Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 392 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ākarṇaya mahāpadme lakṣmi pāpavināśinīm |
kathāṃ śāntikarīṃ ramyāṃ śṛṇvatāṃ mokṣakāriṇīm || 1 ||
[Analyze grammar]

pūrve yuge mahāvīryaḥ śatrujinnāmabhūpatiḥ |
babhūva yajñakṛt yatra tuṣṭā devāḥ savāsavāḥ || 2 ||
[Analyze grammar]

tasya putro mahāvīryo babhūva devavīryavān |
ṛtadhvaja itikhyāto vyomacārī sa yogirāṭ || 3 ||
[Analyze grammar]

siddhibhiḥ sevitaḥ śaśvadvijñānaguṇasāgaraḥ |
yasya nā'viditaṃ kiñcit pāṇḍityaṃ sarvato'dhikam || 4 ||
[Analyze grammar]

tasya kīrtiṃ parāṃ śrutvā caturdaśastarā'dhipāḥ |
ṛṣayo munayo nāgā āyānti darśanāya vai || 5 ||
[Analyze grammar]

kasyacittvatha kālasya nāgalokānmahītalam |
kumārāvāgatau nāgau putrāvaśvatarasya tu || 6 ||
[Analyze grammar]

brahmarūpapraticchannau taruṇau priyadarśanau |
darśanaṃ satkṛtiṃ kṛtvā yayatuścāgatau punaḥ || 7 ||
[Analyze grammar]

evaṃ nityaṃ bahuprītyā''yayaturyayatuḥ sadā |
sa ca tābhyāṃ nṛpasutaḥ paramānandamāptavān || 8 ||
[Analyze grammar]

vinā tābhyāṃ na bubhuje na sasnau na papau madhu |
na rarāma na jagrāha kiñcittābhyāṃ vinā sutaḥ || 9 ||
[Analyze grammar]

api tau bahulaṃ kālaṃ kumārāgre hi ninyatuḥ |
ekadā tatra pātāle pitā tau nāgabālakau || 10 ||
[Analyze grammar]

papraccha martyaloke nau mitratā kena vartate |
yatra yuvāṃ bahukālaṃ yāpayathaḥ suputrakau || 11 ||
[Analyze grammar]

tāvūcatuḥ śatrujitaḥ putro nāmnā ṛtadhvajaḥ |
rūpavānārjavopeto vidvānmaitro guṇākaraḥ || 12 ||
[Analyze grammar]

prabhorbhaktaścātitheyastena copahṛtaṃ manaḥ |
tadviyogena naustāta na sukhaṃ jāyate'tra vai || 13 ||
[Analyze grammar]

pitā prāha sa dhanyo'sti yasyaivaṃ guṇakīrtanam |
parokṣasyāpi guṇibhiḥ kriyate dhanyajīvanam || 14 ||
[Analyze grammar]

yasya mitraguṇān mitrāṇyamitrāṇi parākramam |
kathayanti sabhādau vai putravāṃstena vai pitā || 15 ||
[Analyze grammar]

tasya niṣpāditaṃ putrau kiñcittoṣāya cetasaḥ |
madgṛhe yatsuvarṇādi ratnaṃ vāhanamāsanam || 16 ||
[Analyze grammar]

yattvanyat prītaye tasya taddeyamaviśaṃkayā |
upakārakṛto devāstasyecchanti sadonnatim || 17 ||
[Analyze grammar]

āhatuśca sutau tāta yāni ratnāni tadgṛhe |
vāhanāsanayānāni bhūṣaṇānyambarāṇi ca || 18 ||
[Analyze grammar]

tāni santi na trailokye jñānaṃ nānyatra tatsamam |
ekaṃ tasyāsti kartavyaṃ tattvasādhyaṃ prabhuṃ vinā || 19 ||
[Analyze grammar]

pitā prāha kimasādhyaṃ durlabhaṃ vyavasāyinaḥ |
udyatānāṃ na tvagamyaṃ nā'prāpyaṃ divi ceha vā || 20 ||
[Analyze grammar]

tasmāt kathayata putrāvavagacchāmyasādhyakam |
prāhatuḥ pitaraṃ putrau kadācid gālavo dvijaḥ || 21 ||
[Analyze grammar]

samāyayau śatrujitaṃ gṛhītvā turagottamam |
prāhāśrame mama kaścid daityaḥ khādati prāṇinaḥ || 22 ||
[Analyze grammar]

tathā karoti vighnāni dhyāne maune ca me'pi saḥ |
bhasmīkaromi kopena yadi tarhi tapaḥkṣayaḥ || 23 ||
[Analyze grammar]

rājñā tasmāddhi daityānāṃ nāśaḥ kāryo hi dharmataḥ |
ekadā sa mayā rājan daityaṃ nirīkṣya duḥkhataḥ || 24 ||
[Analyze grammar]

niḥśvāsaḥ prahitastāvadvyomnaścāyaṃ turaṃgamaḥ |
sūryeṇa preṣitaścāyāt trailokyā'hatasañcaraḥ || 25 ||
[Analyze grammar]

parvateṣu samudreṣu pātāleṣvanaleṣu ca |
nityaṃ bhūvalayaṃ sarvamaśrānto'yaṃ cariṣyati || 26 ||
[Analyze grammar]

ataḥ kuvalayo nāmnā khyātiṃ loke gamiṣyati |
daityaṃ cainaṃ samāruhya ṛtadhvajo haniṣyati || 27 ||
[Analyze grammar]

putramājñāpaya rājan yathā dharmo na lupyate |
sa tasya vacanād rājā taṃ vai putramṛtadhvajam || 28 ||
[Analyze grammar]

tamaśvaratnamāropya kṛtakautukamaṃgalam |
apreṣayat muninā saha munyāśramaṃ yayau || 29 ||
[Analyze grammar]

ṛtadhvajaśca vighnāni nāśayāmāsa cāśrame |
daityaḥ sa śaukaraṃ rūpaṃ dhṛtvā dharṣayitumṛṣim || 30 ||
[Analyze grammar]

āgatasta samālakṣya śīghramāruhya taṃ hayam |
anvadhāvad varāhaṃ taṃ ṛtadhvajaḥ śarāsanī || 31 ||
[Analyze grammar]

bāṇāhato mṛgo dhāvan praviveśa mahāṭavīm |
trastaḥ papāta vivare timiraughasamākule || 32 ||
[Analyze grammar]

tamanu rājaputro'pi hantuṃ papāta vājiyuk |
varāho'dṛśyatāṃ prāpto rājaputrastu śobhitam || 33 ||
[Analyze grammar]

pātāle samapaśyadvai sauvarṇasaudhasaṃkulam |
saprākāraṃ puraṃ riktamapaśyattad viveśa saḥ || 34 ||
[Analyze grammar]

tatra yoṣidvarā dṛṣṭā sā taṃ ninye gṛhāntaram |
tasmai bhavanabhūmau vai paryaṃke sarvakāṃcane || 35 ||
[Analyze grammar]

darśayāmāsa yuvatīṃ kanyāṃ pīnapayodharām |
bimbādharauṣṭhīṃ tanvaṃgīṃ nīlotpalavilocanām || 36 ||
[Analyze grammar]

raktatuṃganakhīṃ mṛdvīṃ svarṇavarṇāṃ śubhālakām |
sā bālāpi rājasutaṃ dṛṣṭvā śobhānvitaṃ tadā || 37 ||
[Analyze grammar]

mumoha kṣobhamāptā sā samaicchannṛpatiṃ patim |
ṛtadhvajena saṃpṛṣṭā vṛttāntaṃ naijamāha sā || 38 ||
[Analyze grammar]

viśvāvasuriti khyāto divi gandharvarājakaḥ |
tasyā'hamātmajā rājan nāmnā khyātā madālasā || 39 ||
[Analyze grammar]

pativratā patiprāṇā patyarthaṃ sarvadā sthitā |
pratīkṣe matpatiṃ prāṇasamaṃ yogyaṃ hi mānavam || 40 ||
[Analyze grammar]

ahamudyānagā cā'saṃ puṣpārthaṃ tāvadeva mām |
pātālaketurdanujo'pahṛtya nītavāniha || 41 ||
[Analyze grammar]

āgāminyāṃ trayodaśyāṃ matpāṇigrahaṇāya saḥ |
samudyato'sti taṃ rājan vārāharūpamāśritam || 42 ||
[Analyze grammar]

kenāpi viddhaṃ bāṇaiśca munīnāṃ trāṇakāraṇāt |
pracchannaṃ vartamānaṃ taṃ hatvā māṃ naya bhūpate || 43 ||
[Analyze grammar]

kastvaṃ ko'si vada śīghraṃ jñāto'pi tu viśeṣataḥ |
svīyavṛttaprakāśena premapātraṃ bhaviṣyasi || 44 ||
[Analyze grammar]

devo daityo nu gandharvaḥ pannagaḥ kinnaro'pi vā |
tat tvamākhyāhi yāvadvai yathā me'vitathaṃ manaḥ || 45 ||
[Analyze grammar]

tataḥ prasannaḥ kuvalayāśvaḥ ṛtadhvajo jagau |
rājñaḥ śatrujitaḥ putro gālavāśramamāgataḥ || 46 ||
[Analyze grammar]

śaukararūpadaityasya mannārācahatasya ca |
pṛṣṭhaṃ pradhāvya garte'tra pātāle patito'smyaham || 47 ||
[Analyze grammar]

ṛtadhvajo'smi nāmnāhaṃ kuvalayāśva ityapi |
ityetat kathitaṃ vṛttaṃ na devo'haṃ na dānavaḥ || 48 ||
[Analyze grammar]

na pannago na gandharvaḥ kinnaro na śucismite |
manuṣyo'smi tava rakṣāṃ kariṣye daityataḥ priye || 49 ||
[Analyze grammar]

ityāśrutya tu kanyā sā prahṛṣṭā pulakāñcitā |
yadarthaṃ nirmitā cā'haṃ so'yaṃ prāpto mumoda sā || 50 ||
[Analyze grammar]

prāha cainaṃ hṛdayaṃ me tvayi sthairyaṃ prapaśyati |
jātismarāpya'haṃ rājaṃstavaivā'smi smarāmi ca || 51 ||
[Analyze grammar]

candramevopaiti kāntiḥ samupaiti raviṃ prabhā |
bhūtirdhanyaṃ dhṛtirdhīraṃ kṣāntirabhyeti sajjanam || 52 ||
[Analyze grammar]

gṛhāṇa māṃ priyāṃ kānta śīghraṃ nāśaya rākṣasam |
ṛtadhvajastadā prāha paravānahamasmi vai || 53 ||
[Analyze grammar]

kiṃ karomi vinā''jñāṃ tu pitrornā'smi tathākriyaḥ |
satī madālasā prāha sādhayāmi piturvacaḥ || 54 ||
[Analyze grammar]

ityuktvā sā jalaṃ nītvā kare sasmāra tumburum |
tumbururdrāk samāyāto natvā prāha satīṃ kutaḥ || 55 ||
[Analyze grammar]

smṛto'haṃ vad deveśi sādhayāmi kṣaṇena tat |
madālasā kulaguruṃ tumburumavadad guro || 56 ||
[Analyze grammar]

tūrṇaṃ yāhi śatrujitaṃ nivedaya madālasām |
ṛtadhvajaṃ patiṃ kartuṃ samicchatyanumodaya || 57 ||
[Analyze grammar]

tumbarurvyomamārgeṇa tvantardhānākhyavidyayā |
śatrujitaṃ prati gatvā vinivedya hyudantakam || 58 ||
[Analyze grammar]

ājñāṃ tasya samāgṛhya pragṛhītasamitkuśaḥ |
madālasāyāḥ samprītyā prāptastatra punaḥ kṣaṇāt || 59 ||
[Analyze grammar]

prajvālya pāvakaṃ hutvā mantravit kṛtamaṃgalām |
kanyāṃ vivāhavidhinā dadau ṛtudhvajāya saḥ || 60 ||
[Analyze grammar]

jagāma tapase tumbururmuniḥ svāśramaṃ punaḥ |
kanyā''ha tāṃ striyaṃ śāntāṃ kṛtārthā'smi varānane || 61 ||
[Analyze grammar]

ājñāpaya ca māṃ mātargantuṃ patyurgṛhaṃ prati |
kuṇḍalā sā tadovāca kṛtārthā syāḥ pativrate || 62 ||
[Analyze grammar]

tīrthā'mbudhūtapāpā'pi bhavitrī nedṛśī yathā |
saṃyuktā'nena saṃpūtā jātā saṃsāratāriṇī || 63 ||
[Analyze grammar]

kathayāmyatha nau kiñcat snehabhārapraṇoditā |
bhartavyā rakṣitavyā ca bhāryā hi patinā sadā || 64 ||
[Analyze grammar]

dharmārthakāmasaṃsiddhyai bhāryā bhartṛsahāyinī |
yatra bhāryā ca bhartā ca mithomitho'nuvartinau || 65 ||
[Analyze grammar]

tatra dharmārthakāmānāṃ mokṣasyā'pyasti saṃgatiḥ |
bhāryā tathaiva bhartāramṛte dharmādisādhane || 66 ||
[Analyze grammar]

mokṣārthe vā divi satye vairāje vā bhuvastale |
na samarthā yato dharmacatuṣṭayamubhāśritam || 67 ||
[Analyze grammar]

devatāpitṛbhṛtyānāmatithīnāṃ ca pūjanam |
naikena śakyate kartuṃ dāmpatyaṃ tatra kāraṇam || 68 ||
[Analyze grammar]

prāpto'pi cārtho manujairānīto'pi nijaṃ gṛham |
kṣayameti vinā bhāryā kubhāryāsaṃśraye'pi vā || 69 ||
[Analyze grammar]

etanmayoktaṃ yuvayordāmpatyaṃ śāśvataṃ tathā |
vardhatāmanayā sārdhaṃ dhanaputrasukhāyuṣā || 70 ||
[Analyze grammar]

tvaṃ tu kanye madālase tyaktvā patyurmadālasā |
bhavā'nena ca kāntena sārdhaṃ svargād garīyasī || 71 ||
[Analyze grammar]

ityuktvā virarāmaiva ṛtadhvajo madālasā |
kuṇḍalāṃ tāṃ pariṣvajya samāruhya turaṃgamam || 72 ||
[Analyze grammar]

utpapātā'mbaramārge daityā dṛṣṭvā vicukruśuḥ |
kanyāratnaṃ yadānītaṃ hriyate hriyate divam || 73 ||
[Analyze grammar]

tiṣṭha tiṣṭheti jalpanto vavṛṣuḥ śarajālakam |
ṛtadhvajo'pi ciccheda śarajālaṃ tu līlayā || 74 ||
[Analyze grammar]

tato'straṃ tvāṣṭramādāya cikṣepa prati dānavān |
tena te dānavāḥ sarve sphuṭadasthicayāḥ kṛtāḥ || 75 ||
[Analyze grammar]

strīratnena saha tūrṇaṃ samāgacchat svakaṃ puram |
praṇipatya ca tatsarvaṃ sa svapitre nyavedayat || 76 ||
[Analyze grammar]

pitā śrutvā''ha taṃ premṇā pariṣvajya suputrakam |
satputreṇa tvayā putra tārito'haṃ mahātmanā || 77 ||
[Analyze grammar]

bhayebhyo munayastrātāḥ kanyā'pi rakṣitā''hṛtā |
yadupāttaṃ yaśaḥ pitrā dhanaṃ vīryamathā'param || 78 ||
[Analyze grammar]

tadvīryādadhikaṃ kuryād vardhayed yastu śaktimān |
navaṃ niṣpādayatyenaṃ pravadanti narottamam || 79 ||
[Analyze grammar]

taddhanyo'smīdṛśaṃ putraṃ prāpyāha puṇyaśālinām |
suślāghyo'smyadya saṃjātastvayā saddharmaśālinā || 80 ||
[Analyze grammar]

yaḥ svaparākramairhīnaḥ prajñādānavṛṣādibhiḥ |
dhigjanma tasya yaḥ pitrā loke vijñāyate janaḥ || 81 ||
[Analyze grammar]

ātmanā khyātimān śreṣṭho madhyaḥ pitṛpitāmahaiḥ |
mātṛpakṣeṇa mātrā ca khyātimeti narādhamaḥ || 82 ||
[Analyze grammar]

tatputra dhanavīryaistvaṃ vivardhasva sukhena tu |
gandharvatanayā ceyaṃ mā tvayā vai viyujyatām || 83 ||
[Analyze grammar]

iti pitrā ca mātrā ca priyamuktaṃ punaḥ punaḥ |
gālavenarṣiṇā cāpi hyāśīrvādāḥ samarpitāḥ || 84 ||
[Analyze grammar]

putraśca bhāryayā sārdhaṃ rājyadharmān gṛhāśramam |
pālayan vardhayan snehaṃ reme sādhvyā samaṃ sukhī || 85 ||
[Analyze grammar]

śvaśrūśvaśurayoḥ pādau praṇipatya madālasā |
pativratā satī reme jātismarā svarakṣiṇā || 86 ||
[Analyze grammar]

evaṃ kāle bahutithe gate rājā punaḥ sutam |
prāha gacchāśu viprāṇāṃ trāṇāya cara medinīm || 87 ||
[Analyze grammar]

aśvamenaṃ samāruhya bhramaṇaṃ kuru maṇḍale |
durvṛttebhyo dānavebhyo munīnāṃ ca satāmapi || 88 ||
[Analyze grammar]

na syād bādhā yathā putra rakṣaṇaṃ tvaṃ tathā kuru |
sa tu pitruktarītyaiva cacāra medinīṃ muhuḥ || 89 ||
[Analyze grammar]

yamunāyāstaṭe daityaṃ tālaketuṃ dadarśa saḥ |
vārāharūpadaityasyā'nujaṃ munisvarūpiṇam || 90 ||
[Analyze grammar]

sa daityaḥ prāha taṃ tatra pūrvavairamanusmaran |
rājaputra muniścāsmi yakṣye yajñena tatra ca || 91 ||
[Analyze grammar]

hiraṇyaṃ dehi me kaṇṭhabhūṣaṇaṃ tava yadvaram |
rakṣa mamā''śramaṃ cemaṃ yāvadantarjale'pyaham || 92 ||
[Analyze grammar]

varuṇaṃ vaidikairmantrairabhiṣṭūyaimi cāśramam |
ityuktavate munaye saḥ prādāt kaṇṭhabhūṣaṇam || 93 ||
[Analyze grammar]

prāha sthāsyāmyatra tāvad yāvadāgamanaṃ tava |
ityuktaḥ saḥ kapaṭarṣirdaityo mamajja vāriṇi || 94 ||
[Analyze grammar]

madālasāyāḥ pratyakṣamudgataścoktavān rudan |
vīraḥ kuvalayāśvaḥ sa mamāśramasamīpataḥ || 95 ||
[Analyze grammar]

kenāpi duṣṭadaityena bhinnaḥ śūlena vakṣasi |
mṛto dadau tu me kaṇṭhabhūṣaṇaṃ bhasmitaḥ sa ca || 96 ||
[Analyze grammar]

aśvaṃ jahāra daityaḥ saḥ sarvaṃ mayā'valokitam |
gṛhāṇa devi te bhūṣāṃ kriyatāṃ cottarakriyām || 97 ||
[Analyze grammar]

ityuktvotsṛjya tadbhūmau sa jagāma yathāgatam |
madālasā tathānye ca śrutvā cakrurvilāpanam || 98 ||
[Analyze grammar]

nirgamya ca bahiḥsnātā daduḥ putrāya vāryapi |
pativratā tu sañcintya vinā patimamaṃgalām || 99 ||
[Analyze grammar]

kṛtvā samādhiṃ hṛdye vahnimutpādya cāntaram |
śarīraṃ vilayīkṛtya svargaṃ yātā hi sundarī || 100 ||
[Analyze grammar]

vicinvānā patiṃ naijaṃ nā'vāpa tatra sā tataḥ |
yamarājaṃ prati gatvā papraccha kvā'sti me patiḥ || 101 ||
[Analyze grammar]

dharmarājastadā prāha jīvito'sti yamītaṭe |
tava saṃjīvanārthaṃ ca pātāle tvatpatipriyaḥ || 102 ||
[Analyze grammar]

suhṛnnāgastapaścaryāṃ karoti śaṃkaropari |
tāvadadṛśyarūpā tvaṃ mama dharmālaye vasa || 103 ||
[Analyze grammar]

iti sā coṣitā dharmabhavane cātra bhūtale |
tālaketuḥ sa daityastu nirgatya yamunājalāt || 104 ||
[Analyze grammar]

rājaputraṃ samuvāca kṛtārtho'haṃ tvayā kṛtaḥ |
gaccha gṛhamidānīṃ tvamiti śrutvā sa taṃ ṛṣim || 105 ||
[Analyze grammar]

praṇipatya samāruhya tvaśvaṃ prāyāt puraṃ svakam |
janān dadarśodvignān prāk prahṛṣṭāsyāṃstataḥ punaḥ || 106 ||
[Analyze grammar]

aho vighnaṃ gataṃ tvasya vidyate jīvavānayam |
mṛtyuvārtā mṛṣā jātā ciraṃ jīva kumāraka || 107 ||
[Analyze grammar]

iti śrutvā pauravācaḥ praviveśa piturgṛham |
mumudire pitā mātā bāndhavāḥ suhṛdo janāḥ || 108 ||
[Analyze grammar]

madālasāmanādṛṣṭvā papraccha pitaraṃ sutaḥ |
jñātvā vṛttāntamaghaṭaṃ śuśoca kṣaṇameva saḥ || 109 ||
[Analyze grammar]

punaḥ sa cintayāmāsa parisaṃstabhya mānasam |
mṛteti sā mannimittaṃ tyajāmi yadi jīvitam || 110 ||
[Analyze grammar]

kiṃ mayopakṛtaṃ patnyā patinā pāralaukikam |
ato'tra manye kartavyastyāgo bhogasya yoṣitaḥ || 111 ||
[Analyze grammar]

tasyā muktiryathā syādvai tatkartavyaṃ japādikam |
anyā bhāryā na kartavyā brahmacaryadhṛtā mayā || 112 ||
[Analyze grammar]

yadi madālasā nātra bhāryā me'sti tato dhruvam |
anyāyāśca patirnāsti patnīvrataḥ ṛtadhvaja || 113 ||
[Analyze grammar]

tāmṛte mṛgaśāvākṣīṃ gandharvatanayāmaham |
na bhokṣye yoṣitaṃ kāciditi satyaṃ vadāmyaham || 114 ||
[Analyze grammar]

saddharmacāriṇīṃ patnīṃ tāṃ muktvā''haṃ pativratām |
kāṃcinnāṃgīkariṣyāmītyetat satyaṃ vadāmyaham || 115 ||
[Analyze grammar]

iti śrutvā putrayośca vacanaṃ nāgarāṭ svayam |
tapaścaryāṃ parāṃ kṛtvā varaṃ prāpya ca śaṃkarāt || 116 ||
[Analyze grammar]

ṛtadhvajāya dātavyā punā rājñī madālasā |
yatra sṛṣṭau tu sā tvāste tasmādādāya sarvathā || 117 ||
[Analyze grammar]

iti pratijñāṃ kṛtavān putrāvāpṛcchya vai tataḥ |
tīrthaṃ himavato gatvā tapastepe sudāruṇam || 118 ||
[Analyze grammar]

aśvataraḥ sa nāgendrastuṣṭāva tapasā haram |
prātarniśāyāṃ madhyāhne sandhyayoścāpi tatparaḥ || 119 ||
[Analyze grammar]

tasya kālena mahatā prāheśo gṛhyatāṃ varaḥ |
praṇamyā'śvataraḥ prāha varamenaṃ prayaccha me || 120 ||
[Analyze grammar]

mṛtā kuvalayā'śvasya patnī sādhvī madālasā |
tenaiva vayasā sadyo duhitṛtvaṃ prayātu me || 121 ||
[Analyze grammar]

jātismarā yathāpūrvaṃ tadvatkāntisamanvitā |
yoginī yogamātā ca madgehe jāyatāṃ satī || 122 ||
[Analyze grammar]

haraḥ prāha tathā'stvetat sarvaṃ te vai bhaviṣyati |
matprasādādasandigdhaṃ śrāddhaṃ kuru tadicchayā || 123 ||
[Analyze grammar]

bhakṣayethāḥ prasādaṃ ca tataste madhyamāt phaṇāt |
samutpatsyati kalyāṇī patidharmā madālasā || 124 ||
[Analyze grammar]

sā tu sādhvī dharmarājabhavane'dya virājate |
pratīkṣate punarjanma jātismaraṃ patiṃ punaḥ || 125 ||
[Analyze grammar]

sā ca te bhāvinī putrī ṛtadhvajasya kāminī |
ityuktvā śaṃkarastatra tirodadhe'tha sarparāṭ || 126 ||
[Analyze grammar]

rasātale gṛhaṃ gatvā cakāra śrāddhamarpitam |
piṇḍaṃ ca madhyamaṃ tadvad yathāvadupabhuktavān || 127 ||
[Analyze grammar]

tāvattāṃ dharmarājo'pi prāha gaccha rasātalam |
tatrā'śvataranāgeśaḥ smaratyeva suputrikām || 128 ||
[Analyze grammar]

bhava divyā manojanyā jātamātrā suyauvanā |
varārohā sukanyā cā''pnuhi sveṣṭamṛtadhvajam || 129 ||
[Analyze grammar]

ityuktā śrāddhataḥ paścāt sā''gatā ca janiṃ gatā |
śuśubhe dvyaṣṭavarṣāvadyathāpūrvā hi sundarī || 130 ||
[Analyze grammar]

pratīkṣate tu sā kāntaṃ tryavasthāsu madālasā |
tadā sa nāgarāḍaśvataraḥ prāha svaputrakau || 131 ||
[Analyze grammar]

sa rājaputro yuvayorupakārī mamāntikam |
kasmānnānīyate vatsau dṛṣṭavyo'sti mamā'pi saḥ || 132 ||
[Analyze grammar]

evamuktau sutau gatvā kṛtvā kiñcitkathāntaram |
abrūtāṃ praṇayopetaṃ svagehagamanaṃ prati || 133 ||
[Analyze grammar]

ṛtadhvajaḥ svakaṃ matvā samutthāya varāsanāt |
pitaraṃ pādayornatvā yayau nāgapuraṃ saha || 134 ||
[Analyze grammar]

tābhyāṃ nāgakumārābhyāṃ nagarī darśitā śubhā |
kumāraistaruṇairvṛddhairuragairdivyavarṣmabhiḥ || 135 ||
[Analyze grammar]

mohakṛnnāgakanyābhiḥ krīḍantībhiḥ suśobhitā |
tataḥ ṛtadhvajastābhyāṃ praviveśa niveśanam || 136 ||
[Analyze grammar]

dadarśa mitrapitaraṃ maṇikuṇḍaladhāriṇam |
divyamālāmbarabhūṣaṃ surūpaṃ divyadevavat || 137 ||
[Analyze grammar]

svacchamuktāphalalatāhārihāropaśobhitam |
keyūriṇaṃ mahāśreṣṭhāsane sarvasukāñcane || 138 ||
[Analyze grammar]

maṇividrumavaiḍūryajālāntaritarūpake |
samāsīnaṃ suputrābhyāṃ ṛtadhvajāya darśitam || 139 ||
[Analyze grammar]

rājaputro nanāmainaṃ mitrayoḥ pitaraṃ muhuḥ |
rājaputraṃ balādgāḍha nāgendraḥ pariṣasvaje || 140 ||
[Analyze grammar]

mūrdhni cainamupāghrāya ciraṃ jīvetyuvāca saḥ |
nihatā'mitravargaśca pitroḥ śuśrūṣaṇaṃ kuru || 141 ||
[Analyze grammar]

vatsa dhanyasya kathyante matputrābhyāṃ tu te guṇāḥ |
jīvitaṃ guṇinaḥ ślāghyaṃ jīvanneva mṛto'guṇaḥ || 142 ||
[Analyze grammar]

devatāḥ pitaro viprā mitrārthibāndhavā'hitāḥ |
svepare'nye tathecchanti jīvitaṃ guṇinaściram || 143 ||
[Analyze grammar]

parivādanivṛttānāṃ durgateṣu dayāvatām |
guṇināṃ saphalaṃ janma tvādṛśānāṃ nṛpātmaja || 144 ||
[Analyze grammar]

evamuktvā snāpayitvā śṛṃgārayitvā bhāvataḥ |
madhupānādisaṃbhogān dāpayitvā'danaṃ tathā || 145 ||
[Analyze grammar]

tarpayitvā'nnapeyādyairviśrāntiśayanaṃ dadau |
sevārthaṃ nāgakanyāśca preṣayāmāsa nāgarāṭ || 146 ||
[Analyze grammar]

pariśrānto'tha nṛpajaḥ suṣvāpa sukhanidrayā |
sevayāmāsuratyarthaṃ kanyāḥ saṃvāhanādibhiḥ || 147 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye śatrujitputrasya ṛtadhvajasya aśvataranāgaputrābhyāṃ mitratā daivivājiprāptiḥ gālavāśrame vighnakartāraṃ daityaṃ hantuṃ pātāle praveśaḥ sa tatra nagare madālasāmapaśyat pātālaketuṃ daityaṃ jaghāna madālasāmudvahat tumburuṃ kuṇḍalāṃ |
cāpṛcchya svagṛhāgamanam yamunātaṭe tālaketuṃ kapaṭinaṃ jaghāna madālasāmaraṇam kumāratapaścaryā madālasāyā aśvataragṛhe'vataraṇam ṛtadhvajamāhūya punarmadālasādānamityādinirūpaṇanāmā dvānavatyadhikatriśatatamo'dhyāyaḥ || 392 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 392

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: