Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 391 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śrūyatāṃ ca tvayā lakṣmi patisevācamatkṛtim |
yacchrutvā saṃśayāḥ pativratānāṃ yānti vai layam || 1 ||
[Analyze grammar]

patiḥ kṛṣṇasvarūpo'sti śrīkṛṣṇaḥ patirūpataḥ |
vartate sarvathā patnyāḥ kalyāṇārthaṃ hariḥ svayam || 2 ||
[Analyze grammar]

patiḥ prākṛtajanavat karoti vividhāṃ kriyām |
tathāpi puṇyarūpā sā pativratākṛte matā || 3 ||
[Analyze grammar]

pativratāyāstatraiva śreyaḥ paraṃ hi vartate |
yathā yatra prasannaḥ syādadharmo'pi vṛṣaḥ sahi || 4 ||
[Analyze grammar]

bhartuḥ prītikaraṃ kuryāt sadā patnī pativratā |
mahāprītimavāpnoti bhartrā saha tathākarī || 5 ||
[Analyze grammar]

yad devebhyo yatpitṛbhyo'tithibhyo yad yadātmane |
tatsarvaṃ svāminaścārthe vidadhyādvai pativratā || 6 ||
[Analyze grammar]

kṛtasyā'rdhaṃ satī bhuṃkte bhartṛśuśrūṣayaiva sā |
bhartṛpuṇyaṃ sadā bhuṃkte bhartṛloke vasecciram || 7 ||
[Analyze grammar]

yāvadādityacandrau ca tāvaddevopamā divi |
atra tatra mahāsaukhyānandamagnā bhavet satī || 8 ||
[Analyze grammar]

pativratāyā brāhmaṇyāḥ patisevāṃ vadāmyaham |
kauśikākhyo brāhmaṇo vai vedakarmaviśāradaḥ || 9 ||
[Analyze grammar]

pratiṣṭhānapure tvāsīd yuvā rūpaguṇālayaḥ |
kathākhyānaparaścāpi bahuśiṣyapraśiṣyakaḥ || 10 ||
[Analyze grammar]

dharmaṃ karoti nityaṃ saḥ puṇyaṃ dānaṃ karoti ca |
ṣaṭakarmanirataścāpi rājakāryakarastathā || 11 ||
[Analyze grammar]

antaḥpure vadhūvarge viśvāsyo yāti nityadā |
rājñīnāṃ bodhakartā ca kanyānāṃ śikṣakastathā || 12 ||
[Analyze grammar]

kalādākṣyādisaṃśreṣṭhastattvajñāne viśāradaḥ |
utsaveṣu nṛpāṇāṃ sa rājñīnāṃ yāti mantraṇāt || 13 ||
[Analyze grammar]

rājajanmāhasaṃsatsu vipro yāti nimantraṇāt |
nartakyo yatra vividhā vādayitryaśca gāyikāḥ || 14 ||
[Analyze grammar]

devīsamāḥ svarṇavarṇā dvyaṣṭavarṣāḥ susatkṛtāḥ |
rājñā''diṣṭāḥ pragāyanti nṛtyanti vādayanti ca || 15 ||
[Analyze grammar]

saṃgo hi balavān lakṣmi yasya saṃgaḥ prajāyate |
tadraṃgarañjitaṃ vyaktermānasaṃ sphaṭikādivat || 16 ||
[Analyze grammar]

jāyate darśanaṃ yādṛk tādṛgicchā pravartate |
pravṛttirbhogyalabdhau ca mohitasya prajāyate || 17 ||
[Analyze grammar]

purā susaṃskṛtā buddhirmohāviṣṭā tu kalmaṣā |
atṛptasya satṛṣṇasya jāyate labdhikiṃkarī || 18 ||
[Analyze grammar]

asya kauśikaviprasya bhāryā''sīdvai pativratā |
yuvatī sevikā śaibyā patyājñāṃ pārameśvarīm || 19 ||
[Analyze grammar]

vidhiśrutiṃ parāṃ śreyaskarīṃ matvā'nuvartate |
patnyā sevikayā sādhvyā sukhyabhūt sa tathāpi vai || 20 ||
[Analyze grammar]

yadā rājasabhāṃ yāti nṛtyagītivilāsitām |
tadā dvyaṣṭasamānyūnāścandrāsyā gaṇikā dvijaḥ || 21 ||
[Analyze grammar]

vilokya hāvabhāvādikartrīḥ śṛṃgāraśobhanāḥ |
svarṇacampakavarṇābhāḥ kāmanāvān babhūva saḥ || 22 ||
[Analyze grammar]

tatraikāṃ tanuśobhāḍhyāṃ bhogyāṃ vipro hyakalpayat |
athā''gato gṛhaṃ daivājjvarogātiparārditaḥ || 23 ||
[Analyze grammar]

asṛg jalātmabhāvaṃ vai dehe tasya vyajāyata |
carmakuṣṭhaṃ tato jātaṃ galatkuṣṭhā nakhāstathā || 24 ||
[Analyze grammar]

evaṃ rogeṇa saṃkliṣṭaḥ smararogeṇa cādhikaḥ |
jājvalyamānohṛdaye nidrāṃ nā'vāpa vai palam || 25 ||
[Analyze grammar]

satī patnī suśīlā sā sarvabhāvena sevate |
taṃ patiṃ paramātmānaṃ matvā ghṛṇāṃ karoti na || 26 ||
[Analyze grammar]

nityaṃ prakṣālayatyuṣṇasalilena nakhādikam |
snānaṃ kārayati samyag vastrādhānādikaṃ tathā || 27 ||
[Analyze grammar]

atreḥ śiṣyo'bhavad vipraḥ suśīlā tu pativratā |
anasūyāsuśiṣyā'bhūjjñānadharmādisaddhanā || 28 ||
[Analyze grammar]

ataḥ sā svapatiṃ nityaṃ dehena manasā dhiyā |
karmaṇā vacasā sādhvī santoṣayati sevayā || 29 ||
[Analyze grammar]

vipro niḥśvāsamāmucyaikadā provāca tāṃ satīm |
nidrā me na samāyāti mānasaṃ jvalate sadā || 30 ||
[Analyze grammar]

yaddinād vai mayā dṛṣṭā gaṇikā rājasaṃsadi |
tāṃ bhoktuṃ me samicchā'sti vada patni karomi kim || 31 ||
[Analyze grammar]

kāmānalo hṛdye me jvalate gaṇikāśrayaḥ |
pādau kuṣṭhau karau vṛkṇau rugṇo'haṃ tāṃ kathaṃ labhe || 32 ||
[Analyze grammar]

tāṃ yadi prāpaya patni sadgatirme bhaviṣyati |
anyathā vāsanāvattve nidhane'dhogatirdhruvā || 33 ||
[Analyze grammar]

ityuktā sā satī sādhvī natvā patyuḥ prapādayoḥ |
aho bhāgyamahobhāgyaṃ patyustoṣaṃ karomi vai || 34 ||
[Analyze grammar]

gaṇikāṃ prāpnuyāt svāmī yathā tadvai karomyaham |
patnī sadbhāgyayuktā sā bodhyā puṇyakarī tathā || 35 ||
[Analyze grammar]

yā''diṣṭā svāminā tuṣṭyai drāk tuṣṭiṃ pradadāti sā |
yayā svāmī bhavet tuṣṭaḥ sevā sā netarā kvacit || 36 ||
[Analyze grammar]

ityuktvā prayayau sādhvī pṛṣṭvā patiṃ tu tadgṛham |
gaṇikāṃ pādayornatvā prāha sādhvī priyaṃ kuru || 37 ||
[Analyze grammar]

mama patyurasi mānyā smaratyaharniśaṃ svasaḥ |
tvāmeva hṛdaye dhyātvā vipro nidrāṃ karoti na || 38 ||
[Analyze grammar]

ahaṃ te kiṃkarī bhūtvā kariṣye te'tisevanam |
raṃjaya me patiṃ śreṣṭhe yadicchasva dadāmyaham || 39 ||
[Analyze grammar]

ityuktā sā brāhmaṇasya papraccha nāma vai dhanam |
sarvamāveditaṃ tasyai sādhvyā sa gaṇikā tadā || 40 ||
[Analyze grammar]

sādhvī prāha prarugṇasya kathaṃ saṃgaṃ dadāmi vai |
tathāpi dhanalobhena rañjayiṣye patiṃ tava || 41 ||
[Analyze grammar]

dehi nityaṃ śataṃ mudrā rājatīrniśithe'tra me |
gṛhe tvānīya śayane kuru te tu patiṃ mama || 42 ||
[Analyze grammar]

nityaṃ kuṣṭhāktavastrāṇi kuṣṭhahastau tathetarat |
tvameva kṣālaya cedvai dāsye kāmakriyāṃ tadā || 43 ||
[Analyze grammar]

dehi suvarṇabhūṣāśca kāmabhogaṃ karotu saḥ |
ityādiṣṭā satī cātiprasannā'bhūt hṛdantare || 44 ||
[Analyze grammar]

tāvad dravyaṃ dadātyeva nītvā svaskandhayoḥ patim |
saṃyojayati sundaryeṣṭayā gaṇikayā samam || 45 ||
[Analyze grammar]

bahubhirvāsaraiḥ svāmī tṛpto'bhūt kāmadevataḥ |
patnīṃ prāha sati te'stu satīloko'tra śāśvataḥ || 46 ||
[Analyze grammar]

adyā'ntimaniśāyāṃ māṃ nītvā bhogaṃ prakāraya |
paścāt tṛptaḥ sadā jāto necchāmi gaṇikāgṛham || 47 ||
[Analyze grammar]

ityuktā sā satī bhāryā skandhe nidhāya satpatim |
rātrāvandhatamovyāptamārgeṇa gaṇikāṃ yayau || 48 ||
[Analyze grammar]

tāvanmadhye mahadvighnaṃ samutpannaṃ priye śṛṇu |
māṇḍavyākhyo maharṣirvai rātrau vṛkṣatale sthitaḥ || 49 ||
[Analyze grammar]

tatra tenaiva mārgeṇa corā rājadhanaṃ bahu |
corayitvā nirgatāstān rājabhaṭāḥ samantataḥ || 50 ||
[Analyze grammar]

baddhvā rājagṛhaṃ ninyurmāṇḍavyaṃ jagṛhuśca te |
pathi śūle tadā protamacauraṃ cauraśaṃkayā || 51 ||
[Analyze grammar]

māṇḍavyaṃ taṃ tathāvidhaṃ śūlamāropya kiṃkarāḥ |
gatavanto gṛhaṃ naijaṃ māṇḍavyo duḥkhito'bhavat || 52 ||
[Analyze grammar]

pativratā suśīlā'tha skandhayoḥ kauśikaṃ patim |
kṛtvā duḥkhārtamāṇḍavyaśūlaṃ spṛṣṭvā tamomaye || 53 ||
[Analyze grammar]

mārge yāvajjagāmā'sau tāvatskandhagataḥ patiḥ |
māṇḍavyamatiduḥkhārtaṃ cālayāmāsa sa dvijaḥ || 54 ||
[Analyze grammar]

pādāvamarṣaṇāt kruddho māṇḍavyastamuvāca ha |
sūryodaye mṛtistasya yenā'haṃ cālitaḥ padā || 55 ||
[Analyze grammar]

tacchrutvā prāha tadbhāryā sūryo nodayameṣyati |
yadyahaṃ syāṃ patibhaktimatī svāmiparāyaṇā || 56 ||
[Analyze grammar]

patisevāprapuṇyena sūryamārgo nirudhyatām |
etayā tu yathoktaṃ vai tattathaiva pravartitam || 57 ||
[Analyze grammar]

tataḥ sūryasya vai cāśvāḥ preryamāṇā api dhruvāḥ |
sthairyamāptā jaḍībhūtā gatiṃ nāgre samālabhan || 58 ||
[Analyze grammar]

tataḥ sūryodayā'bhāvādabhavat satataṃ niśā |
sā tu satī patiṃ nītvā veśyābhogaṃ pradāya ca || 59 ||
[Analyze grammar]

patiṃ tṛptaṃ kārayitvā yayau svasyā gṛhaṃ punaḥ |
patiṃ saṃsnāpya vidhinā kuṣṭhaṃ prakṣālya varṣma ca || 60 ||
[Analyze grammar]

svayaṃ snātvā patiṃ sugandhādyaiḥ sā'mardayattathā |
vastrabhūṣāpuṣpamālādhūpadīpādi saṃdadau || 61 ||
[Analyze grammar]

dugdhapānaṃ dadau sādhvī sarvāṃ pūjāṃ cakāra sā |
patistṛpto gṛhasmṛddhiḥ sarvā veśyāvaśaṃgatā || 62 ||
[Analyze grammar]

satī tvacintayallakṣmīṃ lakṣmīstatrā samāgatā |
vanditā pūjitā satyā dadau cintāmaṇiṃ tataḥ || 63 ||
[Analyze grammar]

āśīrvādavaco datvā yayau lakṣmīrnijaṃ gṛham |
satī cintāmaṇidvāro'racayaddhanadhānyakam || 64 ||
[Analyze grammar]

gṛhopakaraṇaṃ sarvaṃ bhūṣaṇāni ca mudrikāḥ |
rasān divyāṃstathā bhogān miṣṭānnajalavaibhavān || 65 ||
[Analyze grammar]

atha sūryā'nudayane tato devā bhayaṃ yayuḥ |
brahmāṇaṃ śaraṇaṃ jagmustānūce padmasaṃbhavaḥ || 66 ||
[Analyze grammar]

pativratāyā māhātmyānnodgacchati divākaraḥ |
pativratātapastejaḥ sūryatejo'dhikaṃ yataḥ || 67 ||
[Analyze grammar]

sūryasyā'nudayānnāśo martyānāṃ prāṇināṃ tathā |
sandhyāpūjārcananaivedyaṛtunāśanaṃ bhavet || 68 ||
[Analyze grammar]

devānāmṛṣivaryāṇāṃ pitṝṇāṃ cāpi bhojanam |
vinā sūryodayaṃ luptaṃ bhavedeva na saṃśayaḥ || 69 ||
[Analyze grammar]

tasmāt pativratāṃ sādhvīṃ kauśikasya hi sevikām |
prasādayata vai patnīṃ bhānorudayakāmyayā || 70 ||
[Analyze grammar]

ityājñāṃ brahmaṇo labdhvā devā munijanarṣayaḥ |
yayustatra yatra kuṣṭhī tvāste patnyā samaṃ gṛhe || 71 ||
[Analyze grammar]

āgatā mlānavadanāḥ satkṛtāste hi yoṣitā |
arcitā vanditāścāpi pṛṣṭāścāgamakāraṇam || 72 ||
[Analyze grammar]

sarve svāsanapādyādyaiḥ pūjitāḥ sukhahetave |
vavandire satīṃ hetuṃ vinivedya punaḥ punaḥ || 73 ||
[Analyze grammar]

devi māṇḍavyaśāpaste svāmine yatkṛto'dhunā |
tvayā sūryā'nudayaścetyubhau vai lokanāśakau || 74 ||
[Analyze grammar]

kimatra devyā kartavyaṃ yathā lokahitaṃ bhavet |
kṛpāṃ kṛtvā kuru sādhvi yathā kāryadvayaṃ bhavet || 75 ||
[Analyze grammar]

patyāyuḥ sūryadevasyodgamaśca sukhado bhavet |
māṇḍavyavacanaṃ cāpi yathā satyaṃ bhavettathā || 76 ||
[Analyze grammar]

atreḥ patnī tadā tatrā'nasūyā lokavanditā |
kauśikasya gurupatnī suśīlāṃ prāha sā satī || 77 ||
[Analyze grammar]

śṛṇu putri trayaṃ kāryaṃ yathā bhaved vadāmi te |
devāstvatrāgatāsteṣāṃ prārthanā hitakāriṇī || 78 ||
[Analyze grammar]

kartavyā sarvathā mātrā tvayā cāpi mayāpi ca |
brūhi dhṛtvā jalaṃ haste yātu sūryaḥ samudgamam || 79 ||
[Analyze grammar]

brūhi putri devavaidyau kurutaṃ nirujaṃ patim |
patyuḥ rogasya nāśo'tra patināśaḥ prakalpyatām || 80 ||
[Analyze grammar]

kāyākalpaḥ svāminaste nidhanaṃ parigaṇyate |
yuvā divyasvarūpo vai devavat te patirbhavet || 81 ||
[Analyze grammar]

kṛtvādityodayaṃ rugṇaṃ patiṃ kāntaṃ prajīvaya |
iti prasāditā patnī sūryodayamakārayat || 82 ||
[Analyze grammar]

patiṃ sūryasya putrābhyāṃ navaṃ devamakārayat |
kṛtvādityodayaṃ caivaṃ svabhartāramajīvayat || 83 ||
[Analyze grammar]

kauśikaḥ sabalovīryaśaktibhṛto'bhavat kṣaṇāt |
aśvinīsukumārābhyāṃ rasāyanena saṃskṛtaḥ || 84 ||
[Analyze grammar]

apūjayata sarvadevān visasarja tataḥ satī |
siṣeve kāntikāntaṃ taṃ lebhe brahmasukhaṃ mahat || 85 ||
[Analyze grammar]

māṇḍavyo yamarājaṃ ca prāha me karmaṇaḥ phalam |
yamaḥ prāha tvayā bālye pañcavarṣeṇa khelane || 86 ||
[Analyze grammar]

tṛṇaśukī praviddhā'bhūt tīkṣṇaśūlena mohataḥ |
tatphalaṃ śūlavidhyatvaṃ labdhaṃ tvayā'tra mā śucaḥ || 87 ||
[Analyze grammar]

māṇḍavyastu tadā dharmaṃ prāha nyāyamayaṃ vacaḥ |
pañcavarṣasya bālasya kāmacārasya sarvathā || 88 ||
[Analyze grammar]

dūṣaṇaṃ pātakaṃ daṇḍaḥ sarvaṃ nāstyeva bodha me |
pitrostatpātakaṃ paścādarthaṃ daśasamā'vadhim || 89 ||
[Analyze grammar]

daśavarṣāttaraṃ śikṣā pātakaṃ cobhayaṃ bhavet |
mama tatpātakaṃ nāsti kasmācchūle'bhiropitaḥ || 90 ||
[Analyze grammar]

tasmāt tvaṃ tatphalaṃ bhuṃkṣva bhava dharmaścaturyuge |
tretādharmeṇa viddhastvaṃ dvāpareṇāpi viddhakaḥ || 91 ||
[Analyze grammar]

viddhaśca kalinā duḥkhamavāpsyasi gataḥ kṣitau |
adharmaśūlaviddhasya śudratā te'stvaharniśam || 92 ||
[Analyze grammar]

iti śapto dharmarājaḥ śūlāttamavaropayat |
kṣamāṃ yayāce śūlasya vṛṇaṃ dasreṇa nīrujam || 93 ||
[Analyze grammar]

sandhāya pūrayitvā ca yathāpūrvamakārayat |
iti te kathitaṃ lakṣmi camatkāraparāyaṇam || 94 ||
[Analyze grammar]

pātivratyaṃ vrataṃ yatra pāpaṃ puṇyaṃ prajāyate |
adharmo dharmatāṃ yāti yogaiśvaryādivat priye || 95 ||
[Analyze grammar]

pātivratyaṃ mahaddharmaḥ pāvanaḥ sarvadehinām |
dvijenā'nena vai pūrvaṃ kṛtaṃ dīnasya duḥkhakṛt || 96 ||
[Analyze grammar]

ghātaṃ tenaiva ghātena kuṣṭhījāto'tra janmani |
purā tena kṛtaṃ dānaṃ gaurīkanyātrayasya vai || 97 ||
[Analyze grammar]

tena puṇyena viprasya gehe patnī pativratā |
paṭhanācchravaṇāccāsya bhuktirmuktiḥ sukhaṃ bhavet || 98 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye kuṣṭhinaḥ kauśikaviprasya gaṇikātṛṣṇasya gaṇikāyojanaṃ tatpativratayā suśīlayā kāritaṃ māṇḍavyasya śūlasthasya pādaghaṭṭanena kauśikasya ravyudayapūrvaṃ nidhanamiti śāpe suśīlayā sūryasyā'nudayanaṃ kṛtam tato devānāṃ prārthanayā suśīlayā śāpādinivṛttiḥ kṛtā dharmasya tu pratidaṃḍarūpaṃ yugeṣu tattadyugadharmaviddhatvamiti ca nirūpaṇanāmaikanavatyadhikatriśatatamo'dhyāyaḥ || 391 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 391

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: