Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 390 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śrūyatāṃ ca tvayā lakṣmi kathā vaikuṇṭhalokagā |
mama janmajayantyā utsave nṛtye susaṃbhavā || 1 ||
[Analyze grammar]

kārtikasyā'dhavalasya pakṣasya tvaṣṭamītithau |
kṣmāyāṃ prāvirabhuvaṃ kambharāgopālayo'rgṛhe || 2 ||
[Analyze grammar]

tannimittaṃ mahaṃ cakrurvaikuṇṭhe mama pārṣadāḥ |
pārṣadāṇyaśca bhaktāśca vaikuṇṭhaṃ sotsavaṃ hyabhūt || 3 ||
[Analyze grammar]

maṇḍapāḥ kāritā ramyāḥ svarṇakalaśaśobhitāḥ |
kadalyādistambhayuktā'śokapatrāditoraṇāḥ || 4 ||
[Analyze grammar]

vidyutpradīpaśobhāḍhyāḥ śrutiyantrādirājitāḥ |
raṃgānuraṃgasaccitrahārālidivyatānvitāḥ || 5 ||
[Analyze grammar]

siṃhāsanādiśobhāḍhyā bhojyapeyādiśobhanāḥ |
nṛtyamaṇḍapabhāgāḍhyā nartakīgaṇasaṃśritāḥ || 6 ||
[Analyze grammar]

gandharvāśritasadvādyā devarṣigaṇamaṇḍalāḥ |
gṛhāṇyapi vicitrāṇi bhavanāni kṛtāni ca || 7 ||
[Analyze grammar]

śṛṃgāritāni divyāni rathyāmārgāḥ svalaṃkṛtāḥ |
āvāsāḥ saṃskṛtāḥ sarve narā nāryaḥ svalaṃkṛtāḥ || 8 ||
[Analyze grammar]

khānabhojanapeyādisamutsavapraphullitāḥ |
gāvaḥ śṛṃgāritāḥ kanyā vastrabhūṣādiśobhitāḥ || 9 ||
[Analyze grammar]

ajīrāṇi dadhiraṃgaiścūrṇairmaṇḍalitāni ca |
vādyānyapi pratigṛhaṃ samavādyanta tanmahe || 10 ||
[Analyze grammar]

gītayaścāpi śrūyante sarvavaikuṇṭhavāsiṣu |
prātaḥ savitṛsauvarṇe cāmbare'thābhikāśite || 11 ||
[Analyze grammar]

divyāramāprabhālakṣmīmāṇikīpārvatīśriyaḥ |
kṛṣṇanārāyaṇaṃ naijaṃ svāminaṃ parameśvaram || 12 ||
[Analyze grammar]

saṃsnāpyāmṛtavārbhiśca sugandhasāracandanaiḥ |
tailasārādibhirvāsayitvā vastravibhūṣaṇaiḥ || 13 ||
[Analyze grammar]

ratnahīrakamaṇyādihāraiḥ kusumavastubhiḥ |
makuṭakuṇḍalahārakaṭakaśṛṃkhalādibhiḥ || 14 ||
[Analyze grammar]

ūrmikānūpurairyaṣṭikuṇḍalaistilakādibhiḥ |
śobhito bhagavānnātho dāsībhiśca camatkṛtaḥ || 15 ||
[Analyze grammar]

patnībhiḥ sahitaḥ svasya pārṣadaiścāpi koṭibhiḥ |
kanyābhirdāsadāsībhirmuktaiḥ sabhāṃ samāyayau || 16 ||
[Analyze grammar]

jayaśabdā hyabhavaṃścā'vākiran kusumā'kṣataiḥ |
lājābhiḥ kusumairdravyaiḥ svarṇamudrādibhiḥ priyā || 17 ||
[Analyze grammar]

cakrurguṇadhvaniṃ vetrahārāḥ karṇamanoharam |
namanti sma sabhāsaṃsthā vīkṣante vaikuṇṭhaprajāḥ || 18 ||
[Analyze grammar]

pūjayanti kramāt sarve bhāgavatāstu pārṣadāḥ |
sarvā muktāśca muktānyaḥ kṛṣṇapatnyaśca dāsikāḥ || 19 ||
[Analyze grammar]

kanyakāśca prajāḥ sarvā vaikuṇṭhavāsino janāḥ |
tilakena lalāṭe ca darbhadānena karṇayoḥ || 20 ||
[Analyze grammar]

puṣpāñjalyā mastake ca gucchena karayostathā |
hārālibhiḥ kaṇṭhadeśe jalena kṛṣṇapādayoḥ || 21 ||
[Analyze grammar]

namanena tasya hṛdi premṇā nārāyaṇātmani |
upadābhiścaraṇāgre pūjayitvā ca saṃsadi || 22 ||
[Analyze grammar]

yathāsthānaṃ sthitāḥ sarve nṛtyaṃ prāvartatā'dbhutam |
gāndharvā gāyanaṃ cakrurvādayāmāsurīśvarāḥ || 23 ||
[Analyze grammar]

gāyikāścābhyanujagustāladāstālamācaran |
nāradādyāśca tatrāsan vipracītyādikāḥ striyaḥ || 24 ||
[Analyze grammar]

ṛṣayo munayo devāḥ samājagmurmahotsave |
athātra samaye kanyā sāttvatapārṣadasya vai || 25 ||
[Analyze grammar]

kanyāśatayutā śṛṃgāritā nārāyaṇasya tu |
pūjāṃ kartuṃ samāyātā dvyaṣṭavarṣātisundarī || 26 ||
[Analyze grammar]

pārṣadastatra śrīkṛṣṇanārāyaṇasya pārśvagaḥ |
gāndharvajātīyavaryo gāndharvaḥ saliladyumān || 27 ||
[Analyze grammar]

cakame tāṃ varārohāṃ dṛṣṭvā cañcalanetrakaḥ |
kanyā kṛṣṇaṃ pūjayitvā jalaṃ kṛṣṇasya pādayoḥ || 28 ||
[Analyze grammar]

dhṛtvā mukhe kṣitau śeṣaṃ smṛtvā gāndharvameva sā |
śaśāpa tvaṃ kṣīṇadhano mānavo bhava cañcalaḥ || 29 ||
[Analyze grammar]

gāndharvo'pi sukanyāyāścikīrṣitaṃ dadarśa tat |
śaśāpa tāṃ tvamapi prakṣīṇadravyaṃ tu mānavī || 30 ||
[Analyze grammar]

cañcalā'nuprayāhyasmāt sthānād yāvat samānavaḥ |
ityabhidhāya natvā taṃ yayau nārāyaṇaṃ gṛham || 31 ||
[Analyze grammar]

tāvat pṛthvyāṃ patito'sau cyavano'bhūdayonijaḥ |
araṇye vyacarannityaṃ salile'pi sthito'bhavat || 32 ||
[Analyze grammar]

jātismaro jaraddeho vyacaraccyavano muniḥ |
vaṃśastambāśritaḥ pṛthvyāṃ tapastepe sa dāruṇam || 33 ||
[Analyze grammar]

valmīkastasya śirasi vaṃśastambo'pyajāyata |
sukanyā sāttvataputrī mahānte bhavanaṃ yayau || 34 ||
[Analyze grammar]

pitaraṃ prāha tatsarvaṃ sāttvato haripārṣadaḥ |
sāntvayāmāsa putrīṃ svāṃ prāha kanyāṃ sulocanām || 35 ||
[Analyze grammar]

śokaṃ mā kuru putri tvaṃ tvadarthaṃ cāpyahaṃ bhuvi |
dvitīyena svarūpeṇa cakravartī bhavāmi vai || 36 ||
[Analyze grammar]

paścāttvaṃ tu samāyāhi tvadduḥkhaṃ nāśayāmyaham |
ityuktvā sāttvataḥ pṛthvyāṃ śaryātirabhavannṛpaḥ || 37 ||
[Analyze grammar]

paramo bhaktarāḍ rājā brahmiṣṭho brāhmaṇapriyaḥ |
jātismaro vaiṣṇavaśca sūryodayāstabhūprabhuk || 38 ||
[Analyze grammar]

vaikuṇṭhasya kṣaṇe yāte sukanyā bhuvamāgatā |
śaryātirlakṣavarṣo'bhūccyavanastu dvilakṣakaḥ || 39 ||
[Analyze grammar]

śaryātestu gṛhe kanyā mānasī putrikā'bhavat |
divyā divyaramātulyā yathā vaikuṇṭhavāsinī || 40 ||
[Analyze grammar]

nārāyaṇaparā nityaṃ śubhā pitrostu sevikā |
pātivratyaparāsarvacamatkārātiśālinī || 41 ||
[Analyze grammar]

jātismarāvane'raṇye tīrthe bhūmau ca parvate |
samudre cāmbare svarge pātāle sainyakṛdraṇe || 42 ||
[Analyze grammar]

sarvatra vyomagā divyā yayau rājño'nuyāyinī |
smarati sma saliladyuṃ tapantaṃ vaṃśavistare || 43 ||
[Analyze grammar]

tayā sārdhaṃ vanaṃ yāto rājā sainyena saṃyutaḥ |
sakhībhiḥ sahitā sā ca vicinvānā sumāni vai || 44 ||
[Analyze grammar]

yayau yatra tapasvyāste bhāvisevāśrayo muniḥ |
yāmyāṃ dṛṣṭā caṃcalābhyāṃ netrābhyāṃ te dadarśa sā || 45 ||
[Analyze grammar]

valmīkarandhrake ramye śubhe cañcatsutārake |
daivapreraṇayā bālā'vidhyatkaṇṭakayojite || 46 ||
[Analyze grammar]

susrāvā'sṛk tato sainyasyā'bhūnmūtrādirodhanam |
śaryātistadvilokyā''ha sainikān duḥkhitān muhuḥ || 47 ||
[Analyze grammar]

daivībhūmiriyaṃ kācid devā vā munayo'thavā |
tāpasā vā rākṣasā vā'vaśyaṃ syuratra sadvane || 48 ||
[Analyze grammar]

kasyā'pyatrā'parādho vai mayā sainyena kāritaḥ |
anyathā na bhaved yāvatsainyamūtrādirodhanam || 49 ||
[Analyze grammar]

yatkiṃcidvā yathā yadvā tadvā kvāpi ca kiṃcana |
yadi jātaṃ kenaciccā'vaśyaṃ prakāśyameva tat || 50 ||
[Analyze grammar]

yadvayaṃ tatpratīkāraiḥ rakṣitāḥ syāma aiśvarāt |
tadā jātismarā kanyā sukanyā pitaraṃ jagau || 51 ||
[Analyze grammar]

vaṃśastambe'tra yugalaṃ jyotirmayaṃ nibhālitam |
mayā valmīkavivare nirbhinnaṃ kaṇṭakena ca || 52 ||
[Analyze grammar]

tato'sṛṅnirgataṃ rājan manye tadaparādhanam |
etadvijñāya rājā'pi sasmāra sāttvataḥ svayam || 53 ||
[Analyze grammar]

saliladyuṃ ca sukanyāṃ ca vaikuṇṭhe śāpaśāradām |
duhiturvacanaṃ śrutvā rājā valmīkasannidhau || 54 ||
[Analyze grammar]

yayau prasādayāmāsa valmīkāntarhitaṃ munim |
prāha dehī sukanyāṃ me mūtrarodhādi naśyati || 55 ||
[Analyze grammar]

tathāstviti nṛpaḥ prāha cyavanaścotthito mṛdaḥ |
vaṃśastambena śirasi śṛṃgavatsa vyarājata || 56 ||
[Analyze grammar]

tatraiva duhitā tasmai pradattā sūryasākṣiṇā |
svasthaṃ cābhūcca tatsainya yayau rājā gṛhaṃ svakam || 57 ||
[Analyze grammar]

cyavanastapasā vyāptaḥ śuṣkanāḍīśarīrakaḥ |
tatrāśrame parṇakuṭyāṃ rukṣo vṛddho'vasattathā || 58 ||
[Analyze grammar]

sukanyā cyavanaṃ prāpya patiṃ paramakopanam |
prīṇayāmāsa cittajñā samayajñā'nusevayā || 59 ||
[Analyze grammar]

śarīraṃ mardayāmāsa vṛddhasya svāminaḥ satī |
tailena puṣpasāreṇa sugandhacandanādibhiḥ || 60 ||
[Analyze grammar]

uṣṇodakena snapanaṃ kārayāmāsa bhāvataḥ |
vastrāṇi cārpayāmāsa dhārayāmāsa cānvaham || 61 ||
[Analyze grammar]

vanyaṃ phalaṃ kaṇaṃ kandaṃ bhojayāmāsa saddalam |
pāyayāmāsa madhuraṃ jalaṃ prasravaṇā''hṛtam || 62 ||
[Analyze grammar]

śāyayāmāsa kadalīdalakṛcchayane satī |
agniṃ prajvālyāgnihotraṃ kārayāmāsa sadrasaiḥ || 63 ||
[Analyze grammar]

atithīn sevayāmāsa darśanārthaṃ samāgatān |
devasevāṃ tulasyāśca patraiśca kamalaiḥ satī || 64 ||
[Analyze grammar]

kārayāmāsa vidhinā phalairjalaiśca śraddhayā |
samidhaścānayāmāsa pārśvapavitravṛkṣajān || 65 ||
[Analyze grammar]

gītikāṃ kīrtanaṃ jñānaṃ śrāvayāmāsa kaṇṭhataḥ |
evamṛṣeranuvṛttyā prīṇayāmāsa sā satī || 66 ||
[Analyze grammar]

pātivratyaṃ paraṃ prāptā vinā kāmasukhaṃ satī |
ekadā cintayāmāsa vṛddhasya śuṣkavarṣmaṇaḥ || 67 ||
[Analyze grammar]

ṛṣerdehasya kalpārthaṃ sasmārāśvikumārakau |
sukanyayā smṛtau sūryaputrau kṣaṇādupasthitau || 68 ||
[Analyze grammar]

vaidyau tāṃ prāhaturnamrau vada mātarnamo'stu te |
sukanyā''ha ṛṣervarṣma mama yogyaṃ yathā bhavet || 69 ||
[Analyze grammar]

sundaraṃ yauvanopetaṃ sabalaṃ vīryavattamam |
tathā dattaṃ vayo matsvāmine bhogasamarthakam || 70 ||
[Analyze grammar]

tathāstviti samuccāyī'śviputrau cyavanāya vai |
natvā tasmācca vavrāte somabhāgaṃ kratau sadā || 71 ||
[Analyze grammar]

ṛṣirbāḍhaṃ tu tau prāha tataścaitau rasāyanaiḥ |
tatraiva nirmite kuṇḍe pūrṇe cā'snāpayadṛṣim || 72 ||
[Analyze grammar]

ṛṣirviṃśativarṣo vai yuvā devīpramohakaḥ |
māṃsalaḥ sundaro ramyaḥ pūrṇasaṃbhṛtavīryakaḥ || 73 ||
[Analyze grammar]

rasāyanaistu sañjāto na dṛṣṭo na śrutaḥ purā |
purā sukanyayāpi tadrūpaṃ na dṛṣṭaṃ na śrutaṃ purā || 74 ||
[Analyze grammar]

kanyāyāḥ pātivratyasya parīkṣārthaṃ ca tāvapi |
vaidyau rūpāntare dhṛtvā rasāyanena miśritau || 75 ||
[Analyze grammar]

yūnā muninā saṃyuktau samarūpau babhūvatuḥ |
paśyantyā kanyayā kuṇḍād dṛṣṭāḥ samuttthitāstrayaḥ || 76 ||
[Analyze grammar]

puruṣāḥ sadṛśākārāḥ kuṇḍalinaḥ suvāsasaḥ |
sugandhavyāptaśarīrā lāvaṇyarasavārdhayaḥ || 77 ||
[Analyze grammar]

divyasragdhāriṇastejobhiśca sūryā ivā'pare |
ajānatī patiṃ sādhvī dadhyau dhyānena taṃ patim || 78 ||
[Analyze grammar]

katamotra ṛṣirbodhyo yasyā'smyahaṃ pativratā |
varaṇīyaḥ sa evā'dya tyājyau dvau ca tadanyakau || 79 ||
[Analyze grammar]

vicāryeti satī svasmāccharīrācca mahānalam |
samutpādyā'nalavyāptā yayau tāṃstrīṃ parīkṣitum || 80 ||
[Analyze grammar]

uvācāgniṃ vinā kāntaṃ prajvālaya tadanyakau |
tāvadvahnirvavalge tāvanyau jvālābhireva vai || 81 ||
[Analyze grammar]

bhasmīkartuṃ muniṃ tyaktvā tāvaccukruśatuśca tau |
jājvalyamānā'vayavau vavandāte bhiṣaktamau || 82 ||
[Analyze grammar]

rakṣārthaṃ cakraturyāñcāṃ satyā vahnirnivāritaḥ |
pātivratyena satyena cyavane mālikā'rpitā || 83 ||
[Analyze grammar]

pātivratyaṃ paraṃ jñātvā santuṣṭau tvaśviputrakau |
ṛṣimāmantrya yayatuḥ satīṃ natvā triviṣṭapam || 84 ||
[Analyze grammar]

atharṣiścyavanaḥ svasya śvaśuraṃ bhūbhṛtaṃ prati |
vaninaṃ preṣayāmāsā''kārayāmāsa tadvane || 85 ||
[Analyze grammar]

śaryātiḥ suprasannātmā''yayau ṛṣivarāśramam |
dṛṣṭvā yuvānaṃ dihutuḥ pārśve rūpāntarānvitam || 86 ||
[Analyze grammar]

rājā''ścaryasamāpanno babhūvodvignamānasaḥ |
putrī svapitaraṃ dṛṣṭvā samutthāya natiṃ vyadhāt || 87 ||
[Analyze grammar]

rājā prāha tadā putrīṃ muniṃ vṛddhaṃ vihāya kim |
jāraṃ saṃsevase bhartuḥ piturnipātyase kulam || 88 ||
[Analyze grammar]

adhikṣiptā janakena putrī prasannamānasā |
uvāca tāta jāmātā tavaiṣaścyavano muniḥ || 89 ||
[Analyze grammar]

śaśaṃsa sarvavṛttāntaṃ muniḥ prāha nṛpaṃ tataḥ |
svāgataṃ te'stu sāmrājyaṃ nirvidhnaṃ cāstu sarvathā || 90 ||
[Analyze grammar]

yajñaṃ kuru mahārāja somā'bhidhaṃ mamā''jñayā |
aśvinorasomapayordehi somagrahaṃ kratau || 91 ||
[Analyze grammar]

cakāra yajñaṃ rājā'sau cyavanaḥ svena tejasā |
akārayat somapānaṃ tvaśvinorvaidyayostadā || 92 ||
[Analyze grammar]

indro vajraṃ samudyamya hantuṃ muniṃ samāgataḥ |
savajraṃ staṃbhayāmāsa cyavanaḥ sa harerbhujam || 93 ||
[Analyze grammar]

anvajānaṃstataḥ sarve sadā somagrahāviti |
vaidyau kaniṣṭhāviti yat pūrvaṃ matvā bahiṣkṛtau || 94 ||
[Analyze grammar]

tatastau svargatau rājā dadau bhūyasī dakṣiṇāḥ |
devaviprā'tithibhyaśca cyavanaḥ svāśramaṃ yayau || 95 ||
[Analyze grammar]

śaryāterabhavatputrastvānarttaḥ kṛṣṇabhaktimān |
golokāt sa maṇeḥ khaṇḍaṃ kṛṣṇadattaṃ samānayat || 96 ||
[Analyze grammar]

so'yamānartadeśo'sti saurāṣṭraḥ paścimābdhibhāg |
ānartād revato jāto nirmame sa kuśasthalīm || 97 ||
[Analyze grammar]

tasya jātaḥ kakudmī ca yasya kanyā tu revatī |
yātā pitrā saha satye loke praṣṭuṃ pitāmaham || 98 ||
[Analyze grammar]

yogyaṃ patiṃ tu kaṃ lapsye tatra prāha pitāmahaḥ |
kṣaṇe kāle'tra saṃyāte pṛthivyāṃ saptaviṃśatiḥ || 99 ||
[Analyze grammar]

caturyugānāṃ cātītā mūlā ādyā nṛpādayaḥ |
tadvaṃśavaṃśavaṃśyānāmapi cihnaṃ na vidyate || 100 ||
[Analyze grammar]

tasmād dehi kṛṣṇabhrātre baladevāya me matam |
ityuktaḥ sa samāgatya baladevāya tāṃ dadau || 101 ||
[Analyze grammar]

kakudmī tu tapaḥ kartuṃ naranārāyaṇāśramam |
badaryākhyaṃ yayau bheje kṛṣṇanārāyaṇaṃ sadā || 102 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi pātivratyaparāyaṇam |
camatkāraṃ sukanyāyā paṭhanācchravaṇādapi || 103 ||
[Analyze grammar]

pāpanāśastathā muktirbhuktiśca vardhate'dhikā |
kānte kṛṣṇe'tigā lakṣmi phalaṃ sevākṛtaṃ labhet || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vaikuṇṭhe śrīkṛṣṇanārāyāṇasyorjā'dhavalā'ṣṭamyāṃ jayantyutsave nṛtyādiyoge saliladyugāndharvasya sāttvatakanyāyāḥ sukanyāyāḥ cañcalanetradarśanakṛtaśāpena parasparaṃ pṛthivyāmāgatya cyavanatvaṃ śaryātikanyātvaṃ ca tato vane cyavananetrayoḥ kaṇṭakāgreṇa sphoṭane sainyamalamūtrādinirodhaḥ kanyāyāñcā ca cyavanagārhasthyam aśvinīkumāradvārā navayauvanam pātivratyaparīkṣaṇam |
vaidyayoḥ somayāge somabhāgagrāhitvam śaryātiputra ānartastasya kakudmī tasya revatyā baladevena vivāhanaṃ cetyādinirūpaṇanāmā navatyadhikatriśata |
tamo'dhyāyaḥ || 390 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 390

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: