Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 382 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi pātivratyaṃ paraṃ tava |
māṃ vihāya kadāpi tvaṃ tiṣṭhase na janāntare || 1 ||
[Analyze grammar]

yatra yatrāsti meṃ'śo vai tatra tatrāsi cāṃśataḥ |
pātivratyaṃ paraṃ mukhyaṃ dharmaṃ dhṛtvā hi vartase || 2 ||
[Analyze grammar]

ahaṃ cāpi hṛdi rakṣan patnīvrataparāyaṇaḥ |
vartāmi ca tvayi lakṣmi sarvātmanā''ntare bahiḥ || 3 ||
[Analyze grammar]

madicchātaḥ purā jātā lakṣmīstvaṃ hṛdayād bahiḥ |
vaikuṇṭhe tvaṃ tato jātā satī nārāyaṇapriyā || 4 ||
[Analyze grammar]

goloke rādhikārūpā kṛṣṇapriyā'si sarvadā |
śrīśca tvaṃ vartase cā'vyākṛte dhāmni mama priyā || 5 ||
[Analyze grammar]

śvetadvīpe'pi me patnī kṣīrābdhau tvaṃ ramāsi me |
prabhā ca pārvatī cāsi mama dhāmni cidambare || 6 ||
[Analyze grammar]

māṇikī ca varārohā sarvadā'si mamā''sanam |
kṣīrābdhau tvaṃ tato jātā jātā kedāraputrikā || 7 ||
[Analyze grammar]

bhṛgoḥ khyātyāṃ samutpannā jātā padmā tathā priyā |
anaraṇyagṛhe tvaṃ vai dharaṇyāṃ cāpi me priyā || 8 ||
[Analyze grammar]

tathā tvaṃ kambharālakṣmīrjātā saurāṣṭrake śubhe |
sā tvaṃ nityā jaganmātā viṣṇoḥ śrīranapāyinī || 9 ||
[Analyze grammar]

kṛṣṇanārāyaṇasakthni vāme gaurasvarūpiṇī |
vartase tvaṃ sadā lakṣmīradṛśyā sevikā satī || 10 ||
[Analyze grammar]

yathā sarvagataścā'haṃ tathā sarvagatā'si vai |
na tvāṃ vinā kvaciccāhaṃ māṃ vinā tvaṃ na ca kvacit || 11 ||
[Analyze grammar]

apṛthakasiddhatādātmyaṃ vartate lakṣmi nau sadā |
sadā sarvatra sarvā'si sarvaścāsmi tathāpyaham || 12 ||
[Analyze grammar]

patitvaṃ me sadā te ca patnītvaṃ sarvadā priye |
karmaṇā manasā vācā varṣmaṇā guṇacintanaiḥ || 13 ||
[Analyze grammar]

jāgrati svāpane ghore suṣuptāvapi turyake |
sthāne cātmani sarvatra viṣaye vilaye tathā || 14 ||
[Analyze grammar]

sṛṣṭau laye cidākāśe jaḍe cetanavargake |
kārye vā kāraṇe lakṣmi sadā tvaṃ me pativratā || 15 ||
[Analyze grammar]

patnīvratastathā'jasraṃ bhavāmyeva na saṃśayaḥ |
ahaṃ viṣṇuśca sarvatra vyāpako'smi satī sadā || 16 ||
[Analyze grammar]

tvaṃ tatra vyāpinī devī mama śaktisvarūpiṇī |
akṣareśo'pyahaṃ tvaṃ cākṣarī bhavasi matpriyā || 17 ||
[Analyze grammar]

mukteśo'haṃ yadā lakṣmi muktānī tvaṃ hi vartase |
jayā ca lalitā tvaṃ vai harikṛṣṇastadā'pyaham || 18 ||
[Analyze grammar]

aha cārthastvaṃ ca vāṇī nītistvaṃ ca nayo'smyaham |
bodhaścāhaṃ tvaṃ ca buddhirdharmo'haṃ tvaṃ ca satkriyā || 19 ||
[Analyze grammar]

sraṣṭā cāhaṃ tvaṃ ca sṛṣṭirbhūmistvaṃ bhūedharo'smyaham |
santoṣo'ha tvaṃ ca tuṣṭiḥ kāmo'haṃ tvaṃ ca kāmanā || 20 ||
[Analyze grammar]

yajño'haṃ dakṣiṇā vai tvaṃ vedo'haṃ tvaṃ ca vedikā |
ājyāhutistvamevāsi puroḍāśo'smi vai tadā || 21 ||
[Analyze grammar]

patnīśālā tvamevā'si prāgvaṃśo'haṃ bhavāmi ca |
yūpo'haṃ ca citistvaṃ ca tvamidhmā ca kuśo'smyaham || 22 ||
[Analyze grammar]

udgītistvaṃ ca sāmā'haṃ tvaṃ svāhā'haṃ hutāśanaḥ |
gaurī tvaṃ śaṃkaraścāhaṃ tvaṃ prabhā'haṃ divākaraḥ || 23 ||
[Analyze grammar]

ahaṃ pitṛṇastvaṃ ca svadhā śāśvatapuṣṭidā |
ākāśo'haṃ tathā tvaṃ dyauścandro'haṃ tvaṃ ca kaumudī || 24 ||
[Analyze grammar]

vāyuścā'haṃ dhṛtistvaṃ vai velā tvaṃ sāgaro'smyaham |
indrāṇī tvaṃ mahendro'haṃ dhūmorṇā tvaṃ yamo'smyaham || 25 ||
[Analyze grammar]

ṛddhistvaṃ ca kubero'haṃ gaurī tvaṃ varuṇo'smyaham |
devasenā tvamevā'si senānyahaṃ ca kārtikaḥ || 26 ||
[Analyze grammar]

avaṣṭaṃbho'smyahaṃ yatra tatra śaktistvameva me |
tvaṃ kāṣṭhā'si nimeṣo'smi muhūrto'haṃ kalāsi me || 27 ||
[Analyze grammar]

tvaṃ jyotsnā'haṃ pradīpo'smi drumo'haṃ tvaṃ latāsi vai |
divaso'haṃ niśā tvaṃ ca vadhūstvaṃ ca varo'smyaham || 28 ||
[Analyze grammar]

nado'haṃ tvaṃ nadīrūpā patākā tvaṃ dhvajo'smyaham |
lobho'haṃ tvamasi tṛṣṇā rāgo'haṃ tvaṃ ratirmatā || 29 ||
[Analyze grammar]

devatiryaṅmanuṣyādau māyā tvaṃ māyiko'smyaham |
durvāsaḥśāpatastvaṃ tu mahendrādriṃ vihāya vai || 30 ||
[Analyze grammar]

samude'tīva saṃmagnā punaścāvirbabhūvitha |
tvaṃ siddhistvaṃ padminī ca khyātyāṃ lakṣmīrbhṛgoḥ sutā || 31 ||
[Analyze grammar]

narmadāyāstaṭe tvaṃ tu bhārgavī divyavigrahā |
jātamātrā yuvatī tvaṃ tepiṣe duṣkaraṃ tapaḥ || 32 ||
[Analyze grammar]

nārāyaṇaḥ patirme'stu caturbāhuḥ svayaṃ hariḥ |
iti varṣā'yutaṃ sādhvi tvayā taptaṃ paraṃ tapaḥ || 33 ||
[Analyze grammar]

nityaṃ ṣoḍaśavarṣīyā vṛddhihāsavivarjitā |
tejomaṇḍalamadhyasthā bhṛgukṛcchocchrayasthitā || 34 ||
[Analyze grammar]

varṣasahasraṃ pañcāgnau tapaścakartha dāruṇam |
tato varṣasahasraṃ vai taṇḍulāhārakaṃ tapaḥ || 35 ||
[Analyze grammar]

tato varṣasahasraṃ vai phalāhāraparāyaṇā |
tato varṣasahasraṃ vai kandāhāraparāyaṇā || 36 ||
[Analyze grammar]

tato varṣasahasraṃ vai patrāhāraparāyaṇā |
tato varṣasahasraṃ tvaṃ śuṣkapatraparāyaṇā || 37 ||
[Analyze grammar]

tato varṣasahasraṃ tvaṃ jalaphenaparāyaṇā |
tato varṣasahasraṃ tvaṃ kvacijjalaparāyaṇā || 38 ||
[Analyze grammar]

tato varṣasahasraṃ tvaṃ dhūmrabāṣpaparāyaṇā |
tato varṣasahasraṃ vai vāyupānaparāyaṇā || 39 ||
[Analyze grammar]

ekādaśe sahasre tvaṃ sarvendriyanirodhinī |
brahmaraṃdhraṃ samāsādya samādhiṃ mayi cāgatā || 40 ||
[Analyze grammar]

tvayā stuto'pyahaṃ neti vivāhārthaṃ jagād ha |
tvayā prāṇān parityaktuṃ jñāpayitvā drutaṃ tu me || 41 ||
[Analyze grammar]

brahmarandhraṃ samuddhāṭya yāvadūrdhvaṃ gatiḥ kṛtā |
tāvanmayā samāgatya punā randhre niveśitā || 42 ||
[Analyze grammar]

tvayoktaṃ tu tadā lakṣmi yā tvaṃ me patirbhava |
tadā rodhaya me prāṇānanyathā tvaṃ viyojaya || 43 ||
[Analyze grammar]

vihasya sāśrunetro'haṃ premapulakitāṃ'gakaḥ |
hṛṣṭaromā svedagātro'bhavamāśliṣṭavānapi || 44 ||
[Analyze grammar]

proktavāṃstvaṃ nivartasva tapasaścātidāruṇāt |
yāvatsṛṣṭirbrahmalokastāvatpatnīṃ karomi vai || 45 ||
[Analyze grammar]

gaccha tvaṃ pitaraṃ lakṣmi mātaraṃ vada sarvathā |
āgacchati vivāhārthaṃ kṛṣṇanārāyaṇaḥ prabhuḥ || 46 ||
[Analyze grammar]

ityuktā tvaṃ samutthāya natvā spṛṣṭvā''nanaṃ mama |
sarvaṃ samarpitaṃ kṛtvā gatā svapitṛmandiram || 47 ||
[Analyze grammar]

ahaṃ yātaśca vaikuṇṭhaṃ tadā sasmāra nāradam |
saptarṣīn rādhikāṃ śrīṃ ca māṇikīṃ pārvatīṃ prabhām || 48 ||
[Analyze grammar]

te sarve tu samāgatya papracchuḥ kāraṇaṃ tu mām |
mayā gadito vṛttānto bhārgavīyogasaṃbhavaḥ || 49 ||
[Analyze grammar]

narmadāyāstaṭe ramye bhagurbrāhmaṇasattamaḥ |
divyaṃ varṣasahasraṃ tu samupāste haraṃ prabhum || 50 ||
[Analyze grammar]

valmīkāvasthitaścāsau dakṣiṇaṃ ca niketanam |
taṃ dhyāyati samādhistho varaṃ prārthayate tathā || 51 ||
[Analyze grammar]

āścaryaṃ tu mahajjātamumāyāḥ śaṃkarasya ca |
gaurī pṛcchati śaṃbhuṃ tu valmīkastho'yamasti kaḥ || 52 ||
[Analyze grammar]

śaṃbhuḥ prāha bhṛgurnāmā ṛṣīṇāṃ pravaro muniḥ |
varaṃ dhyāyati tapati prārthayatyeva śaṃkarāt || 53 ||
[Analyze grammar]

tadā prahasitā gaurī śaṃkaraṃ pratyabhāṣata |
dhūmavattu śikhā jātā tato'dyāpi na tuṣyasi || 54 ||
[Analyze grammar]

durārādhyo'si me nātha kathamevaṃ tu vartase |
śivaḥ prāha mahādevi bhṛguḥ krodhena ceṣṭitaḥ || 55 ||
[Analyze grammar]

darśayāmi tathā tathyaṃ priyaṃ te ca karomyaham |
smārito devadevena dharmarūpo vṛṣastadā || 56 ||
[Analyze grammar]

smaraṇād devadevasya vṛṣaḥ śīghramupasthitaḥ |
vadate mānuṣīṃ vācamādeśo dīyatāṃ prabho || 57 ||
[Analyze grammar]

valmīkaiśchādito vipraḥ eva bhūmau nipātaya |
yogasthastu tato dhyāyaṃstatastena nipātitaḥ || 58 ||
[Analyze grammar]

tatkṣaṇāt krodhasantapto hastamutkṣiptavān vṛṣam |
eṣa saṃbhāṣamāṇaśca kutra gacchasi bho vṛṣa || 59 ||
[Analyze grammar]

adya tvāmatra pāpmānaṃ pratyakṣaṃ hanmyahaṃ vṛṣa |
dharṣitastu tadā vipro hyantarikṣagataṃ vṛṣam || 60 ||
[Analyze grammar]

ākāśe prekṣate vipro hyetadadbhutamuttamam |
tataḥ prahasite rudre ṛṣiragre vyavasthitaḥ || 61 ||
[Analyze grammar]

tṛtīyaṃ locanaṃ dṛṣṭvā vailakṣyāt patito bhuvi |
praṇamya daṇḍavat bhūmau stauti śrīparameśvaram || 62 ||
[Analyze grammar]

alīkāhaṃkārayuktaṃ kṣaṇabhaṃguravaibhavam |
krūraṃ kupathapatitaṃ trāhi māṃ parameśvara || 63 ||
[Analyze grammar]

śīghraṃ harasva me tṛṣṇāṃ lakṣmīṃ dehi ca hṛcchrayām |
chindhi pāśān bhavajātān samuddhāraya śaṃkara || 64 ||
[Analyze grammar]

rudravedī bhavedeṣā nārāyaṇasvarūpiṇī |
yadi tuṣṭo'si viśveśa caitatsampādayasva me || 65 ||
[Analyze grammar]

tathāstviti tadā prāha śaṃbhurlokahitāya vai |
nārāyaṇī mahālakṣmīḥ putrī te'tra bhaviṣyati || 66 ||
[Analyze grammar]

krodhasthānaṃ rudravedī bhṛgukṣetraṃ bhaviṣyati |
na pitā putrayoścātra hyekavākyaṃ bhaviṣyati || 67 ||
[Analyze grammar]

ityuktvā ca harastasmāttirobhūcca bhṛgorgṛhe |
divyā saṃkalpajā putrī lakṣmīrjātā'tiśobhanā || 68 ||
[Analyze grammar]

khyātiḥ putrīmatī jātā puṣpavṛṣṭirdivaukasām |
babhūva cotsavaścāpi vaikuṇṭhamiva bhūrabhūt || 69 ||
[Analyze grammar]

tadā prabhṛti brahmādyāḥ sarve devāḥ sakinnarāḥ |
upāsate bhṛgostīrthaṃ tuṣṭo yatra maheśvaraḥ || 70 ||
[Analyze grammar]

nityaṃ yatrā'bhavallakṣmīrbhārgavī vai narāyaṇī |
nārāyaṇaṃ patiṃ labdhuṃ tapastepe'tidāruṇam || 71 ||
[Analyze grammar]

ahaṃ tuṣṭaśca tapasā'yutavarṣottaraṃ yayau |
tasyai paṇaṃ mayā dattaṃ vivāhāya tato mayā || 72 ||
[Analyze grammar]

gantavyaṃ vai bhṛgukṣetraṃ vararūpeṇa vai yataḥ |
vaikuṇṭhāttu gamiṣyāmaḥ kurvantu sajjatāṃ priyāḥ || 73 ||
[Analyze grammar]

bhṛgutuṃge munivaryo bhṛguḥ khyātyā virājate |
aṣṭāśītisahasraiśca brahmarṣibhistapodhanaḥ || 74 ||
[Analyze grammar]

tato dūraṃ narmadāyāstaṭe viṣṇurvirājite |
pañcāśadyojane bhāge viṣṇutīrthe vayaṃ khalu || 75 ||
[Analyze grammar]

vaikuṇṭhaṃ kārayitvaiva pārthivaṃ viśvakarmaṇā |
sthāsyāmaśca trayastriṃśatkoṭi devā api priyāḥ || 76 ||
[Analyze grammar]

devatīrthe taṭe tatra naḥ sthāsyanti pravāhitaḥ |
ṛṣitīrthe ca ṛṣayo mānavāścakratīrthake || 77 ||
[Analyze grammar]

śuklatīrthe ca kṛṣṇādyāḥ sarve vai parameśvarāḥ |
brahmatīrthe tathā muktāḥ sthāsyanti mahīmānakāḥ || 78 ||
[Analyze grammar]

evaṃ vai nārmade deśe vatsyāmo vayamādarāt |
kārtikyāṃ ca kariṣyāmo vaikuṇṭhaṃ tatra nūtanam || 79 ||
[Analyze grammar]

māghyāṃ vivāhavidhaye yāsyāmo bhṛgupattanam |
iti sarvān vinirdiśya kṛṣṇanārāyaṇaḥ prabhuḥ || 80 ||
[Analyze grammar]

āhūya pṛthivīṃ devīṃ samājñāpayadacyutaḥ |
kuru revātaṭaṃ riktaṃ śatayojanavistaram || 81 ||
[Analyze grammar]

samatalaṃ samudyānairvyavasthitaiḥ suśobhitam |
sarvakhādyakhaniyuktāḥ śālāstatra ca kāraya || 82 ||
[Analyze grammar]

vastūni cāpi sarvāṇi tatropasthāpaya priye |
sasyānnāni phalapatrakandamūlāni sarvathā || 83 ||
[Analyze grammar]

veṣavārāṇi divyāni gandhacūrṇāni yāni ca |
miṣṭānnāni ca mṛṣṭāni śarkarādīni cāpi vai || 84 ||
[Analyze grammar]

upasthāpaya te garbhe gahvareṣu bahūni ca |
bhava divyā mama yogād vaikuṇṭhābhā vasundharā || 85 ||
[Analyze grammar]

ityāśīrvādamādāya bhūmistatra samāgatā |
śatayojanavistāre bhūgarbhe sarvasampadaḥ || 86 ||
[Analyze grammar]

racayitvā nidhāyaiva svasthā cāste mudānvitā |
varuṇaṃ jaladevaṃ ca samāhūya narāyaṇaḥ || 87 ||
[Analyze grammar]

ādideśā'mṛtādīnāṃ peyānāṃ payasāmapām |
dadhnāṃ ca mādakānāṃ ca ghṛtānāṃ rasināṃ tathā || 88 ||
[Analyze grammar]

madhūnāṃ gūḍavārīṇāṃ drumāṇāṃ rasaśālinām |
somavallīkalpalatākalpadrumādisampadām || 89 ||
[Analyze grammar]

rasānāṃ ca pravāhāṇāṃ peyānāṃ vipulān hradān |
kartuṃ bhartuṃ dideśā'pi so'pi gatvā tathā'karot || 90 ||
[Analyze grammar]

sūryaṃ candraṃ vidyutaśca vāḍavāgniṃ mahānalam |
kṛṣṇanārāyaṇaścājñāpayāmāsa mahānasān || 91 ||
[Analyze grammar]

pākaśālā vividhāśca vahniśālāśca bāṣpadāḥ |
kartuṃ racayituṃ tatra śītoṣṇakuṇḍavaibhavān || 92 ||
[Analyze grammar]

dīpapradīpaśobhāśca candrikāśītalaprabhāḥ |
sphītālokānmahālokānandhakāraprakalpakān || 93 ||
[Analyze grammar]

kaṇḍanīḥ peṣaṇīścullīścodakuṃbhīśca mārjanīḥ |
divyā divyadravopetāḥ kartuṃ dideśa keśavaḥ || 94 ||
[Analyze grammar]

vāyuṃ tathā samāhūya prāṇāṃśca marutastathā |
vyajanānāṃ ca tālānāṃ mandasugandhaśālinaḥ || 95 ||
[Analyze grammar]

śītān vāyūn kvacittūṣṇān kartumajījñapaddhariḥ |
ākāśaṃ ca samāhūya cidākāśamathā'karot || 96 ||
[Analyze grammar]

vibhūtiṃ tatra saṃpreṣya vaikuṇṭhānyamathā'karot |
meghānprāha hariḥ kṛṣṇaśchatrāṇi racayantviti || 97 ||
[Analyze grammar]

indraṃ rājopakaraṇānyāhartuṃ prāha mādhavaḥ |
kuberaṃ sarvaratnāḍhyayantrānayanamādiśat || 98 ||
[Analyze grammar]

yamaṃ prāha mahāsainyaṃ śobhārthaṃ kuru cāgragam |
śaṃbhuṃ prāha haristatra sagaṇaṃ nartanāya vai || 99 ||
[Analyze grammar]

vādyānāṃ vādanārthaṃ tu sarasvatyai nyavedayat |
maṇḍapānāṃ racanārthaṃ dideśa viśvakarmaṇe || 100 ||
[Analyze grammar]

śobhā''dhikyakaraṇārthaṃ prairayad devaśilpinaḥ |
bhṛgvādiṣṭo gururlagnaṃ dṛṣṭvā vilikhya patrikām || 101 ||
[Analyze grammar]

dhāma yayau dadau bhūmne vādyānyavādayacca saḥ |
nāradaṃ preṣayāmāsā''hvanārthaṃ triṣu sṛṣṭiṣu || 102 ||
[Analyze grammar]

baliśeṣādayaḥ pātālasthā ākāritāstathā |
parvatādyāḥ saritaśca tīrthāni jaḍacetanāḥ || 103 ||
[Analyze grammar]

ṛṣayo munayo devāḥ pitaro brahmacāriṇaḥ |
sādhvyaśca sādhavaḥ sarve sātvatā āhutāstathā || 104 ||
[Analyze grammar]

īśāśceśeśvarāścāpi bhagavanto digīśvarāḥ |
lokapālāḥ prajāpālāstattveśāḥ parameśvarāḥ || 105 ||
[Analyze grammar]

brahmāṇo viṣṇavo rudrā ādityā vasavastathā |
vairājā vālakhilyāśca yāmyā grahāśca tārakāḥ || 106 ||
[Analyze grammar]

ketavaścāvaraṇasthā īśvarā amṛtā'kṣarāḥ |
vaikuṇṭhasthāśca golokavāsinaḥ śvetadhāmagāḥ || 107 ||
[Analyze grammar]

māyālokaparāścānye tejaḥparāstathā'pare |
muktāśca dhāmavāsāśca śaktayo muktayoṣitaḥ || 108 ||
[Analyze grammar]

brahmāṇyaḥ sāṃkhyayoginyo bhagavatyaśca devatāḥ |
īśvariṇyastathā''rṣyaśca vedā vedānya ityapi || 109 ||
[Analyze grammar]

avatārāstathā cāvatāriṇyo hariyoṣitaḥ |
mānavyo vallikāḥ sarvā kāśyapyaḥ pramadāstathā || 110 ||
[Analyze grammar]

kumārikāśca sadhavāstathā haridhavāḥ parāḥ |
jaḍāśca cetanāḥ sarvāḥ samahūtāśca yoṣitaḥ || 111 ||
[Analyze grammar]

kṛṣṇanārāyaṇasyātra bhārgavyā saha lagnake |
vivāhotsavavṛddhyarthaṃ mādhyāmāyāntu madgṛhe || 112 ||
[Analyze grammar]

akṣarādhipatiḥ sākṣātpuruṣottamasaṃjñakaḥ |
ākārayāmyatipremṇaikādaśyāṃ madgṛhe śubhe || 113 ||
[Analyze grammar]

maṇḍapārohaṇe yāne kanyāpitṛgṛhe tathā |
sahāyāḥ santu sarve vai svayaṃ tuṣyāmyahaṃ hariḥ || 114 ||
[Analyze grammar]

akṣare mama dhāmnyatra samāgacchantu sagṛhāḥ |
sarve vayaṃ gamiṣyāmo bhuvi bhārgavapattanam || 115 ||
[Analyze grammar]

narmadāyāstaṭe ramye śuklatīrthe kṛtāśrame |
bhārgavyāstu vivāhārthaṃ tato yāsyāma īśvarāḥ || 116 ||
[Analyze grammar]

kuṃkumapatrikāstvevaṃ brahmāṇḍeṣu pratistaram |
preṣitāḥ pārṣadaiścātha maṃgalānyabhavaṃstataḥ || 117 ||
[Analyze grammar]

devyastu gītikāścakrurmaṃgalāyatanāḥ śubhāḥ |
kṛṣṇanārāyaṇaṃ piṣṭacūrṇamardanamācaran || 118 ||
[Analyze grammar]

vādakāścāruvādyāni sarvataścāpyavādayan |
jagustu devagandharvā nartakyo nṛtyamācaran || 119 ||
[Analyze grammar]

mahīmānāḥ samājagmurakṣarākhyaṃ gṛhaṃ prati |
mānaṃ satkāramācakre bhagavān puruṣottamaḥ || 120 ||
[Analyze grammar]

bhojayāmāsa divyāni miṣṭānnānyamṛtāni ca |
pāyayāmāsa divyāni vārīṇyamṛtakāni ca || 121 ||
[Analyze grammar]

śṛṃgāraveṣaramyāṇi yānavāhanakāni ca |
koṭiśo hastinaḥ śvetā garuḍāḥ koṭiśastathā || 122 ||
[Analyze grammar]

haṃsāḥ siṃhā vṛṣā nīlakaṇṭhāścāpi ca koṭiśaḥ |
aśvāśca koṭiśo divyāḥ śarabhā gavayādayaḥ || 123 ||
[Analyze grammar]

arbudāḥ śeṣaśayyāśca śibikāḥ koṭikoṭiśaḥ |
paryyaḥ sapakṣāścānantā īśānyaḥ pakṣacārikāḥ || 124 ||
[Analyze grammar]

saṃyuñjanti sma vāhinyāṃ vivāhaprotsavotsukāḥ |
anantāścākṣaramuktā golokasthā anantakāḥ || 125 ||
[Analyze grammar]

śrīkṛṣṇena saha yātā vaikuṇṭhasthā asaṃkhyakāḥ |
amṛtasthā hiraṇyasthā āvṛtisthā virāṭsthitāḥ || 126 ||
[Analyze grammar]

satyasthāśca janādisthā devāḥ sṛpāśca mānavāḥ |
sthāvarā jaṃgamāḥ sarve vāhinyāmāyayurmudā || 127 ||
[Analyze grammar]

kṛṣṇanārāyaṇasyā'sti bhārgavyā saha lagnakam |
gacchāmastaddarśanārthaṃ samāyāntu kuṭumbinaḥ || 128 ||
[Analyze grammar]

iti sarve mudā yātāḥ pūjitā bhojitāstathā |
ābālavṛddhāḥ saṃbhūya vāhinyāṃ miśritāstadā || 129 ||
[Analyze grammar]

varaḥ śṛgāritaḥ samyag yathā rādheśvaro'paraḥ |
sā'kṣatakuṃkumapuṣpamālāmbaravibhūṣaṇaiḥ || 130 ||
[Analyze grammar]

ratnamauktikasauvarṇaśṛṃkhalormikakajjalaiḥ |
sugandharasacūrṇādyairāśīrbhirvardhitaḥ punaḥ || 131 ||
[Analyze grammar]

bhārgavyāśca vivāhārthaṃ yayau ṣoḍaśahāyanaḥ |
akṣarabrahmalokādvai vaikuṇṭhalokalambinī || 132 ||
[Analyze grammar]

vāhinī sā'bhavaddīrghā varapakṣānuyāyinī |
nṛtyamaṃgalavādyādikaṇṭhaghoṣādirañjitā || 133 ||
[Analyze grammar]

arbudā'rbudasaṃkhyāsthā śuklatīrthaṃ samāyayau |
brahmāṇḍeṣu ca sarveṣu maṃgalānyabhavaṃstadā || 134 ||
[Analyze grammar]

koṭibhūmikavaikuṇṭhe divye revātaṭe śubhe |
śatayojanavistāre lakṣayojanasūcchraye || 135 ||
[Analyze grammar]

nārāyaṇecchayā'gamyā''yatocchrāyamaye śubhe |
asaṃkhyavāhinīlokā yayustatra harīcchayā || 136 ||
[Analyze grammar]

aṇimā mahimā prāptiḥ prākāmyaṃ laghimā tathā |
garimā vaśitā kāmāvasāyitā ca siddhayaḥ || 137 ||
[Analyze grammar]

bhavanti tu hareryatra tatrāścaryaṃ nu vai kimu |
brahmāṇḍānyapyasaṃkhyāni yadromṇā vivareṣu vai || 138 ||
[Analyze grammar]

aṇumātre sthale santi tatrā''ścaryaṃ nu vai kimu |
evaṃ samāgatā śuklatīrthe sā varavāhinī || 139 ||
[Analyze grammar]

viśaśrāma sukhaṃ tatra naije vaikuṇṭhake mudā |
snātāśca bhojitāḥ suptā dhāmadhāmanivāsinaḥ || 140 ||
[Analyze grammar]

sarvatra maṃgalaṃ jātaṃ sotsukāḥ prāṇinastadā |
āyānti śuklatīrthaṃ te vivāhaḥ padmayoriti || 141 ||
[Analyze grammar]

sāvitryā sahito brahmā bhavānyā ca bhavaḥ svayam |
anantaścāpi bhoginyā dharmo mūrtyādibhiḥ saha || 142 ||
[Analyze grammar]

bhāskaraḥ prabhayā sākaṃ svāhayā tu hutāśanaḥ |
smṛddhyā sākaṃ kuberaśca varuṇo vāruṇīyutaḥ || 143 ||
[Analyze grammar]

pavanaścāpi cāṃjanyā yamo dhūmyā sahā''yayau |
rohiṇyādiyutaścandraḥ śacīyuktaḥ sureśvaraḥ || 144 ||
[Analyze grammar]

rudrāṇyādiyutā rudrā ādityāḥ saha saṃjñayā |
vasavaścāpi gandharvāḥ kinnarā devadānavāḥ || 145 ||
[Analyze grammar]

āyayuḥ śuklatīrthaṃ te vivāhaḥ padmayoriti |
dṛṣṭvā tu devatādyā vai vaikuṇṭhaṃ nūtanaṃ kṛtam || 146 ||
[Analyze grammar]

ākāśācca vimānaiśca samprāpya narmadātaṭam |
pattanaṃ nūtanaṃ caiva bhṛgukacchasamīpataḥ || 147 ||
[Analyze grammar]

muktāmāṇikyahīrādiratnarājivirājitam |
paritaścaturasraṃ ca śatayojanasammitam || 148 ||
[Analyze grammar]

saptabhiḥ parikhābhiśca gaṃbhīrābhistu veṣṭitam |
prākāraiḥ ṣoḍaśalakṣaistrayastriṃśatsarovaraiḥ || 149 ||
[Analyze grammar]

sapadmaiḥ sarvatobhadraiḥ puṣpodyānā'yutā'yutaiḥ |
praphullapuṣpaiḥ pavanaiḥ sarvatra surabhīkṛtam || 150 ||
[Analyze grammar]

āmoditaṃ ca śītena mandacandanavāyubhiḥ |
tarubhiḥ koṭilakṣaiśca bhūṣitaṃ cāmrabhūruhaiḥ || 151 ||
[Analyze grammar]

nārīkelaiśca panasairnavaraṃgaiśca dāḍimaiḥ |
drākṣābhirnāgavallībhirelālavaṃgakaiśca ha || 152 ||
[Analyze grammar]

badarībhiśca bilvaiśca jambūbhiścampakaistathā |
bakulaistintiḍībhiśca jambīrairikṣubhistathā || 153 ||
[Analyze grammar]

kharjūrairnāgaraṃgaiśca dhātrībhiḥ phalavaddrumaiḥ |
anyairudyānavaryaiśca yuktaṃ śādvalasaṃplutam || 154 ||
[Analyze grammar]

asaṃkhyairmandirai ramyairatyuccairapi saṃskṛtam |
tattaddhāmnāṃ sucitraiśca rājitaṃ kalaśānvitaiḥ || 155 ||
[Analyze grammar]

maṇisopānanikarairdivyastaṃbhojjvalaṃ tathā |
darpaṇaiḥ sūkṣmavastraiśca śobhitaṃ śvetacāmaraiḥ || 156 ||
[Analyze grammar]

prāṃgaṇaiḥ padmarāgādyairindranīlapariṣkṛtam |
sacatvaraiḥ rājamārgairdevadevībhirañcitam || 157 ||
[Analyze grammar]

dṛṣṭvā vaikuṇṭhanagaraṃ sarve te vismayaṃ yayuḥ |
viṣṇuḥ padmaḥ śrīśca padmā śvaśurastu bhṛguḥ svayam || 158 ||
[Analyze grammar]

jāmātā bhagavān yatra kiṃ nyūnaṃ yatra vai bhavet |
gāndharvāḥ kinnarā vidyādharyaḥ kinnarya īśikāḥ || 159 ||
[Analyze grammar]

nartakyo gāyikā vādyabhāṇḍakā gāyakāstathā |
bhikṣukā gaṇakā bhaṭṭā bhūpā vaidyāśca sevakāḥ || 160 ||
[Analyze grammar]

naṭā mallā bahurūpā veṣadhrā mānavāstathā |
sotsāhā āyayustatra vivāhaḥ padmayoriti || 161 ||
[Analyze grammar]

bhṛgukacche'pi sannyāsiyatinaiṣṭhikayoginaḥ |
bhṛgvāhūtā āyayurvai vivāhaḥ padmayoriti || 162 ||
[Analyze grammar]

sanakaśca sanandaśca sanat sanātanastathā |
āyayustrikoṭiśiṣyairvivāhaḥ padmayoriti || 163 ||
[Analyze grammar]

durvāsā lakṣaśiṣyaiśca lakṣyabhṛtyaiśca kaśyapaḥ |
patnīvato lakṣaśiṣyairvivāhaḥ padmayoriti || 164 ||
[Analyze grammar]

gautamo'yutaśiṣyaiśca vālmīko'yutaśiṣyakaiḥ |
śukraśca koṭiśiṣyo'gurvivāhaḥ padmayoriti || 165 ||
[Analyze grammar]

bhāradvājo'yutaśiṣyaiḥ koṭyā bṛhaspatiḥ svayam |
aṃgiro'yutaśiṣyaiśca vivāhaḥ padmayoriti || 166 ||
[Analyze grammar]

lakṣaśiṣyairvaśiṣṭhaśca pracetā lakṣaśiṣyavān |
pulastyo lakṣaśiṣyo'pi vivāhaḥ padmayoriti || 167 ||
[Analyze grammar]

agastyo lakṣaśiṣyaiśca pulaho lakṣaśiṣyayuk |
kraturlakṣeṇa cātristu koṭiśiṣyeṇa cāgataḥ || 168 ||
[Analyze grammar]

marīcirlakṣaśiṣyaiśca śatānandaḥ sahasrakaiḥ |
bhṛgorgṛhaṃ samājagmurvivāhaḥ padmayoriti || 169 ||
[Analyze grammar]

sārdhaṃ sahasraśiṣyaiśca ṛṣyaśṛṃgo vibhāṇḍakaḥ |
pāṇiniḥ koṭiśiṣyaiścā'yutaiḥ kātyāyanastathā || 170 ||
[Analyze grammar]

yājñavalkyaḥ sahasraiśca vyāsaḥ koṭipraśiṣyakaiḥ |
gargoyutena śiṣyāṇāṃ vivāhaḥ padmayoriti || 171 ||
[Analyze grammar]

gālavo'pi sahasreṇa sahasreṇa ca saubhariḥ |
koṭinā lomaśaścāpi vivāhaḥ padmayoriti || 172 ||
[Analyze grammar]

sāndīpanirdevalaśca mārkaṇḍeyaśca lakṣakaiḥ |
pañcaśikhaśca gopālo voḍhuśca lakṣaśiṣyakaiḥ || 173 ||
[Analyze grammar]

svayaṃprakāśastathā'haṃ naro nārāyaṇaḥ prabhuḥ |
viśvāmitraḥ koṭibhiśca vivāhaḥ padmayoriti || 174 ||
[Analyze grammar]

jaratkāruśca lakṣeṇā'stīkaścā'yutaśiṣyakaiḥ |
parśurāmaḥ sahasreṇa vivāhaḥ padmayoriti || 175 ||
[Analyze grammar]

vatsaḥ śatena dakṣastriśatena kapilo'yutaiḥ |
savarto'yutaśiṣyādyairvivāhaḥ padmayoriti || 176 ||
[Analyze grammar]

utathyaḥ śataśiṣyaiśca śataiścāpi ca bhāgu riḥ |
samāyayustvasaṃkhyātā vivāhaḥ padmayoriti || 177 ||
[Analyze grammar]

bhṛgoḥ khyātyāṃ samutpannāṃ lakṣmīṃ nārāyaṇapriyām |
kṛṣṇaṃ lagnayituṃ yāmo vivāhaḥ padmayoriti || 178 ||
[Analyze grammar]

devau dhātāvidhātārau merorjāmātarāvubhau |
lakṣmyāśca bhrātarau teṣāṃ sammānaṃ vai pracakratuḥ || 179 ||
[Analyze grammar]

āyatirniyatiścāpi meroḥ kanye pativrate |
tayordhātṛvidhātṛbhyāṃ prāṇo mṛkaṇḍuraurasau || 180 ||
[Analyze grammar]

mārkaṇḍeyo mṛkaṇḍośca prāṇod vedaśirā sutaḥ |
marīcerapi saṃbhūtau pūrṇamāsaḥ sutastathā || 181 ||
[Analyze grammar]

kanyācatuṣṭayaṃ tuṣṭirvṛṣṭiḥ kṛṣṭiścāpacitiḥ |
virajāḥ parvataścobhau pūrṇamāsasya vai sutau || 182 ||
[Analyze grammar]

pulahasya kṣamā patnī putrāḥ kardama ityatha |
varīyāṃśca sahiṣṇuśca kanīyāṃśceti vai yayuḥ || 183 ||
[Analyze grammar]

atreḥ patnī hyanasūyā putrāḥ somaśca dattakaḥ |
durvāsāścāthāṃgirasaḥ putrī nāmnā smṛtistathā || 184 ||
[Analyze grammar]

vāsiṣṭhāḥ śaktimukhyāśca vāhneyā kratuputrakāḥ |
agniṣvāttā bārhiṣadā ājyapāḥ somapāstathā || 185 ||
[Analyze grammar]

vālakhilyāśca ṛṣayo dharaṇī merubhāminī |
parvatāḥ saritaścāpi sarāṃsyupavanāni ca || 186 ||
[Analyze grammar]

evamṛṣīṇāṃ vistārā vaṃśāstatra mahotsave |
bhṛgorgṛhaṃ samāyātā vivāhaḥ padmayoriti || 187 ||
[Analyze grammar]

matsyaḥ kūrmo varāhaśca nṛsiṃhaḥ ṛṣabhastathā |
kapilo vāsudevāśca pṛthurdatto munīśvaraḥ || 188 ||
[Analyze grammar]

haṃso harirvāmanaśca parśurāmaḥ kumārakāḥ |
yajño rāmo hyagrīvo nārado rājarājakaḥ || 189 ||
[Analyze grammar]

vyāsaḥ kṛṣṇaśca buddhaśca kalkirnārāyaṇaḥ svayam |
palīvratastathā cānye śiṣyāḥ yogiprayogiṇaḥ || 190 ||
[Analyze grammar]

saurāṣṭrīyā raivatādreryogasiddhāḥ samāyayuḥ |
patnīyuktāḥ samāyātā vivāhaḥ padmayoriti || 191 ||
[Analyze grammar]

kanyāpakṣasya māṇḍapyā hyāsan koṭyabjakā'dhikāḥ |
varapakṣasya vāhinyā hyāsaṃstato'pyasaṃkhyakāḥ || 192 ||
[Analyze grammar]

dvādaśyāṃ bhojyapānādyaiḥ satkṛtā mahīmānakāḥ |
viśaśramuśca te rātrau gītanṛtyādirañjitāḥ || 193 ||
[Analyze grammar]

maṃgalāni vividhāni lokācārāḥ kṛtāḥ parāḥ |
hṛṣṭasaddhradayāḥ sarve hyāsan prasannatoṣitāḥ || 194 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye bhṛgoḥ putryā bhārgavyā lakṣmyā kṛtatapasā tuṣṭaḥ śrīkṛṣṇanārāyaṇo bhṛgukacchanikaṭe śuklatīrthe vaikuṇṭhaṃ kārayitvā vivāhārthaṃ samāgatastadvāhinībhṛgumahīmānādivarṇananāmā dvyaśītyadhikatriśatatamo'dhyāyaḥ || 382 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 382

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: