Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 381 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ cānyāṃ pātivratyaparāyaṇām |
reṇukā jamadagneryā patnī cā'bhūtpativratā || 1 ||
[Analyze grammar]

yā mṛtaṃ patimādāya saṃviveśa citā'nale |
yatputraḥ paraśurāmo hyāsīdvane tapaḥsthitaḥ || 2 ||
[Analyze grammar]

narmadāyāstaṭe māhiṣmatyā nātipradūrake |
vane śreṣṭhāśramo hyāsījjamadagnerdrumākulaḥ || 3 ||
[Analyze grammar]

jamadagniḥ kāmadhenuḥ parśurāmaśca reṇukā |
ete mukhyāstathā cānye hyāsan śiṣyāḥ sutāḥ pare || 4 ||
[Analyze grammar]

sahasraśaḥ patiṃ saṃsevate bhaktyā tu reṇukā |
pātivratyena dharmeṇa devatāvanditā satī || 5 ||
[Analyze grammar]

śṛṇu vistaratastasyāḥ kathāṃ lakṣmi pramuktidām |
reṇukā putralabdhyarthaṃ tapaścacāra dāruṇam || 6 ||
[Analyze grammar]

śītakāle patisevā karotyaharniśaṃ satī |
ārdravastreṇa ca kṛṣṇapūjāṃ karoti vai prage || 7 ||
[Analyze grammar]

ekabhuktā'bhavaccaiva sūryapūjāṃ karoti ca |
vahnipūjāmatithīnāṃ gavāṃ pūjāṃ karoti ca || 8 ||
[Analyze grammar]

varṣamātraṃ phalāhārā varṣaṃ patrādanā'bhavat |
varṣaṃ jalādanā varṣaṃ vāyvāhārā'bhavat satī || 9 ||
[Analyze grammar]

varṣaṃ bāṣpādanā varṣaṃ nirāhārā'bhavat satī |
kṛṣṇanārāyaṇanāmnā japati sma nirantaram || 10 ||
[Analyze grammar]

patyuḥ sevāṃ dvitīyena rūpeṇa ca karoti vai |
evaṃ tasmai prasanno'bhūt kṛṣṇanārāyaṇaḥ prabhuḥ || 11 ||
[Analyze grammar]

sākṣājjagāma tasyāstvantikaṃ prāha varaṃ vṛṇu |
satī prāha bhavān me'tra gṛhe putro'stu rakṣakaḥ || 12 ||
[Analyze grammar]

tathāstviti prāha kṛṣṇanārāyaṇastirodadhe |
tataḥ kāle'bhavad rāmaḥ kāṣṭhārtaṃ paraśuṃ dadhan || 13 ||
[Analyze grammar]

paraśurāmanāmā'sau khyāto'bhavad vaneṣu saḥ |
ekadā pitarau natvā pitāmahagṛhaṃ gataḥ || 14 ||
[Analyze grammar]

ṛcīkaṃ taṃ pitāmahaṃ natvā''sasāda cāsane |
uvāsa katicinmāsān tacchuśrūṣāparāyaṇaḥ || 15 ||
[Analyze grammar]

tato yayau bhṛguṃ khyātiṃ nanāma vinayānvitaḥ |
bhṛguḥ prāha hitaṃ kartuṃ lokānāṃ rāmamacyutam || 16 ||
[Analyze grammar]

gaccha putra mamā''deśāddhimavantaṃ tapaḥkṛte |
śaṃkaraḥ sarvathā tuṣṭastava śreyaḥ kariṣyati || 17 ||
[Analyze grammar]

natvā tau ca tato rāmo jagāma himaparvatam |
sarastīre parṇakuṭīṃ kṛtvā tapaścacāra ha || 18 ||
[Analyze grammar]

bahuvarṣaṃ gate kāle mṛgavyādhavapuḥ śivaḥ |
tapastuṣṭo jagāmāsyā'ntikaṃ prāha tu tāpasam || 19 ||
[Analyze grammar]

snāhi sarvatra tīrtheṣu tapo ghoraṃ samācara |
tena puṇyena te rāma sarvāṇyastrāṇyavāpsyasi || 20 ||
[Analyze grammar]

ityuktvā'ntardadhe śaṃbhū rāmastīrthāni saṃyayau |
kailāsaṃ ca yayau tasmai śaivamastraṃ dadau haraḥ || 21 ||
[Analyze grammar]

datvā ca paraśuṃ prāha suraśatrūn sadā jahi |
rāmo daityān bahūn hatvā samāpede svakāśramam || 22 ||
[Analyze grammar]

śaṃbhustatra samāgatya dadāvastrāṇyaśeṣataḥ |
saprayogaṃ sasaṃhāraṃmastragrāmaṃ caturvidham || 23 ||
[Analyze grammar]

asaṃvegaṃ śubhrāśvaṃ sudhvajaṃ ca rathottamam |
iṣudhī cā'kṣayabāṇau dadau rāmāya śaṃkaraḥ || 24 ||
[Analyze grammar]

abhedyamajaraṃ divyaṃ dṛḍhajyaṃ vijayaṃ dhanuḥ |
sarvaśastrasahaṃ citraṃ kavacaṃ ca mahādhanam || 25 ||
[Analyze grammar]

tapaḥprabhāvaṃ cograṃ ca pradadau bhārgavāya saḥ |
athā'raṇye vyāghravyāpāditaṃ dvijasutaṃ tadā || 26 ||
[Analyze grammar]

jīvayāmāsa rāmo'yaṃ cā'kṛtapraṇanāmakam |
śiṣyaṃ kṛtvā tu śāntarṣisutaṃ rāmo yayau gṛham || 27 ||
[Analyze grammar]

jamadagniṃ reṇukāṃ ca nanāma daṇḍavadbhuvi |
atha kālāntare tatrā''yayau haihayabhūpatiḥ || 28 ||
[Analyze grammar]

caturaṃgabalairyukto narmadātīramāśramam |
dṛṣṭvopetya jamadagniṃ nanāma śirasā nṛpaḥ || 29 ||
[Analyze grammar]

jamadagnistadātithyaṃ kāmadhenvā hyakārayat |
nagaraṃ vāṭikāścodyānāni saudhāni sevikāḥ || 30 ||
[Analyze grammar]

dāsā gā upasāmagrīrbhojyapeyāni nirmame |
reṇukā'pi kāmadhenuṃ dogdhrīmuvāca vai punaḥ || 31 ||
[Analyze grammar]

ayaṃ rājā kārtavīryo mamā'tithistavā'tithiḥ |
tasmāt sarvaṃ tavaiśvaryaṃ prakaṭīkuru me svasaḥ || 32 ||
[Analyze grammar]

ityuktā kāmagauḥ prāha kuru saṃkalpamīśvari |
pātivratyabalātte'haṃ vairājasmṛddhīrānaye || 33 ||
[Analyze grammar]

atha dvayoḥ prabhāvāttadvane suvarṇapattanam |
surarājagṛhatulyaṃ tadāsīd bhaguvaṃśinaḥ || 34 ||
[Analyze grammar]

divyavibhūtibhedaiścā'cintyarūpaṃ tadā'bhavat |
hemaratnojjvalamārgaṃ samudyānacatuṣkavat || 35 ||
[Analyze grammar]

rājamārgādikallolavālukāstabakānvitam |
pūrṇacandrābhaśikharaiḥ prāsādaiḥ pariśobhitam || 36 ||
[Analyze grammar]

svarṇaraupyarītitāmrarasaiḥ saudhairvirājitam |
ratnopalābhiḥ sphaṭikamiśraratnālirājitaiḥ || 37 ||
[Analyze grammar]

mahāmaṇipradīpānāṃ prakāśairakṣatairyutam |
ratnojjvalasuvarṇāḍhyavedīsopānasadgṛhaiḥ || 38 ||
[Analyze grammar]

ratnamālāḍhyakuḍyādikapāṭārgalagopuraiḥ |
svarṇāstaraṇasaṃsaktadehalyajiraśālibhiḥ || 39 ||
[Analyze grammar]

rātrigṛhānvitaṃ catuṣkikātoraṇaśobhitam |
divyastambhaiḥ kuṇḍyacitraiḥ svarṇasiṃhāsanādibhiḥ || 40 ||
[Analyze grammar]

pīṭhakairbhakṣyabhojyaiśca bhāṇḍaiḥ pānairanantakaiḥ |
devocitānnasampadbhirvadhūbhiśca manoharam || 41 ||
[Analyze grammar]

suvarṇaratnadurgaiśca koṣṭhakaiḥ sāptabhaumakaiḥ |
parikhābhiśca divyābhirjalanālīvirājitam || 42 ||
[Analyze grammar]

vidyuddīpairdūrayantrairdūradṛśyapradarpaṇaiḥ |
dūraśrāvaṇakośaiśca yānairvaihāyasairyutam || 43 ||
[Analyze grammar]

dīrghikābhirvāpikābhiḥ snānataḍāgaśobhitam |
pradarśanairvividhaiśca nāṭakaiḥ śramanodanaiḥ || 44 ||
[Analyze grammar]

mallairbahusamāyāsaiḥ raṃjanairnartakairyutam |
gāyakairvādyaśālābhiḥ rājasaṃsadvirājitam || 45 ||
[Analyze grammar]

śastrāgāraiścopakaraṇairmuktiśālābhiranvitam |
snānasevanaśālābhirvimānaiḥ kāmagairyutam || 46 ||
[Analyze grammar]

haṃsaiśca garuḍaiścāpi menācātakasacchukaiḥ |
mayūrairdevavāṇyā vai vadadbhiścānvitaṃ śubham || 47 ||
[Analyze grammar]

vṛkṣavallīphalapuṣpadivyagandhasugandhitam |
kṛtaṃ vai nagaraṃ tatra dugdhekṣurasarājitam || 48 ||
[Analyze grammar]

amṛtaṃ ca kṛtaṃ tatra pratigṛhaṃ hradeṣu ca |
jalāntaryānasaṃpūrṇa vahnyantaryānabhūṣitam || 49 ||
[Analyze grammar]

reṇukā gaurnirmamāte yogyayoṣitkumārikāḥ |
vicitraveṣābharaṇapuṣpagandhāmbarādibhiḥ || 50 ||
[Analyze grammar]

śṛṃgāraśobhāśrīkāntihāvabhāvādiceṣṭitaiḥ |
cāñcalyaujjvalyanairmalyeṣaddhāsyākarṣaṇādibhiḥ || 51 ||
[Analyze grammar]

saundaryādiguṇairyuktā mandahāsyā''syaśobhanāḥ |
kundakalikāsadṛśadantapaṃktivirājitāḥ || 52 ||
[Analyze grammar]

pratyagrayauvanabharā valgumiṣṭagiraḥ śubhāḥ |
premamantharanetrāktakaṭākṣekṣaṇamaṇḍitāḥ || 53 ||
[Analyze grammar]

prītiprasannahṛdayāḥ śṛṃgāraratisatprabhāḥ |
kalpavṛkṣakusumānāṃ hṛtsu hārālirājitāḥ || 54 ||
[Analyze grammar]

devāṃganā'dhikā'tyantasaubhāgyadivyatānvitāḥ |
saukumāryā''bhirūpyāḍhyamadhurākṛtirājitāḥ || 55 ||
[Analyze grammar]

pīnavakṣoruhadvandvabharānatasumadhyamāḥ |
śroṇībharānatāścāpi raktāṃghrikarasattalāḥ || 56 ||
[Analyze grammar]

hārakeyūrakaṃkaṇakaṇṭhasūtrādirājitāḥ |
karṇakapolabhālādivibhūṣābhirvirājitāḥ || 57 ||
[Analyze grammar]

prakoṣṭhāṃgulikābhūṣākaṭibhūṣābhirājitāḥ |
puṣpabhūṣātyabhirāmālakapāśasuśobhitāḥ || 58 ||
[Analyze grammar]

kāṃcīkalāpakiṃkiṇīpariśiñjitanūpurāḥ |
narmasāntvanahāsyārghyakelīgītiviśāradāḥ || 59 ||
[Analyze grammar]

susvarā sumadhubhāṣā miṣṭagaṃbhīrabhāṣaṇāḥ |
ratipragalbhā bhāvāḍhyāḥ kāmayogaviśāradāḥ || 60 ||
[Analyze grammar]

padmapatranibhanetrāḥ sampadaudāryasaṃbhṛtāḥ |
gṛhakāryanipūṇāśca tādṛśyaḥ paricārikāḥ || 61 ||
[Analyze grammar]

gṛhacarān bhṛtyadāsān śataśo'tha sahasraśaḥ |
pācakān mardakān pādasaṃvāhakāṃśca yāpakān || 62 ||
[Analyze grammar]

devālayān rathāśvāṃśca mātaṃgāṃśca kharoṣṭrakān |
go'jā'vikānuyuktānnirmamāte paśūn bahūn || 63 ||
[Analyze grammar]

sāmantāṃśca narendrāṃśca rājanyāṃśca niṣādinaḥ |
sādinaśca padātīṃśca senāpatīṃśca nāyakān || 64 ||
[Analyze grammar]

viprādikāṃśca rathinaḥ sārathīn sūtabandinaḥ |
māgadhāṃścāraṇāṃścāpi nartakāṃśca naṭāṃstathā || 65 ||
[Analyze grammar]

kinnarān bahurūpāṃśca gaṇikāṃśca napuṃsakān |
cakrāhvahaṃsakurarībakasārasacātakān || 66 ||
[Analyze grammar]

kalhārakaṃjakumudotpalakundakadambakān |
cūtapriyālapanasān madhūkakadalītarūn || 67 ||
[Analyze grammar]

nāgaketakīpunnāgamandārakundacampakān |
karavīrān yūthikāśca phalapuṣpāṇi sarvaśaḥ || 68 ||
[Analyze grammar]

sarvartusaurabhān vāyūn mandaṃ mandaṃ prasāriṇaḥ |
nirmamāte reṇukāyukkāmadhenurniyojitā || 69 ||
[Analyze grammar]

rājā tvātithyasatkāraṃ devādīnāṃ hi durlabham |
jagrāha prāviśatpuṇyaṃ pattanaṃ svakṛte kṛtam || 70 ||
[Analyze grammar]

sarvopabhoganilayaṃ kauśeyā'mbarakoṭibhiḥ |
citraraṃgaurṇavastraiśca śobhitaṃ cojjvalaṃ puram || 71 ||
[Analyze grammar]

antaḥpraviśya puryarddhiṃ svargilokavimohinīm |
sabalo vismayaṃ prāpa hetuṃ viveda gāṃ tataḥ || 72 ||
[Analyze grammar]

praveśitaṃ ca rājānaṃ nāryaścandanavāribhiḥ |
prasūnalājāprakaraiścāvīvṛṣan gavākṣagāḥ || 73 ||
[Analyze grammar]

brāhmīṃ tapaḥśriyaṃ dṛṣṭvā rājā mumoha sarvathā |
śaśaṃsa manasā vācā mene kṣatrottarāṃ navām || 74 ||
[Analyze grammar]

asyāḥ śatāṃśatulanāṃ nopagantuṃ mama śriyaḥ |
prabhavantīti matvaiva mānagarvagato'bhavat || 75 ||
[Analyze grammar]

ratnahīrakamālādisaparyāṃ labdhavānnṛpaḥ |
kāmadhenukṛtasainyaiḥ sevakaiśca praveśitaḥ || 76 ||
[Analyze grammar]

kakṣāntarāṇi śanakairatītya trīṇi cārjunaḥ |
sadmā''viveśa sauvarṇadīpojjvalasubhāsvaram || 77 ||
[Analyze grammar]

dadhidarpaṇasaugandhyapuṣpadurvā'kṣatādibhiḥ |
kanyābhirvardhito rājā''ruroha svarṇaviṣṭaram || 78 ||
[Analyze grammar]

purandhryastu pupūjustaṃ rājayogyā'rhaṇādibhiḥ |
tābhiśca sākaṃ nṛpatirdinaṃ nināya nākavat || 79 ||
[Analyze grammar]

prapede ca sadaḥ sāyaṃ mantrisāmantanāyakaiḥ |
vādyavinodaḥ pravṛtto nṛtyahāsyakathāyutaḥ || 80 ||
[Analyze grammar]

vilāsā gaṇikānāṃ ca hāsakrīḍādayo'bhavan |
ardharātryuttara saudhaṃ viśrāmārthaṃ jagāma saḥ || 81 ||
[Analyze grammar]

rājasainyaṃ rājarūpavaibhaveṣu sameṣu vai |
saudheṣu prāptavacchāntiṃ babhūva muditaṃ bahu || 82 ||
[Analyze grammar]

rājavad rājasainyānāṃ bhojyaṃ peyaṃ ca bhogyakam |
sarva cā'bhūt samaṃ tena vasāmo'traiva te jaguḥ || 83 ||
[Analyze grammar]

svapantametya rājānaṃ sūtamāgadhabandinaḥ |
prātaḥ prabodhayituṃ taṃ jaguruccairmadhusvaraiḥ || 84 ||
[Analyze grammar]

vīṇāveṇuravonmiśraistālamūrchāsumiśritaiḥ |
vinidrākṣaḥ samutthāya rājā naityakamācarat || 85 ||
[Analyze grammar]

sevito vārayoṣābhiḥ samupetya taponidhim |
nanāmā'tha ṛṣiḥ prāha vyuṣṭā rātriḥ sukhena kim || 86 ||
[Analyze grammar]

vanyā mṛgasadharmāṇo vayaṃ vanyena poṣitāḥ |
rājānastu vane kleśaṃ gaṇayanti praduḥsaham || 87 ||
[Analyze grammar]

ityuktaḥ prahasan rājā muniṃ prāha vinirmadaḥ |
bhavatprabhāvasaṃjātavibhavā''hatacetasaḥ || 88 ||
[Analyze grammar]

ito na gantumicchanti sainikā me sukhālayāḥ |
naiva citraṃ tava vibho tapaḥsiddhasya yoginaḥ || 89 ||
[Analyze grammar]

kāmadhenvāstathā pativratāyā yoṣitaśca te |
svargaṃ tvatraiva sañjātaṃ kā smṛddhiḥ kṣudrabhūbhṛtaḥ || 90 ||
[Analyze grammar]

gamiṣyāmi gṛhaṃ brahmannanujānātu māṃ bhavān |
tathetyuktaśca muninā saṃpratasthe purīṃ svakām || 91 ||
[Analyze grammar]

cintayāmāsa dhenuṃ tāṃ sarvakāmaduhāṃ varām |
kiṃ me sakalarājyena kapardikopameva vai || 92 ||
[Analyze grammar]

ṛddhamaindrapadaṃ dhenoḥ kalāṃ nārhati ṣoḍaśīm |
dhenvā kṛtaṃ vane svargaṃ dhenvā kṣaṇena nāśitam || 93 ||
[Analyze grammar]

evaṃprabhāvā sā dhenuḥ rājyayogyā na tāpase |
datvā mūlyaṃ gavāśvādi tvānetavyā mayā pure || 94 ||
[Analyze grammar]

iti nirṇīya rājā saḥ preṣayāmāsa mantriṇam |
candraguptaḥ ṛṣiṃ prāha rājā vai bhuvi ratnabhāk || 95 ||
[Analyze grammar]

ratnānyādāya rājñe tvaṃ gāṃ ratnaṃ dātumarhasi |
prāharṣirhomadhenurme dātavyā naiva kasyacit || 96 ||
[Analyze grammar]

krayavikrayornā'haṃ kartā na nṛpatervaśaḥ |
prasahya haraṇe tvāyurnāśaste bhūbhṛtastathā || 97 ||
[Analyze grammar]

ityuktaḥ krodhamāpanno mantrī buddhvā tu gāṃ tadā |
vicakarṣa yathāśaktirjamadagniḥ rurodha tam || 98 ||
[Analyze grammar]

mantryājñaptā muniṃ bhṛtyāḥ kaṣābhirjaghnuratyatha |
dūre cakruḥ ṛṣiḥ sehe gāṃ prasahya prajagṛhuḥ || 99 ||
[Analyze grammar]

sā tu vyomagatā paścād vatsāṃ dhṛtvā yayurhi te |
ṛṣirmamāra tāvattu parśurāmo hyupasthitaḥ || 100 ||
[Analyze grammar]

vanādāgata evāsau mātaraṃ rudatīṃ sutaḥ |
śrutvā''krośaṃ ca rāmeti rāmetyevaṃ puro drutam || 101 ||
[Analyze grammar]

samidbhāraṃ tvavatārya dṛṣṭvā vai pitaraṃ mṛtam |
sāntvayāmāsa jananīṃ rudatīṃ sāśrulocanaḥ || 102 ||
[Analyze grammar]

reṇukā śokamāpannā tadā vaidhavyaśaṃkayā |
triḥsaptakṛtvo hastābhyāmudaraṃ samatāḍayat || 103 ||
[Analyze grammar]

tadā rāmo mātaraṃ svāmuvācā''veśataḥ khalu |
triḥsaptakṛtvo yadidaṃ tvayā vakṣaḥ samāhatam || 104 ||
[Analyze grammar]

tāvatsaṃkhyamahaṃ kṣatraṃ haniṣye mā śucaṃ vraja |
atha sā reṇukā svāmivratā putrānuvāca ha || 105 ||
[Analyze grammar]

ahaṃ pativratā putrāḥ svargataṃ pitaraṃ tu vaḥ |
anugantumihecchāmi vahniṃ prajvālya dehataḥ || 106 ||
[Analyze grammar]

yathā tena pravartiṣye paratrāpi sahā'niśam |
bharturmama bhaviṣyāmi pitṛlokapriyā'tithiḥ || 107 ||
[Analyze grammar]

tāvattatrā'tigaṃbhīrā vāguvācā'śarīriṇī |
pativrate'tra mā kārṣīḥ sāhasaṃ dhairyamāvaha || 108 ||
[Analyze grammar]

kuru patyuḥ prabodhāya saṃkalpaṃ tvaṃ pativrate |
acireṇaiva bhartā te bhaviṣyati sacetanaḥ || 109 ||
[Analyze grammar]

ityuktā sā patidehaṃ nināya kuṭikāgṛhe |
satī saṃkalpayāmāsa bharturutthānajīvanam || 110 ||
[Analyze grammar]

tāvattatra samāyāto bhṛgvarṣiḥ suravanditaḥ |
mṛtasañjīvanīvidyāvāridhistamajīvayat || 111 ||
[Analyze grammar]

jamadagnirutthitaśca nanāma taṃ pitāmaham |
papraccha rājñā pāpaṃ kiṃ kṛtaṃ yena mṛtopyaham || 112 ||
[Analyze grammar]

bhṛguḥ prāha vaśiṣṭhena śapto nāśāya sa nṛpaḥ |
dvijāparādhato mūḍha vīryaṃ te vinaśiṣyate || 113 ||
[Analyze grammar]

tena putraśca te rāmo haniṣyati tamarjunam |
ekaviṃśativāraṃ sa niḥkṣatrāṃ kṣmāṃ kariṣyati || 114 ||
[Analyze grammar]

datrātreyāddhareraṃśāllabdhaiśvaryaḥ sa jīvati |
rāmaśastrairhataścādya paralokaṃ gamiṣyati || 115 ||
[Analyze grammar]

ityuktvā'rcanamādāya yayau gṛhaṃ bhṛgustataḥ |
rāmaścakre pratijñāṃ cā'rjunaṃ nāśayituṃ tadā || 116 ||
[Analyze grammar]

jamadagniśca taṃ prāha satāṃ dharmaṃ smaran dvijaḥ |
sādhavo ye mahābhāgāḥ saṃsārānmokṣakāriṇaḥ || 117 ||
[Analyze grammar]

na kasmaicitprakupyanti ninditāstāḍitā api |
kṣamādhanā mahābhāgā ye ca dāntāstapasvinaḥ || 118 ||
[Analyze grammar]

teṣāṃ caivā'kṣayā lokāḥ satataṃ sādhukāriṇām |
yastu duṣṭaiśca daṇḍādyairvacasāpi pratāḍitaḥ || 119 ||
[Analyze grammar]

na tu kṣobhamavāpnoti sa sādhuḥ parikīrtyate |
tāḍayettāḍayantaṃ yo na ca sādhuḥ sa pāpabhāk || 120 ||
[Analyze grammar]

kṣamayā'rhaṇatāṃ prāptāḥ sādhavo brāhmaṇā vayam |
tasmānnivāraye putra kṣamāṃ kuru tapaścara || 121 ||
[Analyze grammar]

iti pitrā samādiṣṭaḥ parśurāma uvāca tam |
saḥ śamaḥ sādhudīneṣu na khaleṣu kadācana || 122 ||
[Analyze grammar]

tasmādasya vadhaḥ kāryaḥ kārtavīryasya vai mayā |
ityuktavantaṃ taṃ putraṃ jāmadagniruvāca vai || 123 ||
[Analyze grammar]

ito vraja tvaṃ brahmāṇaṃ taduktakārako bhava |
ityuktaḥ sa yayau vyomnā brahmāṇaṃ taṃ nanāma ca || 124 ||
[Analyze grammar]

vṛttāntaṃ svapratijñāṃ ca kathayāmāsa sarvathā |
brahmā prāha śṛṇu putra gaccha tvaṃ śaṃkaraṃ prati || 125 ||
[Analyze grammar]

divyaṃ pāśupataṃ cāstraṃ dāsyati kṛṣṇavarma ca |
paścād vijeṣyasi putra śaṃbhumārādhya sarvathā || 126 ||
[Analyze grammar]

ityājñayā yayau rāmaḥ śivaṃ kailāsamuttamam |
nanāmovāca kāryārthī brahmoktaṃ sarvameva ca || 127 ||
[Analyze grammar]

śivastasmai dadau mantraṃ kavacaṃ vijayapradam |
nāgapāśaṃ pāśupataṃ brahmāstraṃ vāruṇaṃ tathā || 128 ||
[Analyze grammar]

nārāyaṇāstramāgneyaṃ vāyavyaṃ gāruḍaṃ tathā |
gāndharvaṃ jṛṃbhaṇāstraṃ ca gadāṃ śaktiṃ triśūlakam || 129 ||
[Analyze grammar]

daṇḍaṃ paraśuṃ śastrāstrajālaṃ rāmaḥ praharṣitaḥ |
yayau natvā puṣkaraṃ saḥ sādhayāmāsa sarvathā || 130 ||
[Analyze grammar]

agastyoktena mārgeṇa kṛṣṇamārādhya bhaktitaḥ |
kṛṣṇaṃ sākṣād dṛṣṭavāṃśca kṛṣṇaḥ prāha bhṛgūdvaham || 131 ||
[Analyze grammar]

mama cakrāvatāraṃ hi kārtavīryaṃ vināśaya |
madaṃśāveśayuktastvaṃ kṣauṇyāṃ vicara bhārgava || 132 ||
[Analyze grammar]

rāmaścāhaṃ punarbhūtvā hariṣye teja eva te |
ityuktvā'ntardadhe kṛṣṇo rāmo māhiṣmatīṃ yayau || 133 ||
[Analyze grammar]

yuddhaṃ vavre'rjunād rāmo'rjuno yuddhāya niryayau |
anekā'kṣauhiṇīyukto dadarśā'paśakunaṃ pathi || 134 ||
[Analyze grammar]

sarajaskā diśo vyoma nistejastvaṃ grahādikam |
muktakeśāṃ chinnanāsāṃ rudatīṃ ca digambarām || 135 ||
[Analyze grammar]

kṛṣṇavastraparīdhānāṃ vanitāṃ sa dadarśa ca |
kucailaṃ patitaṃ bhagnaṃ nagnaṃ kāṣāyavāsasam || 136 ||
[Analyze grammar]

aṃgahīnaṃ dadarśā'sau naraṃ duḥkhitamānasam |
godhāṃ ca śaśakaṃ śalyaṃ riktakuṃbhaṃ sarīsṛpam || 137 ||
[Analyze grammar]

kārpāsaṃ kacchapaṃ tailaṃ lavaṇaṃ cāsthikhaṇḍakam |
svadakṣiṇe śṛgālaṃ ca kurvantaṃ bhairavaṃ ravam || 138 ||
[Analyze grammar]

rogiṇaṃ pulkasaṃ caiva vṛṣaṃ ca śyenabhallukau |
dṛṣṭvā'pi prayayau yoddhuṃ kālapāśā''vṛto haṭhāt || 139 ||
[Analyze grammar]

śataputrānarjunaṃ ca śatā'kṣauhiṇikāyutān |
dārayāmāsa saṃgrāme rāmaḥ śastrāstramaṇḍalaiḥ || 140 ||
[Analyze grammar]

tato yayau sa kailāsaṃ darśanārthaṃ śivasya vai |
gopurasthagaṇeśena ruddho dantaṃ gaṇeśituḥ || 141 ||
[Analyze grammar]

bhaṃktvā dṛṣṭvā śivāṃ śaṃbhumājagāma piturgṛham |
dadarśa pitarau rāmaḥ papāta pādayostayoḥ || 142 ||
[Analyze grammar]

uvāca kārtavīryasya hananaṃ vāmanugrahāt |
rāmaṃ pitā sāntvayitvā prāyaścittaṃ dadau tataḥ || 143 ||
[Analyze grammar]

mahendrādriṃ yayau prāyaścittaṃ rāmaścakāra ha |
tatra kṛtvā''śramapadaṃ tapastepe suduṣkaram || 144 ||
[Analyze grammar]

tataḥ kadācid vipine caturaṃgabalānvitāḥ |
anye sahasrārjunajāḥ putrāstadāśramaṃ yayuḥ || 145 ||
[Analyze grammar]

jamadagneḥ śiro hṛtvā prayayuḥ svapurīṃ prati |
bhartāraṃ nihataṃ bhūmau patitaṃ vīkṣya reṇukā || 146 ||
[Analyze grammar]

samudbhāvya citāgniṃ ca viveśa bhasmatāṃ gatā |
bhartrā saha satī vaihāyasā yānena cāmbare || 147 ||
[Analyze grammar]

devarṣipūjitā svargaṃ yayau paścāt tadātmajāḥ |
anye cakrustadūrdhvaṃ yatkartavyamanantaram || 148 ||
[Analyze grammar]

tataḥ kāle gate rāmaḥ svāśramaṃ tvāyayau vanāt |
pitustu jīvaharaṇaṃ śiroharaṇamityapi || 149 ||
[Analyze grammar]

mātuśca maraṇaṃ śrutvā kṣatranāśe mano dadhe |
kṣatravaṃśyānaśeṣeṇa hatvā taddehalohitaiḥ || 150 ||
[Analyze grammar]

kariṣye tarpaṇaṃ pitroriti niścitya saṃyayau |
prāpya māhiṣmatīṃ rāmaḥ ṭaṃkārān dhanuṣo'karot || 151 ||
[Analyze grammar]

sahasrārjunapuṃtrāśca rājānaścaturaṃgiṇaḥ |
yuyudhire samāgatya hatā rāmeṇa dudruvuḥ || 152 ||
[Analyze grammar]

udairayat bhārgavo'straṃ tadā kālāgnināmakam |
purīṃ prākārasahitāṃ pradadāhā'strapāvakaḥ || 153 ||
[Analyze grammar]

bhasmāvaśeṣaṃ tadrājyaṃ kṛtvā niḥkṣatriyāṃ mahīm |
mahendrādriṃ yayau rāmastapase dhṛtamānasaḥ || 154 ||
[Analyze grammar]

varṣadvayena bhūyo'pi kṛtvā niḥkṣatriyāṃ mahīm |
bhūyo'pi viralaṃ pṛthvyāṃ kṣatramutpāditaṃ dvijaiḥ || 155 ||
[Analyze grammar]

jaghāna bhūmau niḥśeṣaṃ sākṣāt kāla ivāntakaḥ |
yathā yathā kṣitau bhūyaḥ kṣatravaṃśaḥ prakāśitaḥ || 156 ||
[Analyze grammar]

triḥsaptakṛtvaḥ pṛthvīṃ cakre niḥkṣatriyāṃ muhuḥ |
tato mūrdhābhiṣiktānāṃ ṣaṭsahasradvayaṃ punaḥ || 157 ||
[Analyze grammar]

jīvagrāhaṃ gṛhītvaiva kurukṣetraṃ jagāma saḥ |
sarasāṃ pañcakaṃ tatra khānayitvā bhṛgūdvahaḥ || 158 ||
[Analyze grammar]

jaghāna tatra vai rājñaḥ śarīraprabhavā'sṛjā |
sarāṃsi tāni vai pañca pūrayāmāsa bhārgavaḥ || 159 ||
[Analyze grammar]

pitṝn santarpayāmāsa śrāddhaṃ pitroścakāra ha |
tato nivṛttaḥ rāmo'sau gayātīrthaṃ yayau punaḥ || 160 ||
[Analyze grammar]

samantapaṃcakaṃ tīrthaṃ kurukṣetre'bhavaddhi tat |
yatra snātaḥ sarvatīrthaiḥ snāto bhavati mānavaḥ || 161 ||
[Analyze grammar]

gayāyāṃ pitarastasya pitṛlokādupāgatāḥ |
jagṛhustatkṛtāṃ pūjāṃ jamadagnipurogamāḥ || 162 ||
[Analyze grammar]

prāhuḥ rāma mahatkarma kṛtvā tarpitavānasi |
vadhācca vinivartasva prāyaścittaṃ punaḥ kuru || 163 ||
[Analyze grammar]

śamamāpnuhi bhadraṃ te ityuktvā'ntardadhuśca te |
rāmastīrthāni sarvāṇi jagāma śuddhikāmyayā || 164 ||
[Analyze grammar]

tato yayau mahendrādriṃ hayamedhaṃ cakāra saḥ |
kaśyapāya dadau pṛthvīṃ cacāra bhārgavastapaḥ || 165 ||
[Analyze grammar]

iti te kathitā lakṣmi parśurāmacamatkṛtiḥ |
pātivratyaṃ reṇukāyāḥ putrasya pitṛbhaktatā || 166 ||
[Analyze grammar]

kṣatriyāṇāṃ ca daurātmyaṃ phalaṃ vināśa ityapi |
paṭhanācchravaṇāccāsya tattadbhaktiphalaṃ bhavet || 167 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye pativratāyā reṇukāyāḥ kāmadhenvāśca prabhāveṇa parśurāmakṛtakṣatriyanāśo mṛtajamadagnisajīvanatā reṇukājamadagnyośca svarganivāsa ityādinirūpaṇanāmā ekāśītyadhikatriśatatamo'dhyāyaḥ || 381 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 381

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: