Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 377 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi svayaṃ rādhā golokasthā haripriyā |
putrīṃ lakṣmīṃ tathā gaṃgāṃ sarasvatīṃ ca padmikām || 1 ||
[Analyze grammar]

prāha dharmān pātivratyaparān prabhāṃ śivāṃ tathā |
śṛṇvantu ca sutāḥ sarvā dharmān vadāmi śāśvatān || 2 ||
[Analyze grammar]

strīṇāṃ dharmāḥ pātivratyaṃ nā'smātparo'sti kaścana |
tatra bhuktirmahāmuktirātmānandaśca śāśvataḥ || 3 ||
[Analyze grammar]

varṇānāmāśramāṇāṃ ca tyāgināṃ gṛhiṇāmapi |
vidhavānāṃ vaiṣṇavānāṃ satāṃ strīṇāṃ ca sarvathā || 4 ||
[Analyze grammar]

putrāṇāṃ cāpi kanyānāṃ śiṣyāṇāṃ bhṛtyaśālinām |
pātivratyaṃ paro dharmaḥ prajānāṃ sarvathā sutāḥ || 5 ||
[Analyze grammar]

dhyānapūtā sadā nārī kurute patisevanam |
nityaṃ bhuṃkte tatprasādaṃ kṛṣṇe nivedya sarvathā || 6 ||
[Analyze grammar]

viṣṇuprasādabhoktrī ca jīvanmuktā satī bhavet |
nityaṃ tapasyāniratā śuddhā śāntā dhiyā yutā || 7 ||
[Analyze grammar]

vratatīrthāśritā nārī sarvadā'sti pativratā |
viṣṇumantraṃ gṛhītvā ca kṛtvā sadgurusevanam || 8 ||
[Analyze grammar]

prāpyā''śiṣo guroḥ śiṣyā sampadyate pativratā |
gurvājñā tu sadā pālyā sarvaṃ tasmai nivedayet || 9 ||
[Analyze grammar]

sarveṣāmapi vandyānāṃ pitā cāsti mahān guruḥ |
pituḥ śataguṇā mātā mātuḥ śataguṇaḥ suraḥ || 10 ||
[Analyze grammar]

mantradaḥ sadgurustatra surāṇāṃ vai caturguṇaḥ |
nārāyaṇaśca bhagavān guruḥ pratyakṣa īśvaraḥ || 11 ||
[Analyze grammar]

patireva gururdevaḥ kṛṣṇanārāyaṇātmakaḥ |
pratyakṣabhoktā svaguruḥ svayaṃ dehī janārdanaḥ || 12 ||
[Analyze grammar]

gururbrahmā gururviṣṇurgurureva svayaṃ śivaḥ |
gurau patyau sarvadevāstiṣṭhanti satataṃ mudā || 13 ||
[Analyze grammar]

gurau tuṣṭe haristuṣṭastasmiṃstuṣṭe ca devatāḥ |
guroḥ pādodakaṃ pītvā tīrthasnātā bhavet satī || 14 ||
[Analyze grammar]

mucyate sarvapāpebhyo viṣṇulokāya kalpate |
sā snātā sarvatīrtheṣu sarvayajñeṣu dīkṣitā || 15 ||
[Analyze grammar]

patipādodakairyā strī hyabhiṣekaṃ svayaṃ caret |
gaṃgājalād daśaguṇaṃ śālagrāmajalaṃ śubham || 16 ||
[Analyze grammar]

tato'pi daśadhā śreṣṭhaṃ patipādodakaṃ matam |
nityaṃ yā sevate patnī jīvanmuktā suropamā || 17 ||
[Analyze grammar]

sādhvīnāṃ nityakṛtyaṃ tu svāmiprasādabhojanam |
yatnena pūjanaṃ tasya tatpādodakasevanam || 18 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni patipādodake priye |
tiṣṭhanti patnikāsevāphalasiddhyai hi sarvadā || 19 ||
[Analyze grammar]

patipādodakaklinnā yāvat tiṣṭhati medinī |
tāvatpatnī mahālakṣmīsvarūpā pūjyate suraiḥ || 20 ||
[Analyze grammar]

svāmiprasādabhoktrī vai pavitrāṃ kurute mahīm |
tīrthāni ca prajāścāpi jīvanmuktā yato hi sā || 21 ||
[Analyze grammar]

patiṃ prati padā gacched vratānāṃ phalabhāginī |
pade pade'śvamedhasya labhate sā phalaṃ satī || 22 ||
[Analyze grammar]

vahnivāyusamā pūtā tejasā bhāskaropamā |
vaikuṇṭhe modate paścātpatyā ca hariṇā samam || 23 ||
[Analyze grammar]

viṣṇumantropāsikā yā vaiṣṇavī patisevinā |
na hi tasyāḥ parā devī pāvanī vidyate bhuvi || 24 ||
[Analyze grammar]

harerbhaktā mahāsādhvī svāmisevāparāyaṇā |
vaiṣṇavī yā bhavettasyā mukhānnārāyaṇeti vai || 25 ||
[Analyze grammar]

nirgalitaṃ harernāma mantrarūpaṃ prajāyate |
yasya karṇaṃ viśet so'pi mahāpūtaḥ prajāyate || 26 ||
[Analyze grammar]

bhittvā brahmāṇḍamakhilaṃ sopi yāyāddhareḥ padam |
pūrvānsapta parānsapta sapta mātāmahādikān || 27 ||
[Analyze grammar]

sodarānuddharedbhaktā tatprasūṃ tatprasūprasūm |
aikāntikī vaiṣṇavī tu puṃsāṃ lakṣaṃ samuddharet || 28 ||
[Analyze grammar]

vayohīnā jñānahīnā vidyāhīnā'pi sarvathā |
jātihīnā kriyāhīnā pātivratyaparā yadi || 29 ||
[Analyze grammar]

sarvaśreṣṭhā ramātulyā koṭidharmānvitā hi sā |
uddhārayati lokāṃśca pātivratyabalātsatī || 30 ||
[Analyze grammar]

vayohinastathā'lpāyurjñānahīno'pyapaṇḍitaḥ |
vidyāhīno jātihīno mūrkhānmūrkho'tipātakī || 31 ||
[Analyze grammar]

anāśramī yaśohīno rogī vyādhisamanvitaḥ |
nirvaṃśo vaṃśahīnaśca bhāryāhīno daridrakaḥ || 32 ||
[Analyze grammar]

viṣṇubhaktivihīnaśca dharmakarmādivarjitaḥ |
udāsīno durācāro dhanahīno'pi mānavaḥ || 33 ||
[Analyze grammar]

satyāḥ pativratāyāśca sādhvyā āśīrvayobalaiḥ |
svargaṃ sveṣṭaṃ sukhasmṛddhiṃ bhuktiṃ muktiṃ prapadyate || 34 ||
[Analyze grammar]

sannyāsārjanamātreṇa naro nārāyaṇo bhavet |
patisevāpralābhena nārī nārāyaṇī bhavet || 35 ||
[Analyze grammar]

pūrvakarmāṇi dagdhvā ca parakarmanikṛntanam |
kurute sadhavā sādhvī gacchati harimandiram || 36 ||
[Analyze grammar]

sannyāsināṃ padasparśāt sadyaḥ pūtā dharā yathā |
satīnāṃ tu padasparśāttathā pūtā vasundharā || 37 ||
[Analyze grammar]

sadyaḥ punanti tīrthāni vaiṣṇavī vai pativratā |
pativratānāṃ vacanānniṣpāpā jāyate prajā || 38 ||
[Analyze grammar]

pativratāṃ bhojayitvā tvaśvamedhaphalaṃ labhet |
natvā tāṃ bhāvato dṛṣṭvā rājasūyaphalaṃ labhet || 39 ||
[Analyze grammar]

phalaṃ sannyāsināṃ tulyaṃ yatīnāṃ brahmacāriṇām |
pativratānāṃ sādhvīnāṃ vaiṣṇavīnāṃ sadā sutāḥ || 40 ||
[Analyze grammar]

brāhmaṇī patihīnāpi bhavenniṣkāminī sadā |
ekabhuktā dinānte sā haviṣyānnaratā bhavet || 41 ||
[Analyze grammar]

na dhatte divyavastraṃ ca gandhidravyaṃ sutailakam |
srajaṃ ca candanaṃ cāpi śaṃkhasindūrabhūṣaṇam || 42 ||
[Analyze grammar]

sadā'rājasavastrā syānnityaṃ nārāyaṇaṃ bhajet |
kṛṣṇanārāyaṇasevāṃ kuryāttu nityameva sā || 43 ||
[Analyze grammar]

tannāmoccāraṇaṃ putryaḥ kuryācca bhaktitaḥ sadā |
putratulyaṃ ca puruṣaṃ paśyed vaidhavyadharmataḥ || 44 ||
[Analyze grammar]

na tathā'dyācca miṣṭānnaṃ kāmavṛddhikaraṃ tu yat |
vaibhavānnopayuñjyācca patiṃ nārāyaṇamṛte || 45 ||
[Analyze grammar]

sāpi pativratātulyā patikṛṣṇaparāyaṇā |
śṛṇuyāttu satāṃ dharmān guroḥ sevāṃ samācaret || 46 ||
[Analyze grammar]

pātivratyaparā sādhvī mucyeta bhavabandhanāt |
putryaḥ śṛṇuta sādhvīnāṃ kartavyaṃ pravadāmi vai || 47 ||
[Analyze grammar]

nityaṃ tu bhartaryautsukyāt hṛdā stheyaṃ tu yoṣitā |
tasya pādodakaṃ bhaktyā bhoktavyaṃ tadanujñayā || 48 ||
[Analyze grammar]

vrataṃ tapasyāṃ devārcāṃ kuryātpatikṛtā''jñayā |
kuryāccaraṇasevāṃ ca stavanaṃ paritoṣaṇam || 49 ||
[Analyze grammar]

patyājñārahitaṃ kāryaṃ kuryānnaiva pativratā |
nārāyaṇādadhikaṃ vai kāntaṃ dhyāyettu vai satī || 50 ||
[Analyze grammar]

parapuṃsāṃ rajobhāvaprasaṃgaṃ nā''caret satī |
yātrotsavaṃ nartanaṃ ca gāyanaṃ krīḍanaṃ tathā || 51 ||
[Analyze grammar]

patyarthamācaret sādhvī nānyārthaṃ vai kadācana |
yadbhakṣyaṃ svāmino nityaṃ sādhvīnāṃ tu tadeva vai || 52 ||
[Analyze grammar]

na tyajetpatisaṃgaṃ sā sādhvī sevāparāyaṇā |
uttare nottaraṃ dadyātsvāminastu pativratā || 53 ||
[Analyze grammar]

na kopaḥ kurute śuddhā tāḍitā cāpi kopataḥ |
kṣudhitaṃ bhojayetkāntaṃ dadyātpānaṃ ca bhojanam || 54 ||
[Analyze grammar]

nidrāsthaṃ taṃ bodhayenna prerayennaiva karmasu |
putrasnehācchataguṇaṃ snehaṃ kuryāt priye satī || 55 ||
[Analyze grammar]

patirbandhurgatirbhartā daivataṃ kulayoṣitaḥ |
sudhādhāvalyavadanaṃ kāntaṃ sādhvī smitānanā || 56 ||
[Analyze grammar]

paśyedvai bhaktibhāvena sarvasampatkarī bhavet |
puruṣāṇāṃ sahasraṃ ca satī strī vai samuddharet || 57 ||
[Analyze grammar]

patiḥ pativratānāṃ ca mucyate sarvapātakāt |
nāsti teṣāṃ karmabhogaḥ pātivratyabalāt khalu || 58 ||
[Analyze grammar]

tayā sārdhaṃ karmaśūnyā modante harimandire |
pṛthvyāṃ yāni tu tīrthāni satīpādeṣu tānyapi || 59 ||
[Analyze grammar]

devānāṃ ca munīnāṃ ca tejaḥ satīṣu vidyate |
tapasvināṃ tapaḥ sarvaṃ vratināṃ vidyate vratam || 60 ||
[Analyze grammar]

dātṝṇāṃ ca phalaṃ dāne tatphalaṃ tāsu vidyate |
svayaṃ nārāyaṇaḥ śaṃbhurvidhātā devatādayaḥ || 61 ||
[Analyze grammar]

ṛṣayo munayaścāpi sādhvīto bibhyati dhruvam |
pativratāṃ namaskṛtya mucyate pāpabandhanāt || 62 ||
[Analyze grammar]

trailokyaṃ bhasmasāt kartuṃ kṣaṇenaiva pativratā |
svatejasā samarthā vai mahāpuṇyavatī satī || 63 ||
[Analyze grammar]

satīnāṃ ca patiḥ sādhuḥ putraścāpi śuciḥ sadā |
nahi tasya bhayaṃ kiñcid devebhyaśca yamādapi || 64 ||
[Analyze grammar]

śatajanmapuṇyavatāṃ gehe jātā pativratā |
pativratāprasūḥ pūtā jīvanmuktaḥ pitā tathā || 69 ||
[Analyze grammar]

satī strī prātarutthāya santyaktvā rātrivāsasam |
bhartāraṃ ca namaskṛtya karoti stavanaṃ mudā || 66 ||
[Analyze grammar]

gṛhakāryaṃ tataḥ kṛtvā snātvā dhaute ca vāsasī |
gṛhītvā śuklapuṣpaṃ ca bhaktitaḥ pūjayet patim || 67 ||
[Analyze grammar]

snāpayitvā sugandhāḍhyajalena nirmalena vai |
tasmai datvā dhautavastre tatpādau kṣālayenmudā || 68 ||
[Analyze grammar]

āsane vāsayitvā ca dattvā bhāle'sya candanam |
sarvāṃgagandhalepaṃ ca datvā mālāṃ gale'pi ca || 69 ||
[Analyze grammar]

upacāraiḥ patiṃ stutvā prapūjya praṇamet satī |
dhūpaṃ dīpaṃ jalaṃ bhojyaṃ datvā tāmbūlīmityatha || 70 ||
[Analyze grammar]

nīrājayetpatiṃ prītyā kṛṣṇanārāyaṇātmakam |
pradakṣiṇaṃ namaskāraṃ kṛtvā ca stavanaṃ caret || 71 ||
[Analyze grammar]

namaḥ kāntāya sadbhartre śiraśchatrasvarūpiṇe |
namo yāvatsaukhyadāya sarvadevamayāya ca || 72 ||
[Analyze grammar]

namo brahmasvarūpāya satīsatyodbhavāya iva |
namasyāya prapūjyāya hṛdādhārāya te namaḥ || 73 ||
[Analyze grammar]

satīprāṇasvarūpāya saubhāgyaśrīpradāya ca |
patnīnāṃ paramānandasvarūpiṇe ca te namaḥ || 74 ||
[Analyze grammar]

patirbrahmā patirviṣṇuḥ patireva maheśvaraḥ |
patirvaṃśadharo devo brahmātmane ca te namaḥ || 75 ||
[Analyze grammar]

kṣamasva bhagavan doṣān jñānā'jñānavidhāpitān |
patnībandho dayāsindho dāsīdoṣān kṣamasva vai || 76 ||
[Analyze grammar]

rādhā prāha tataḥ putrīḥ svasvapatiṃ prati dhruvam |
stavanaṃ cedṛśaṃ kāryaṃ sarvepsitapradaṃ tu vaḥ || 77 ||
[Analyze grammar]

tataḥ stotramidaṃ puṇyaṃ sṛṣṭyādau padmayā kṛtam |
sarasvatyā ca dharayā gaṃgayā ramayā kṛtam || 78 ||
[Analyze grammar]

sāvitryā'tha ca pārvatyā munipatnībhirityapi |
gītaṃ svasvapatiṃ prāpya sarvasāmarthyadaṃ tataḥ || 79 ||
[Analyze grammar]

pativratānāṃ sarvāsāṃ stotrametacchubhāvaham |
prasādarūpaṃ caitadvai kaṃbharayā kṛte yuge || 80 ||
[Analyze grammar]

mahālakṣmyā tathā gītaṃ prabhayā jayayā tathā |
māṇikyayā lalitayā mohinyā kīrtitaṃ purā || 81 ||
[Analyze grammar]

naro nārīṃ śṛṇuyāccellabhate sarvavāñcchitam |
aputrā labhate putraṃ nirdhanā labhate dhanam || 82 ||
[Analyze grammar]

rogiṇī rogamuktā syāt patihīnā patiṃ labhet |
pativratā patiṃ stutvā tīrthasnānaphalaṃ labhet || 83 ||
[Analyze grammar]

phalaṃ ca sarvatapasāṃ vratānāṃ ca phalaṃ labhet |
svargaṃ mokṣaṃ ca labhate patisantoṣaṇāt satī || 84 ||
[Analyze grammar]

yasya mātā gṛhe nāsti nāsti bhāryā pativratā |
araṇyo tena gantavyaṃ narakānmuktireva sā || 85 ||
[Analyze grammar]

patiṃ dveṣṭi sadā duṣṭā viṣatulyaṃ ca paśyati |
dadāti tasmai nā''hāraṃ bhartsanaṃ kurute sadā || 86 ||
[Analyze grammar]

pūjanīyaṃ munitulyaṃ pāpīyasī tu māninī |
satataṃ tṛṇavanmatvā nyakkāraṃ kurute patim || 87 ||
[Analyze grammar]

durvākyavahninā dagdho mṛtatulyastu jīvati |
yāvajjīvanaparyantaṃ saṃprāpya kulaṭāṃ striyam || 88 ||
[Analyze grammar]

tādṛśī na gṛhiṇyuktā nirayā kathitā tu sā |
gṛhiṇī tu patibhaktā devadaivatapūjitā || 89 ||
[Analyze grammar]

sā śuddhā prātarutthāya namaskṛtya patiṃ surān |
prāṃgaṇe maṃgalaṃ dadyād gomayena jalena ca || 90 ||
[Analyze grammar]

gṛhakṛtye ca nirvartya snātvā''gatya gṛhaṃ satī |
suraṃ guruṃ patiṃ natvā pūjayed gṛhadevatām || 91 ||
[Analyze grammar]

patiṃ saṃbhojayitvā sā'tithiṃ satkṛtya bhāvataḥ |
putrapautrādisahitā svayaṃ bhuṃkte sukhaṃ satī || 92 ||
[Analyze grammar]

gurau pitari patyau ca mātari śvaśure'pi ca |
śvaśrvā kuryānnarabuddhiṃ na kadāpi pativratā || 93 ||
[Analyze grammar]

pitā mātā gururbhāryā śiṣyaḥ putraḥ sadā''śritaḥ |
anāthā bhaginī kanyā śvaśrūḥ śvaśura ityapi || 94 ||
[Analyze grammar]

patistadbhrātaraścaite sevyāḥ patyājñayā sadā |
strījātirvāstavī śuddhā tāśca sarvāḥ pativratāḥ || 95 ||
[Analyze grammar]

sarvā jātistvekarūpā tvādau sṛṣṭā svayaṃbhuvā |
tāḥ sarvāḥ prakṛteraṃśāḥ pavitrāḥ sukhadāḥ sadā || 96 ||
[Analyze grammar]

uttamā patibhaktā sā patidharmasamanvitā |
madhyamā patibhaktā sā svārthasaṃsādhikā'pi yā || 97 ||
[Analyze grammar]

kaniṣṭhā patibhaktā'pi patnī bhaktaṃ patiṃ śritā |
tadanyā tu kāmamātraparā pare'pi saṃgatā || 98 ||
[Analyze grammar]

tisrastatra tu dharmāya caturthī dharmahānaye |
boddhavyā dehinā śaśvajjñātvā yogyāṃ samudvahet || 99 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi yad rādhoktaṃ sutāḥ prati |
tāśca dharmānpātivratyaparān śrutvā mudaṃ yayuḥ || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye goloke rādhikayā svaputrībhyaḥ kathitapativratācāradharmapālanamāhātmyādinirūpaṇanāmā saptasaptatyadhikatriśatatamo'dhyāyaḥ || 377 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 377

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: