Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 364 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
pūrvaṃ śrutaṃ mayā kṛṣṇa bhavadānanapaṃkajāt |
pativratā tvayā sṛṣṭiprāraṃbhe svāt prakāśitā || 1 ||
[Analyze grammar]

sā tu bhūmau ca pātāle svarge satye tathā''vṛtau |
vairāje cātha vaikuṇṭhe ceśvarāṇāṃ vibhūtiṣu || 2 ||
[Analyze grammar]

jīvasṛṣṭāvīśasṛṣṭau sarvatra saṃsthitā'sti vai |
vyāpinī sā mahāśaktistava sāmarthyarūpiṇī || 3 ||
[Analyze grammar]

ādau sā kaṃbharānāmnī mahālakṣmīrajāyata |
bhavān sākṣātparabrahā gopālaḥ samajāyata || 4 ||
[Analyze grammar]

patnīvratābhidho vipraḥ kṛṣṇanārāyaṇo hariḥ |
svayaṃ jāto mahārājaḥ sarvadharmapravartakaḥ || 5 ||
[Analyze grammar]

tatpatnī kaṃbharālakṣmīryadgṛhe mānasaḥ sutaḥ |
lakṣmīnārāyaṇo jajñe kṛṣṇanārāyaṇaḥ svayam || 6 ||
[Analyze grammar]

sā'ha lakṣmīḥ sa tvaṃ kṛṣṇaḥ kṛpayā te smarāmi tat |
pativratātmako dharmaḥ satīdharmo hi mokṣadaḥ || 7 ||
[Analyze grammar]

sukhadaḥ svargadaścāpi sarvakāmaprapūrakaḥ |
tvadātmako madātmakaḥ kathaṃ na tārayejjanān || 8 ||
[Analyze grammar]

satāṃ sevātmako dharmaḥ sarvopari pravartate |
satyaḥ pativratāḥ sādhvyastaranti sādhusevayā || 9 ||
[Analyze grammar]

sādhurūpo bhavānasti satīrūpo'sti vai bhavān |
satīdharmaḥ sādhudharmaḥ khaḍgadhārā'tidustaraḥ || 10 ||
[Analyze grammar]

satīṃ rūpavatīṃ śrutvā janakasya tu bhāminīm |
satībalaṃ viśeṣeṇa śrotukāmā'smi saṃvṛtā || 11 ||
[Analyze grammar]

nāryo bhogyāḥ kāmadharmāḥ satīsāmarthyasaṃśravāt |
tariṣyanti bhavāmbhodhiṃ śrutvā pativratābalam || 12 ||
[Analyze grammar]

tasmācchrāvaya me viṣṇo kṛṣṇanārāyaṇa prabho |
pativratānāmaiśvaryacamatkārān sukhapradān || 13 ||
[Analyze grammar]

bhūtānmadhyānbhūyamānān śrotumicchāmi keśava |
bhavacchaktisvarūpāṇāṃ satīnāṃ caritāni vai || 14 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śrūyatāṃ ca tvayā lakṣmi paraṃ jijñāsitaṃ śubham |
kalyāṇaṃ yoṣitāṃ kartuṃ me vibhāsi dayāvatī || 15 ||
[Analyze grammar]

kathayāmi camatkārān satīnāṃ yoṣitāṃ bahūn |
kumārīṇāṃ lagnitānāṃ naiṣṭhikīnāṃ ca yoṣitām || 16 ||
[Analyze grammar]

sadhavānāmadhavānāṃ tyāginīnāṃ suyoṣitām |
yoginīnāṃ bhāgavatīsthitikānāṃ suraśriyaḥ || 17 ||
[Analyze grammar]

ārṣīṇāṃ devapatnīnāṃ brāhmīṇāṃ kṛṣṇayoṣitām |
kathayiṣye camatkārān śṛṇu madvāṅmanā bhava || 18 ||
[Analyze grammar]

goloke rādhikā yā'sti sāvitrī yā tadaṃśikā |
nirmitā vedhaso'rthaṃ vai kṛṣṇanārāyaṇena sā || 19 ||
[Analyze grammar]

sṛṣṭyāraṃbhe kṛte tvādye śvetadvīpe sthitā'bhavat |
tasminnevā'nvavasare badarikāśrame nṛpaḥ || 20 ||
[Analyze grammar]

priyavratastapastepe tatropeyāttu nāradaḥ |
rājā vyomni ṛṣiṃ vīkṣya samuttasthau suharṣitaḥ || 21 ||
[Analyze grammar]

tasyā''sanaṃ ca pādyaṃ ca datvā papraccha sādaram |
bhagavan kiñcidāścaryametasmin kṛtasaṃjñite || 22 ||
[Analyze grammar]

yuge dṛṣṭaṃ śrutaṃ vāpi tanme kathaya nārada |
nāradastu yathādṛṣṭamekamāścaryamāha tam || 23 ||
[Analyze grammar]

hyastane'hani rājendra śvetadvīpaṃ gatastvaham |
tatra saṃdṛṣṭavān divyaṃ saraḥ paṃkajaśobhitam || 24 ||
[Analyze grammar]

sarasastasya tīre tu kumārīṃ pṛthulocanām |
dṛṣṭvā'haṃ vismayāpannastāṃ kanyāmāyatekṣaṇām || 25 ||
[Analyze grammar]

pṛṣṭavānasmi rājendra tāṃ vai madhurabhāṣiṇīm |
kā'si bhadre kathaṃ vā'si kiṃ vā kāryamiha tvayā || 26 ||
[Analyze grammar]

kartavyaṃ cārusarvāṅgi tanmamā''cakṣva śobhane |
evamuktā mayā sā hi māṃ dṛṣṭvā'nimiṣekṣaṇā || 27 ||
[Analyze grammar]

smṛtvā tūṣṇīṃ sthitā yāvattāvanme jñānamuttamam |
vismṛtaṃ sarvavedāśca saṃhitāśca phalādikam || 28 ||
[Analyze grammar]

sarvaṃ dṛṣṭvaiva me rājan kumāryā'pahṛtaṃ kṣaṇāt |
tato'haṃ vismayāviṣṭaścintāśokajaḍo'bhavam || 29 ||
[Analyze grammar]

tāmeva śaraṇaṃ gatvā yāvatpaśyāmi tāṃ punaḥ |
tāvad divyaḥ pumāṃstasyāḥ śarīre samadṛśyata || 30 ||
[Analyze grammar]

tasyāpi puṃso hṛdye tvaparastasya corasi |
anyo raktekṣaṇaḥ śrīmān dvādaśādityasannibhaḥ || 31 ||
[Analyze grammar]

evaṃ dṛṣṭāḥ pumāṃso'tra trayaḥ kanyāśarīragāḥ |
kṣaṇena te trayo līnāḥ kanyāṃ paśyāmi caikalām || 32 ||
[Analyze grammar]

tataḥ pṛṣṭā mayā devī sā kumārī kathaṃ mama |
vedā naṣṭā mamācakṣva bhadre tannāśakāraṇam || 33 ||
[Analyze grammar]

kanyovāca tu vedānāṃ sāvitrīṃ mātaraṃ tu mām |
naiva jānāsi yena tvaṃ tato vedā hatāstava || 34 ||
[Analyze grammar]

iti śrutvā nāradena pṛṣṭā ke puruṣā iti |
kanyovāca hṛdi me'yaṃ ṛgvedo yo narāyaṇaḥ || 35 ||
[Analyze grammar]

viṣṇurūpo'nalo nāmoccāraṇātpāpadāhakaḥ |
tasya hṛdi dvitīyastu yajurvedaḥ pitāmahaḥ || 36 ||
[Analyze grammar]

tasya hṛdi tṛtīyastu sāmavedo hi śaṃkaraḥ |
etāvādityavatpāpānyāśu dahata āsmṛtau || 37 ||
[Analyze grammar]

ete trayo mahāvedā ṛṣe devāstrayastu te |
gṛhāṇa vipra gāyatrīṃ vaidikīṃ japa vaiṣṇavīm || 38 ||
[Analyze grammar]

tato gṛhāṇa vedāṃśca sarvajñatvaṃ ca nārada |
etasmin vedasarasi snānaṃ kuru ca putraka || 39 ||
[Analyze grammar]

kṛte snāne'nyajanmīyaṃ yena smarasi putraka |
ahaṃ snātvā labdhavāṃstajjñānaṃ varṣasahasrajam || 40 ||
[Analyze grammar]

puṣkarapattanasyā''saṃ purā sārasvato dvijaḥ |
so'haṃ vai vedhasaḥ putro mānaso'smi purastava || 41 ||
[Analyze grammar]

sāvitrī sā mama mātā tirobhāvaṃ gatā tataḥ |
mayā sā divyadṛṣṭyā tu satyaloke vilokitā || 42 ||
[Analyze grammar]

vedhaso dharmapatnīti pratāpāḍhyā pativratā |
brahmā bhūtāni saṃsṛṣṭvā tatyāja svavapurmuhuḥ || 43 ||
[Analyze grammar]

sāvitrī tacchavāt pātivratyapratāpato muhuḥ |
brahmāṇaṃ svakarasparśāt sarjayāmāsa vai tadā || 44 ||
[Analyze grammar]

bahuvāraṃ mṛtaṃ cā'jaṃ bahuvāraṃ sasarja sā |
sṛṣṭiryatheṣṭaṃ saṃjātā nyavartata tadā mṛteḥ || 45 ||
[Analyze grammar]

brahmāṇaṃ taṃ patiṃ prāpya śāśvataṃ sā pativratā |
pātivratyaprabhāveṇa vartiṣyate ca vartate || 46 ||
[Analyze grammar]

mṛtyuṃ tvāmantrya datvā ca brahmāṇaṃ mṛtyave muhuḥ |
patiṃ sā jīvayāmāsa pātivratyaprabhāvataḥ || 47 ||
[Analyze grammar]

vedāṃstripuruṣān hutvā punardattavatī tu sā |
pātivratyaprabhāveṇa sāvitrī jananī mama || 48 ||
[Analyze grammar]

ahaṃ rājan kṛtasnānastvāṃ didṛkṣurihā''gataḥ |
satyaṃ gacchāmi sampūjya naranārāyaṇaṃ prabhum || 49 ||
[Analyze grammar]

ityuktvā ca hariṃ natvā satye yayau tu nāradaḥ |
iti te kathitaṃ lakṣmi pātivratyabalaṃ mahat || 50 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pativratāmāhātmye sāvitryāṃ nāradasya trivedātmakatridevadarśanaṃ vedhasaḥ sāvitrīpātivratyabalena muhuḥ śarīravattvamityādinirūpaṇanāmā catuḥṣaṣṭyadhikatriśatatamo'dhyāyaḥ || 364 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 364

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: