Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 363 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
nāciketā pātivratyadharmaṃ śrutvā yamānanāt |
yamaṃ papraccha kuśalaṃ sarvalokahitāvaham || 1 ||
[Analyze grammar]

śṛṇu vacmi yathā pṛṣṭaṃ lakṣmi vai nāciketasā |
dharmarāja mahābāho kathayasva mahātapāḥ || 2 ||
[Analyze grammar]

kāṃkṣante sarvajanatā sukhaṃ tapovratādibhiḥ |
evaṃ kṛcchrāśritānāṃ dhīḥ kathaṃ pāpe prajāyate || 3 ||
[Analyze grammar]

nānāvrataśatopāyāḥ śreyodharmā hi mānavāḥ |
kasyaitacceṣṭitaṃ pāpaṃ kartā kārayitā tu kaḥ || 4 ||
[Analyze grammar]

kathaṃ dveṣe matiryadvā kathaṃ rāge prajāyate |
kaḥ karṣati jagattveko bhūtagrāmaṃ caturvidham || 5 ||
[Analyze grammar]

śrutvā prāha yamo devo brahmarṣe śrūyatāṃ tu tat |
mānavā brahmaṇā sṛṣṭāḥ śreyorthaṃ tveva kevalam || 6 ||
[Analyze grammar]

anyayonigatā duḥkhāḥ sukhinaḥ khalu mānave |
dharmajñānaparā bhūtvā bhaktyā śreyaḥparāyaṇāḥ || 7 ||
[Analyze grammar]

tapasā vratadānaiśca svargaṃ mokṣaṃ prayāntviti |
aindriyikaṃ sukhaṃ tatra rāgiṇāṃ sukhalabdhaye || 8 ||
[Analyze grammar]

pradattaṃ dhanadārādi sparśādi sārvakālikam |
santuṣṭāśca sadā tṛptā ātmasmaraṇakārakāḥ || 9 ||
[Analyze grammar]

nākṛṣyante'ti tadvege nirvartante yataḥ sukhāḥ |
upabhogena tṛṣṇā syād balaṃ tasyāḥ prajāyate || 10 ||
[Analyze grammar]

nyāyamārgaṃ parityajya tayā pāpe pravartate |
tṛṣṇayā svārthabuddhyā ca kāmakrodhādimiśrayā || 11 ||
[Analyze grammar]

mṛgatṛṣṇārūpayā ca svāpnārthahāditulyayā |
prāyo niṣphalayā bandhaphalayā''vriyate'vaśaḥ || 12 ||
[Analyze grammar]

nānyasya ceṣṭitaṃ pāpaṃ satṛṣṇasyaiva ceṣṭitam |
kartā kārayitā nānyaḥ svatṛṣṇāmantarā bhavet || 13 ||
[Analyze grammar]

iṣṭā'lābhe bhaved dveṣṭā lābhe rāgī prajāyate |
tṛṣṇayā tatra saṃkṛṣṭo'vivekyagre pravartate || 14 ||
[Analyze grammar]

karoti kāryaṃ cākāryaṃ tat sañcitaṃ prajāyate |
ātmānaṃ pātayatyātmā bhuṃkte karma kṛtaṃ svayam || 15 ||
[Analyze grammar]

āgataṃ bhajate pūrvaṃ sukṛtaṃ vā'tha duṣkṛtam |
ātmā śatruśca bandhuśca svasya bhavati bhūsura || 16 ||
[Analyze grammar]

svasya bhogyaṃ parikleśaṃ nirmitaṃ pūrvakarmabhiḥ |
jagatyāmupabhuṃkte vai jīvo yoniśataṃ gataḥ || 17 ||
[Analyze grammar]

antarātmā hṛdayastho jagatsarvaṃ prapaśyati |
saṃkalpena tathā śaktyā jīvakarmānusārataḥ || 18 ||
[Analyze grammar]

prakāśate yathākālaṃ śubhaṃ vā'pyathavā'śubham |
jñānaṃ kriyāṃ hi jīvānāṃ tābhyāṃ kurvanti karma ca || 19 ||
[Analyze grammar]

jñānakriye tu jīvasthe jīvāyatte hi pakṣiṇī |
pakṣābhyāṃ viṣaye deśe dhāvatyagre hi tṛṣṇayā || 20 ||
[Analyze grammar]

sādhukārī bhavatyeva sādhuḥ svargādipuṇyabhāk |
asādhukārī bhavatyasādhurnirayapāpabhāk || 21 ||
[Analyze grammar]

māyayā varṣmaṇopādānatvaṃ tu brahmaṇo bhavet |
kālena tu mahāśaktyā sahakāritvamucyate || 22 ||
[Analyze grammar]

saṃkalpena harestatra nimittamātratā'sti vai |
yathā sṛṣṭau bhagavatastathā jīvasya karmaṇi || 23 ||
[Analyze grammar]

putrotpāde hyupādānatvaṃ jīvasya śarīriṇaḥ |
ṛtukāle samāgṛhya sahakāritvamityapi || 24 ||
[Analyze grammar]

kāmanāyuktajīvasya nimittamātratāpi ca |
evaṃ sarvatra jīvānāṃ hetutā phalabhāgitā || 25 ||
[Analyze grammar]

tasmācchāstrādibhirjñātvā śreyaḥ karma samācaret |
aśreyaḥ sarvathā jñānayatnābhyāṃ vai parityajet || 26 ||
[Analyze grammar]

yathā yathā kṣayaṃ yāti hyaśubhaṃ tu janasya vai |
tathā tathā śubhā buddhirvardhate ca pravartate || 27 ||
[Analyze grammar]

kleśakṣayaṃ pāpaharaṃ śubhaṃ karma karoti ca |
arjite vimale puṇye hyamareṣu mahīyate || 28 ||
[Analyze grammar]

phalaprakāśanaprāptiścāntaryāmikṛtā'sti vai |
svargaḥ śubhaphalaprāptirnirayaḥ pāpasaṃbhavaḥ || 29 ||
[Analyze grammar]

nāciketaḥ śṛṇu tatra svakṛte śubhavartmani |
manasā karmaṇā vācā tapasā caritena vā || 30 ||
[Analyze grammar]

śubhamevā'valambena pāpebhyaḥ sa pramucyate |
yaḥ samaḥ sarvabhūteṣu jitātmā śāntamānasaḥ || 31 ||
[Analyze grammar]

paropakārakartā ca paraduḥkhānnivartate |
pareṣāṃ sukhado nityaṃ sa pāpebhyo vimucyate || 32 ||
[Analyze grammar]

tattvārthaṃ vetti yaḥ samyag jaḍa cetanaṃ tadguṇān |
mohaśūnyo'napekṣaśca padaṃ prāpnoti śāśvatam || 33 ||
[Analyze grammar]

guṇā'guṇaparijñātā kṣayā'kṣayavivekavān |
ātmadhyānaparo jñātā sa pāpebhyaḥ pramucyate || 34 ||
[Analyze grammar]

svadehe paradehe ca svārthaparārthasadṛśaḥ |
ahiṃsāvratavān vijñaḥ sa mucyetainasā dhruvam || 35 ||
[Analyze grammar]

anudvegakaro yastu tṛṣṇākrodhādivarjitaḥ |
nyāyamārgānusārī yaḥ sa pāpebhyaḥ pramucyate || 36 ||
[Analyze grammar]

prāṇāyāmaparo nityaṃ dhāraṇādhyānavāṃśca yaḥ |
vinirvṛttamanā yaśca sa pāpebhyaḥ pramucyate || 37 ||
[Analyze grammar]

yasya kutrāpi nā''śā'sti lolupo neṣṭavastuṣu |
nityatṛptastyajed dehaṃ sa yāti paramaṃ padam || 38 ||
[Analyze grammar]

śraddhāvān surapūjādau pitṛsevāparāyaṇaḥ |
paradravyā'nabhilāṣī sa pāpebhyaḥ pramucyate || 39 ||
[Analyze grammar]

guruśuśrūṣaṇaparo'nasūyo'matsaro'ghṛṇī |
udāracarito'kṣudraśīlo mucyeta bandhanāt || 40 ||
[Analyze grammar]

praśastānāṃ tu yaḥ kartā'nṛśaṃsaparihāravān |
maṃgalotsavakartā yaḥ sa pāpebhyaḥ pramucyate || 41 ||
[Analyze grammar]

tīrthaṃ gacchati yo nityaṃ śuddhaṃ brahma smaran sadā |
apāpāṃ vartayan vṛttiṃ sa pāpebhyaḥ pramucyate || 42 ||
[Analyze grammar]

utthāya pitaraṃ devaṃ mātaraṃ ca guruṃ dvijam |
santaṃ sādhvīṃ namaskuryāt sa pāpebhyaḥ pramucyate || 43 ||
[Analyze grammar]

dātā nā''pnoti duḥkhaṃ vai prahartā sukhavānna vai |
bhakto nāpnoti saṃsāraṃ viṣayī mokṣavānna vai || 44 ||
[Analyze grammar]

etacchreyo hitaṃ caiva sarveṣāṃ samudāhṛtam |
athāpi vakṣye pāpānāṃ nāśāya sādhanaṃ drutam || 45 ||
[Analyze grammar]

saralaṃ kṣaṇasādhyaṃ ca nā''yāso yatra vidyate |
saṃsāratārakā ye ca guravaḥ sādhavo janāḥ || 46 ||
[Analyze grammar]

harerbhaktāśca devāśca munayaśca maharṣayaḥ |
satya sādhvyo brahmacaryaśīlā bhāgavatāśca ye || 47 ||
[Analyze grammar]

teṣāṃ tu pādayordhāryaṃ śiro'rpyaṃ hṛdaye manaḥ |
tadājñāyāṃ vartanīyaṃ bhāvyaṃ sevāpareṇa ca || 48 ||
[Analyze grammar]

santo yathā yathā yena kenāpi karmaṇā muhuḥ |
prasannāḥ syustathā vṛtyaṃ sa pāpebhyaḥ pramucyate || 49 ||
[Analyze grammar]

somaṃ sūryaṃ ca gāyatrījapena smartureva ca |
darśanaṃ brahmabhāvena kartuḥ pāpaṃ praṇaśyati || 50 ||
[Analyze grammar]

guru pradakṣiṇaṃ kuryād dhyāyet taṃ samprapūjayet |
guruṃ hariṃ praseveta sa pāpebhyaḥ pramucyate || 51 ||
[Analyze grammar]

prāṇāyāmaśataṃ kṛtvā sarvapāpaiḥ pramucyate |
sūryaṃ candraṃ cakṣuṣorvai dhyāyedatha hṛdi sthitam || 52 ||
[Analyze grammar]

sampūrṇau vimalau samyag bhrājamānau prapaśyati |
tasya svalpaṃ ca vā vārdhisamaṃ pāpaṃ praṇaśyati || 53 ||
[Analyze grammar]

vāmanaṃ brāhmaṇaṃ dṛṣṭvā vārāhaṃ ca jalotthitam |
siṃhaṃ ca siṃhikārūḍhaṃ namasyato'ghanāśanam || 54 ||
[Analyze grammar]

gāvaḥ pavitrā māṃgalyā devānāmapi devatāḥ |
yastāḥ śuśrūṣate bhaktyā sa pāpebhyaḥ pramucyate || 55 ||
[Analyze grammar]

saumye muhūrte saṃyukte pañcagavyaṃ tu yaḥ pibet |
yāvajjīvakṛtātpāpāt tatkṣaṇādeva mucyate || 56 ||
[Analyze grammar]

lāṅgūlenoddhṛtaṃ toyaṃ mūrdhnā gṛhṇāti yo janaḥ |
sarvatīrthaphalaṃ prāpya sa pāpebhyaḥ pramucyate || 57 ||
[Analyze grammar]

gomūtreṇa tu yaḥ snāyād rohiṇyā mūtradhārayā |
sarvapāpakṛtā doṣā dahyante drāṅ na saṃśayaḥ || 58 ||
[Analyze grammar]

dhenustanād viniṣkāntāṃ dhārāṃ dugdhasya mastake |
dhārayed yaḥ pibeccāpi sa pāpebhyaḥ pramucyate || 59 ||
[Analyze grammar]

gāṃ sūryaṃ brāhmaṇaṃ santaṃ satīṃ prātarnamaścaret |
daded dadhyakṣatavāri sa pāpebhyaḥ pramucyate || 60 ||
[Analyze grammar]

daded dadhyakṣatavāri somāya pūrṇimātithau |
arundhatīṃ grahānnatvā sarvapāpaiḥ pramucyate || 61 ||
[Analyze grammar]

dvijaṃ śuśrūṣate śūdrastasya pāpaṃ praṇaśyati |
viṣuveṣu ca yogeṣu saṃkrāntyādiṣu sarvadā || 62 ||
[Analyze grammar]

vratāheṣu ca sarveṣu samutsavagṛheṣu ca |
śūdraḥ payo dadhiṃ datvā sarvapāpaiḥ pramucyate || 63 ||
[Analyze grammar]

prācīnāgrān kuśān kṛtvā sthāpayitvā vṛṣaṃ tathā |
dvijaiḥ saha namaskṛtya sarvapāpaiḥ pramucyate || 64 ||
[Analyze grammar]

dakṣiṇe tu taṭe nadyāṃ snātvā prāgabhivāhinīm |
ācāmet saṃnamasyet sa mucyate sarvapātakaiḥ || 65 ||
[Analyze grammar]

dakṣiṇāvartaśaṃkhena gṛhītvā vāri mastake |
janmakṛtāni pāpāni śamayatyeva mānavaḥ || 66 ||
[Analyze grammar]

prāksrotasaṃ jalaṃ gatvā nābhimātrajaleḥ sthitaḥ |
snātvā kṛṣṇatilairmiśrā dadyāt saptāñjalīnnaraḥ || 67 ||
[Analyze grammar]

prāṇāyāmatrayaṃ kṛtvā kṛṣṇanārāyaṇaṃ smaret |
yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati || 68 ||
[Analyze grammar]

acchidrapadmapatreṇa sarvaratnodakena ca |
trivāraṃ yo naraḥ snāyāt sarvapāpaiḥ pramucyate || 69 ||
[Analyze grammar]

ekādaśīnāṃ vratakṛd dvādaśīnāṃ prapālakaḥ |
nārāyaṇaprabhakto yastasyā'ghaṃ spṛśate nahi || 70 ||
[Analyze grammar]

brahmasvaharaṇe raktāstathā brāhmaṇaghātakāḥ |
gurudroharatā devamitradroharatāstathā || 71 ||
[Analyze grammar]

svāmidroharatā ye ca paradārābhimarṣakāḥ |
paradravyaharā ye cā'bhakṣyabhakṣaṇakāriṇaḥ || 72 ||
[Analyze grammar]

dāṃbhikā bhinnamaryādā vedabrāhmaṇanindakāḥ |
asatpratigrahe saktā hyagamyāgamane ratāḥ || 73 ||
[Analyze grammar]

hiṃsakāḥ pāśakāścāpi mārakā hārakāśca ye |
dhūrtāḥ śaṭhāḥ kāpaṭāśca tathā sukṛtavarjitāḥ || 74 ||
[Analyze grammar]

ekādaśīṃ dvādaśīṃ ca śraddhayā pālayanti cet |
tāmupoṣyā'dyaśūnyāśca bhūtvā yānti paraṃ padam || 75 ||
[Analyze grammar]

upāyo'taḥ paro nānyo vidyate pāpanāśakaḥ |
śuklā bhaktipradā bodhyā kṛṣṇā muktiṃ prayacchati || 76 ||
[Analyze grammar]

manasā vacasā caiva karmaṇā samupārjitam |
pāpaṃ māsakṛtaṃ puṃsāṃ dahatyekādaśī kṛtā || 77 ||
[Analyze grammar]

na bhoktavyaṃ na bhoktavyaṃ samprāpte harivāsare |
ekādaśīṃ tu yaḥ pūrṇāmasamartha upoṣitum || 78 ||
[Analyze grammar]

tena naktaṃ prakartavyaṃ tathā'yācitamityatha |
ekabhaktena dānena kartavyaṃ dvādaśīvratam || 79 ||
[Analyze grammar]

upavāsāsamarthaistu dvādaśī ca prabodhinī |
ekopoṣyā tu sā sarvaṃ pāpaṃ dahati janmakṛt || 80 ||
[Analyze grammar]

tasyāmārādhya śrīkṛṣṇanārāyaṇaṃ parameśvaram |
prāpnoti sakalaṃ caitad dvādaśadvādaśīphalam || 81 ||
[Analyze grammar]

pūrvābhādrapadāyuktadvādaśyāṃ kṛtamakṣayam |
uttarābhādrayuktāyāṃ tataḥ koṭiguṇaṃ phalam || 82 ||
[Analyze grammar]

prabodhanyāṃ kṛtaṃ sarvamanantaphaladaṃ bhavet |
śayane bodhane caiva harestu parivartane || 83 ||
[Analyze grammar]

upoṣyaiva vidhānena vratī nirmalatāṃ vrajet |
ekādaśī somayutā kārtike dhavale dale || 84 ||
[Analyze grammar]

uttarābhādrasaṃyuktā tvanantaphaladā matā |
ekādaśī bhaumayuktā dvādaśadvādaśīphalā || 85 ||
[Analyze grammar]

tasmāt sarvaprayatnena dvādaśīṃ samupoṣayet |
te dhanyāste kṛtārthāśca taireva sukṛtaṃ kṛtam || 86 ||
[Analyze grammar]

janmāntarasahasreṣu samārādhya pareśvaram |
vaiṣṇavatvaṃ labhedvipra sarvapāpakṣaye sati || 87 ||
[Analyze grammar]

vaiṣṇavā hi mahābhāgāḥ punanti sakalaṃ jagat |
māmārādhya tathā yāti tadviṣṇoḥ paramaṃ padam || 88 ||
[Analyze grammar]

saṃsmṛtaḥ kīrtito vāpi dṛṣṭaḥ spṛṣṭo'pi vā dvija |
punāti bhagavadbhaktaścāṇḍālo'pi harīcchayā || 89 ||
[Analyze grammar]

ye vaiṣṇavā mahātmāno viṣṇupūjanatatparāḥ |
taranti tārayantyanyān strīśūdrān pāpino janān || 90 ||
[Analyze grammar]

nāciketaḥ śṛṇu gopyaṃ rahasyaṃ pāvanaṃ param |
mahāpāpātipāpānāṃ drāgeva nāśakaṃ mahat || 91 ||
[Analyze grammar]

atyaśuddhajanānāṃ ca bhraṣṭānāṃ karmiṇāṃ tathā |
cāṇḍālānāṃ hiṃsakānāṃ madyacauryakṛtāṃ tathā || 92 ||
[Analyze grammar]

vyavāyināṃ varṇaprasāṃkaryakṛtāṃ viśodhanam |
pāpānāṃ vajralepānāṃ kṣālanaṃ pravadāmi te || 93 ||
[Analyze grammar]

vaiṣṇavānāṃ hi sādhūnāṃ pādaprakṣālitaṃ jalam |
snātaṃ cāpi jalaṃ taistu pītaṃ cāpi jalaṃ tu yat || 94 ||
[Analyze grammar]

spṛṣṭaṃ cāpi jalaṃ yadvai tatpātavyaṃ hi pāpinā |
pīte tad bindumātre vai pāpāni prajvalanti hi || 95 ||
[Analyze grammar]

pāne snāne prokṣaṇe ca śiraḥkṣepe'ṅgalepane |
netrasparśe ca tadvāri nighnantyaghāni janmanām || 96 ||
[Analyze grammar]

yāni kāni ca pāpāni pāpajātīyakānyapi |
dahyanti jalapānena satāṃ prāsādikena vai || 97 ||
[Analyze grammar]

satāṃ dṛṣṭyā striyaḥ śūdrāḥ śuddhyanti śvapacā api |
satāṃ sparśena pāpāśca bhavanti pāvanāḥ kṣayāt || 18 ||
[Analyze grammar]

satāṃ sevāparo deho divyo bhavatyabhautikaḥ |
satāṃ sevāparo lakṣmīrdivyā bhavati mokṣadā || 99 ||
[Analyze grammar]

satāṃ caraṇarajasā snātāste muktibhāginaḥ |
satāṃ snehasya pātraṃ yat tatpātraṃ śrīhareḥ smṛtam || 100 ||
[Analyze grammar]

nāciketaḥ satāṃ yogo hareryogo na saṃśayaḥ |
me dūtāstatra na yatra viṣṇordūtā hi sādhavaḥ || 101 ||
[Analyze grammar]

yamadūtairdharṣitā ye nāryo narā napuṃsakāḥ |
āśliṣyanti tadā sādhūn mucyante te drutaṃ yamāt || 102 ||
[Analyze grammar]

sarvaindriyaiḥ satāṃ yogo muktido brahmabhāvadaḥ |
sādhusaṃyojanaṃ divyaṃ nā'smācchreṣṭhaṃ tathetarat || 103 ||
[Analyze grammar]

hareryogātsādhavo vai nirguṇā brahmamūrtayaḥ |
sādhuyogātpāpijīvā bhavanti brahmamūrtayaḥ || 104 ||
[Analyze grammar]

sadbhirmuktaṃ vastumātraṃ divyaṃ bhavati nirguṇam |
guptaṃ prakāśaṃ tatsarvaṃ brahmabhūyāya kalpate || 105 ||
[Analyze grammar]

iti te kathitaṃ vipra samuddhārasya sādhanam |
gacchātmajñānasahitaścānyad dattamavāpya ca || 106 ||
[Analyze grammar]

ityuktvā yamarājaḥ sa samutthāyā''sanāt svakāt |
kṛtvā pūjāṃ ca me yuktāṃ priyamuktvā ca bhūsuraḥ || 107 ||
[Analyze grammar]

visarjayāmāsa vibhuḥ suprītenā''ntarātmanā |
etadvaḥ kathitaṃ viprāstasya rājñaḥ purottame || 108 ||
[Analyze grammar]

yathādṛṣṭaṃ śrutaṃ cāpi yathā cehā''mato'smyaham |
hati lakṣmi nāciketovacaḥ śrutvā tu bhūsurāḥ || 109 ||
[Analyze grammar]

sarvamūrdhanyamūrdhanyaṃ satāṃ prāsādikaṃ jalam |
jñātvā harṣa samāpannāḥ sādhavo dīnavatsalāḥ || 110 ||
[Analyze grammar]

kecid vaikhānasāstatra kecidāsannirāsanāḥ |
yāyāvarāstathā cānye vānaprasthāstathā'pare || 111 ||
[Analyze grammar]

śālīnāśca tathā kecit kāpotīṃ vṛttimāsthitāḥ |
śiloñchāścābhavannanye pākino'pākapācinaḥ || 112 ||
[Analyze grammar]

nānāyajñakarāḥ kecijjitātmānastu kecana |
sthānamaunadharāstvanye jalavāsāstathā'pare || 113 ||
[Analyze grammar]

tathordhvaśāyikāvṛkṣe tathānye mṛgacāriṇaḥ |
paṃcāgnayastathā cānye kecit parṇaphalāśinaḥ || 114 ||
[Analyze grammar]

abbhakṣā vāyubhakṣāśca tathā'nye śākabhakṣiṇaḥ |
tāpasā vividhāstvete śāśvatīṃ dhiyamāśritāḥ || 115 ||
[Analyze grammar]

śrutvā caivaṃ kathāmetāmṛṣayo divyavarcasaḥ |
vismitā jalamāhātmyaṃ śrutvā sādhusamāśrayam || 116 ||
[Analyze grammar]

yayurbadryāśramaṃ sādhornaranārāyāgasya vai |
caraṇayorjalaṃ pātumicchavo bhaktitatparāḥ || 117 ||
[Analyze grammar]

naciketo'pi dharmātmā putraṃ dṛṣṭvā yamā'rcitam |
tapodhanaṃ punaḥprāptaṃ dharmamevā'nvacintayat || 118 ||
[Analyze grammar]

nāciketā api śiṣyān ātmajñānamaśikṣayat |
sādhudharmaṃ pāvanaṃ ca pālayāmāsa nirbharam || 119 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi yāmyacakre mahābalam |
taduddhārakaraṃ vāri satāṃ prāsādikaṃ mahat || 120 ||
[Analyze grammar]

yamunāyāśca gaṃgāyā gomatyāścāpi sarvathā |
godāvaryāḥ sarayvāśca revāyāścāpi sarvathā || 121 ||
[Analyze grammar]

gaṇḍakyāḥ svarṇarekhāyāstapatyāścāpi sarvathā |
kāveryāstāmraparṇāyāḥ samudrāṇāṃ ca sarvathā || 122 ||
[Analyze grammar]

tīrthānāṃ yāni vārīṇi tebhyaḥ sarvebhya eva yat |
divyaṃ śreṣṭhaṃ pāvanaṃ ca sādhupādajalaṃ sadā || 123 ||
[Analyze grammar]

sarvakāmapradaṃ mokṣapradaṃ lakṣmīpradaṃ mahat |
śravaṇātpaṭhanādasya phalaṃ sarvapradaṃ bhavet || 124 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne yamarājoktaṃ śubhāśubhapravṛttikāraṇaṃ pāpamocanopāyaḥ dhenusevaikādaśīprabhativratasādhucaraṇāmṛtapānasevanādibhiḥ paramaśreyaityādiśrutamuktvā nāciketā virarāma ṛṣayo badrīnārāyaṇaṃ jagmurityādinirūpaṇanāmā triṣaṣṭyadhikatriśatatamo'dhyāyaḥ || 363 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 363

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: