Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 362 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tatastatra yajjātaṃ tad vadāmi te |
nāciketā dvijānāha yad dṛṣṭaṃ tad yathārthataḥ || 1 ||
[Analyze grammar]

śṛṇvantu brāhmaṇāstatra dharmarājena dhīmatā |
dṛṣṭā vimānakaiḥ sūryasamairyānto divaṃ prati || 2 ||
[Analyze grammar]

tāpasāḥ siddhimantaste patnīyutāḥ sabāndhavāḥ |
sānurāgāḥ puṇyapuñjadyotamānānanāśca te || 3 ||
[Analyze grammar]

tato drāgeva sañjāto dharmarājo'tiduḥkhitaḥ |
vivarṇavadano roṣāt prabhātejovivarjitaḥ || 4 ||
[Analyze grammar]

etādṛśaṃ tu taṃ dṛṣṭvā pṛṣṭavānahamaṃjasā |
api tvaṃ bhrājamānastu kathaṃ vaivarṇyamāptavān || 5 ||
[Analyze grammar]

vitapyase kathaṃ rājan hyetadicchāmi veditum |
yamarājastadā prāha vivarṇaśokakāragam || 6 ||
[Analyze grammar]

yāyāvarā uñchavṛttiparāḥ svādhyāyakāriṇaḥ |
ātithyasatkriyāvanto yoginaśca jitendriyāḥ || 7 ||
[Analyze grammar]

brahmacaryaparā ye tu sādhavaśca satīstriyaḥ |
te sarve māmanādṛtya gacchantyupari me dvija || 8 ||
[Analyze grammar]

na te yāmupatiṣṭhanti na hi te vaśagā mama |
mastake mama gacchanti patnīyuktāḥ sahānugāḥ || 9 ||
[Analyze grammar]

divyagandhaviliptāṃgā mālyābharaṇabhūṣitāḥ |
vadantaśca samuddiśya māṃ yathā mlānatā bhavet || 10 ||
[Analyze grammar]

yameśaṃ na gaṇayāmo gacchāmastatparaṃ sthalam |
mṛtyo tiṣṭhasi kasyārthe ko vā mṛtyuryamaśca kaḥ || 11 ||
[Analyze grammar]

asmatkṛte nirartho'yaṃ yamo yameśvaro'pi ca |
doṣānvitān sadā haṃsi pāpiṣṭhāndharmavarjitān || 12 ||
[Analyze grammar]

nā'si roddhuṃ samartho'pi yāsyāmaḥ paramaṃ padam |
iti bruvantaḥ saṃyānti vaimānikāḥ śrutaṃ mayā || 13 ||
[Analyze grammar]

nigrahānugrahau kartuṃ mayā śakyau na yoginām |
samartho'pi śṛṇomyevaṃ tena tapye dvijottama || 14 ||
[Analyze grammar]

aśaktiṃ svāṃ teṣu matvā paritapye bhṛśaṃ dvija |
ityakathayanmāṃ dharmarājastatra kṣaṇāntare || 15 ||
[Analyze grammar]

kācitpativratā sādhvī vimānenā''yayau puraḥ |
mahādyutiḥ sānugā sabhartṛkā saparicchadā || 16 ||
[Analyze grammar]

sotsavā dharmarājānamuvāca sukhakṛddhitam |
dharmarāja mahāpūjya mā yāhi mlānatāṃ prabho || 17 ||
[Analyze grammar]

viprāstapasvinaḥ śāntāḥ santaḥ sādhvyaśca tāpasāḥ |
darśanīyā vandanīyāḥ svabalāt pāragāminaḥ || 18 ||
[Analyze grammar]

eteṣāṃ tapasāṃ dharma māhātmyaṃ balamityapi |
mokṣaprāptipradaṃ ceśalokapradaṃ parātparam || 19 ||
[Analyze grammar]

acintyāḥ sarvabhūtānāṃ sādhavo brāhmaṇāstathā |
brāhmaṇāḥ satataṃ pūjyāḥ sādhavaḥ sarvadevatāḥ || 20 ||
[Analyze grammar]

sattā tatra na yoktavyā mātsaryaṃ varjyameva ca |
rāgo roṣastathā moho na kartavyaḥ sadā satām || 21 ||
[Analyze grammar]

evamuktvā namaskṛtya prayātā sā paraṃ divam |
tato mayā vai saṃpṛṣṭaṃ dharmarājāya kā'bhavat || 22 ||
[Analyze grammar]

dharmarājo jagādā'tha kathāṃ māṃ kṛtsnaśastataḥ |
purā kṛtayuge vipra nimirnāma mahāyaśāḥ || 23 ||
[Analyze grammar]

āsīd rājā dharmatejovīryasatyavratānvitaḥ |
tasya putro mithirnāma mithilā yena nirmitā || 24 ||
[Analyze grammar]

mithilāyā janakatvāt janakaścopanāmakaḥ |
tasya rūpavatī nāma patnī priyapriyaṃkarī || 25 ||
[Analyze grammar]

patibhaktā mahāprītyā bharturvacanakāriṇī |
tayoḥ rājye jarāvyādhimṛtyavaḥ prabhavanti na || 26 ||
[Analyze grammar]

vavarṣa satataṃ devo rujārto na janaḥ kvacit |
uvāca rājñī rājānaṃ vinayāddharmabhṛdvacaḥ || 27 ||
[Analyze grammar]

rājaṃstvayā kṛtā yajñā bhojitāsteṣu bhūsurāḥ |
dattaṃ dāna bahuvidhaṃ nālpaṃ dravyaṃ viśiṣyate || 28 ||
[Analyze grammar]

bhṛtyānāṃ ca dvijātīnāṃ tathā parijanasya ca |
yadabhūt draviṇāṃ kiñcitpṛthivyāṃ yadgṛhe ca te || 29 ||
[Analyze grammar]

viniyuktaṃ tu tatsarvaṃ dānakārye hyaśeṣataḥ |
na tvaṃ rājan vijānāsi kuto bhojanamarthayet || 30 ||
[Analyze grammar]

nāsti gṛhe na cānyatra kapardikāpi vidyate |
patraṃ puṣpaṃ phalaṃ kandaḥ ṛṣibhyo dattameva ha || 31 ||
[Analyze grammar]

kṣetraṃ ca vāṭikā rājyaṃ sarvaṃ brāhmaṇasātkṛtam |
na vā gavādikaṃ kiñcinna ca vastrāṇi karhicit || 32 ||
[Analyze grammar]

na caiva vārṣikaḥ kaścidāyo'sti bhojanasya tu |
kathaṃ hyudaryaśāntyarthaṃ vartanīyaṃ vada prabho || 33 ||
[Analyze grammar]

iti priyāvacaḥ śrutvā janakaḥ prāha bhāminīm |
śṛṇu bravīmi saṃśakyaṃ yadi me manyase hitam || 34 ||
[Analyze grammar]

haviṣye vartamānānāmidaṃ varṣaśataṃ gatam |
kuddālena ca kāṣṭhena kṣetraṃ vai kurvahe priye || 35 ||
[Analyze grammar]

tato'nnapānavastrādiprāptirdharmo bhaviṣyati |
bhakṣyaṃ bhojyaṃ tadanyacca labdhvā tvaṃ sukhamāpsyasi || 36 ||
[Analyze grammar]

evamuktā tu sā rājñī saṃhṛṣṭā nṛpamabravīt |
bhṛtyānāṃ tu sahasrāṇi dāsīnāṃ te niveśane || 37 ||
[Analyze grammar]

aśvānāṃ ca gajānāṃ ca saurabhīnāṃ ca koṭayaḥ |
uṣṭrāṇāṃ ca mahiṣāṇāṃ kharāṇāṃ cāpi koṭayaḥ || 38 ||
[Analyze grammar]

vṛṣabhāṇāṃ ca bhṛtyānāṃ koṭayaḥ santi te gṛhe |
niyukṣva rājan sarvāṃstān kṛṣikārye tavepsite || 39 ||
[Analyze grammar]

rājā prāha mayā rājñi dāne dattāni tāni vai |
balīvardāḥ kharā aśvā gajā uṣṭrāśca mānavāḥ || 40 ||
[Analyze grammar]

sarve niyuktā dāneṣu na me sattā'sti teṣu vai |
āyasaṃ trāpuṣaṃ tāmraṃ rājataṃ kāñcanaṃ ca yat || 41 ||
[Analyze grammar]

draviṇaṃ sarvamevātra dāne yajñe niyojitam |
na vai paśyāmi dharmajñe gṛhe svarṇaṃ tathā''yasam || 42 ||
[Analyze grammar]

yena kuryāmahaṃ devi kuddālaṃ kṛṣikarmaṇe |
evamuktā'tihṛṣṭā sā'bravīd rūpavatī nṛpam || 43 ||
[Analyze grammar]

gacchāvo nṛpa bhadraṃ syādudyogaḥ sampadāṃpradaḥ |
evamukto nimiputro yayau kṣetraṃ sabhāryakaḥ || 44 ||
[Analyze grammar]

idṃ bhadraṃ mama kṣetraṃ vanavṛkṣamayaṃ sadā |
asaṃskṛtaṃ tathā'kṛṣṭaṃ na dattaṃ yannirarthakam || 45 ||
[Analyze grammar]

atrā''sva taṃ svalpagulmān kaṇṭakāṃśca chinadmyaham |
atisvalpatṛṇādīṃśca tvametān śodhaya priye || 46 ||
[Analyze grammar]

evamuktā mahārājñī pātivratyaparāyaṇā |
vṛkṣacchāyāṃ samāśritya tṛṇagulmān nikṛntati || 47 ||
[Analyze grammar]

tāvat tayā pativākyapālinyā puṇyavaibhavāt |
dṛṣṭaḥ pārśve mahān gulmaḥ sauvarṇaṃ kanakapradaḥ || 48 ||
[Analyze grammar]

uvāca madhuraṃ vākyaṃ prasannā sā nṛpāṃganā |
vṛkṣo'tra dṛśyate pārśve sauvarṇo gulma uttamaḥ || 49 ||
[Analyze grammar]

tāvadvṛkṣastayā tvanyo dṛṣṭaḥ phalādiśobhitaḥ |
tāvattatra tṛtīyo drurdṛṣṭo bhojanavastuyuk || 50 ||
[Analyze grammar]

na dṛṣṭantu jalaṃ tatra sānnidhye vanabhūtale |
uvāca hṛṣṭā rājānaṃ prāptaṃ bhojyaṃ na vai jalam || 51 ||
[Analyze grammar]

kathametaccopapannaṃ dṛṣṭvā rājā'pyuvāca tām |
pūrvaṃ dattaṃ jalaṃ cānnaṃ sarvamagre pradhāvati || 52 ||
[Analyze grammar]

kṛtaṃ vai prāpyate sarvaṃ nā'kṛtaṃ tu kathaṃcana |
jalaṃ cāpi pradattaṃ tadavaśyaṃ sammiliṣyati || 53 ||
[Analyze grammar]

ityuktvā śodhayāmāsa kṣetraṃ sabhāryako nṛpaḥ |
viyanmadhye tadograśca savitā tapate hyati || 54 ||
[Analyze grammar]

pravṛddho dāruṇo gharmo rājñī tu tṛṣitā'bhavat |
snigdhau tāmratalau pādau tasyāḥ santāpamāgatau || 55 ||
[Analyze grammar]

pravālaraktau hastau ca śarīraṃ komalaṃ tathā |
vyathitā sūryatāpena bhṛśamuṣṇena pīḍitā || 56 ||
[Analyze grammar]

patitā mūrchayā bhūmau tṛṣāvegena bhāminī |
patantyā tu tayā dṛṣṭaḥ sūryo vihvalayā dṛśā || 57 ||
[Analyze grammar]

yadṛcchayā patantyā tu sūryaḥ kopena vīkṣitaḥ |
tena sūryo'titejasvī santrasto gagane'bhavat || 58 ||
[Analyze grammar]

gatihīno divaṃ muktvā patito dharaṇītale |
nistejaskaḥ śāntavarṇaḥ śītalaśca tadā'bhavat || 59 ||
[Analyze grammar]

pativratāyāḥ sānnidhye sūryatejo layaṃ gatam |
rājā sa janakaḥ prāha rakṣa svabhāvaśūnyakam || 60 ||
[Analyze grammar]

kimarthamiha tejastvaṃ tyaktvā pṛthvyāṃ samāgataḥ |
kiṃ karomi hi pūjārthe namaskaromi bhāskara || 61 ||
[Analyze grammar]

evaṃ bruvantaṃ rājānaṃ sūryaḥ savinayo'bravīt |
pativratā te gṛhiṇī mamaiṣā ruṣitā manāk || 62 ||
[Analyze grammar]

tasyā roṣaprabhāveṇa patito'haṃ vimūrchitaḥ |
anayā sadṛśī nārī trailokye naiva vidyate || 63 ||
[Analyze grammar]

aho'syāḥ paramā sevā aho'syāḥ paramaṃ tapaḥ |
aho dhairyamaho śaktistavevā'syāḥ śubhā guṇāḥ || 64 ||
[Analyze grammar]

anurūpā viśuddhā ca tava cittānusāriṇī |
pativratyena tapasā sādhvī tava hite ratā || 65 ||
[Analyze grammar]

kalpavṛkṣasamā ceyaṃ sadṛśī te surārcane |
pātraṃ pātravatā prāptaṃ sukṛtasya mahatphalam || 66 ||
[Analyze grammar]

anurūpo virūpo vā tvayā kāmastu yaḥ kṛtaḥ |
vitatho vā bhavedasyāḥ pātivratyaprabhāvataḥ || 67 ||
[Analyze grammar]

kuruṣva svepsitaṃ kṣetraṃ yathā manasi dhāritam |
ahaṃ dadāmi vai vāri daivamamṛtasadṛśam || 68 ||
[Analyze grammar]

bhojanaṃ saṃdadāmyetadupānahau sudivyakau |
chatraṃ śayyāṃ tathā divyāṃ kāmadhenuṃ maṇiṃ śubham || 69 ||
[Analyze grammar]

pātraṃ tvakṣayyamevāpi nityaṃ bhojyādipūrakam |
evamuktvā svayaṃ sūryaḥ sasarja jalabhājanam || 70 ||
[Analyze grammar]

upānahīौ maṇiṃ chatraṃ śayyāṃ sthālīṃ ca gāṃ tathā |
dadau tasmai maithilāya savitā snehasaṃplutaḥ || 71 ||
[Analyze grammar]

uvāca sa punarbhūpaṃ dehi rājñyai sukhāṃ kuru |
kṣetraṃ yaśasyaṃ phaladaṃ bhaviṣyatyapi kāmadam || 72 ||
[Analyze grammar]

rājñā sā''pyāyitā devī toyena tu tadā hi sā |
labdhasaṃjñā luptabhayā rājānamidamabravīt || 73 ||
[Analyze grammar]

kena dattaṃ śītatoyaṃ divyaṃ chatramupānahau |
śayyā dhenurmaṇiḥ pātraṃ bhojyaṃ ceti vadātra me || 74 ||
[Analyze grammar]

rājā prāha svayaṃ sūryo devi tavā'nukampayā |
etatsarvapradānāya muktvā''kāśamihā''gataḥ || 75 ||
[Analyze grammar]

ityuktvā pūjitaḥ sūryo dvābhyāṃ sūryeṇa satkṛtau |
arthayāmāsatuḥ sūryaṃ kiṃ kurvo bhagavaṃstava || 76 ||
[Analyze grammar]

evamukto vivasvān sa jagād svā'vanā'rthakam |
abhayaṃ me sadātvastu pativratābhya eva ha || 77 ||
[Analyze grammar]

pativratābhyaḥ saṃkleśaḥ strībhyo me mā bhavet kvacit |
sūryasya vacanaṃ śrutvā rājñī prāha tathāstviti || 78 ||
[Analyze grammar]

abhayaṃ te sarvanetra yathā tvaṃ vṛtavānasi |
ityuktaḥ sa yayau svasya maṇḍalaṃ divi bhāskaraḥ || 79 ||
[Analyze grammar]

saiṣā pativratā rūpavatī janakabhāminī |
pātivratyaprabhāveṇa sarvamāptavatī vane || 80 ||
[Analyze grammar]

mayā'pi pūjyate svāmivratā sūryasya sūnunā |
na tasyā niyamo vipra svatantraṃ nahi vai tapaḥ || 81 ||
[Analyze grammar]

upavāso na dānaṃ vā na devo vā patimṛte |
prasupte yā prasvapiti jāgarti vibudhe sati || 82 ||
[Analyze grammar]

bhuṃkte tu bhojite patyau sā mṛtyuṃ jayati dhruvam |
maune maunā sthite sthitimatī mṛtyuṃ jayatyapi || 82 ||
[Analyze grammar]

ekadṛṣṭirekamanā bharturvacanakāriṇī |
tasyā bibhīmahe sarve devā daityāśca dānavāḥ || 84 ||
[Analyze grammar]

devānāmapi pūjyā sā sādhvī santoṣasadvratā |
bhartrā cābhihitā yā na tatpratyākhyāyinī bhavet || 85 ||
[Analyze grammar]

sevāyāṃ vartamānā sā pratyākhyātā priyeṇa tu |
na daivataṃ saṃprayāti patyuranyaṃ kadācana || 86 ||
[Analyze grammar]

sā na mṛtyumukhaṃ yāti tvevaṃ yā strī pativratā |
evaṃ yā tu bhavennityaṃ bhartuḥ priyahite ratā || 86 ||
[Analyze grammar]

sā tu nityaṃ svabhartāraṃ chāyeva tvanugacchati |
sā tu mṛtyumukhadvāraṃ na vai gacchet kadācana || 88 ||
[Analyze grammar]

eṣa mātā pitā bandhureṣa me daivataṃ param |
patiṃ śuśrūṣave caivaṃ sā māṃ vijayate sadā || 89 ||
[Analyze grammar]

bhartāramanudhyāyantī bhartāramanugacchatī |
bhartāramanuśocantī mṛtyudvāraṃ na paśyati || 90 ||
[Analyze grammar]

gītavāditranṛtyāni naikapradarśanānyapi |
na śṛṇoti na paśyed yā mṛtyudvāraṃ na paśyati || 91 ||
[Analyze grammar]

snāntī vā tiṣṭhatī vāpi kurvantī vā prasādhanam |
pratyāhūtā copatiṣṭhenmṛtyudvāraṃ na paśyati || 92 ||
[Analyze grammar]

devatā arcayantaṃ vā bhujyamānaṃ patiṃ tu yā |
cittānnaṃ tyajate kvāpi mṛtyudvāraṃ na paśyati || 93 ||
[Analyze grammar]

nānyaṃ yā manasā paśyenmṛtyudvāraṃ na paśyati |
bhānau tvanudite nityaṃ gṛhaṃ mārjayate tu yā || 94 ||
[Analyze grammar]

bharturmukhaṃ prapaśyed yā bhartuścittānukāriṇī |
vartate tu hite bharturmṛtyudvāraṃ na paśyati || 95 ||
[Analyze grammar]

cakṣurdehaśca bhāvaśca yasyā nityaṃ susaṃvṛtam |
śaucācārasamāyuktā sā tu mṛtyuṃ na paśyati || 96 ||
[Analyze grammar]

etāḥ kīrtimatāṃ loke dṛśyante divi devatāḥ |
mānuṣāṇāmapi bhāryā dṛśyante divi devatāḥ || 97 ||
[Analyze grammar]

ādityena mama pitrā pūjitāstāḥ pativratāḥ |
mayā tasmāttu pūjyante sarvadaiva pativratāḥ || 98 ||
[Analyze grammar]

evaṃ pativratā nityaṃ mārgeṇā'nena yānti vai |
bahūnuddhārya satataṃ pūjyante tā mayā sadā || 99 ||
[Analyze grammar]

ruddhyante na mayā tāstu nā'haṃ śakto'smi rodhane |
janakasya tu sā bhāryā kṣaṇārdhaṃ jalakāmyayā || 100 ||
[Analyze grammar]

atrā''gatā'bhavattāvatsūryastasyai jalaṃ dadau |
gṛhītvā matkṛtāṃ pūjāṃ yayau drāk svāminaṃ svakam || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne yāmyacakre pativratāmāhātmye mithināmajanakapatnyā rūpavatyāḥ pātivratyaprabhāveṇa vane'pi sūryadvārā phalānnajalasvarṇādisarvasmṛddhiprāptiḥ pativratādharmakathanaṃ cetyādinirūpaṇanāmā dvāṣaṣṭyadhikatriśatatamo'dhyāyaḥ || 362 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 362

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: