Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 345 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tathā tīrthaṃ tvaparaṃ kathayāmi te |
nāgatīrthaṃ paraṃ tīrtheṃ nāgo yasmād vivāsitaḥ || 1 ||
[Analyze grammar]

atra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ |
atha ghaṇṭābharaṇakaṃ tīrthaṃ vai pāvanaṃ param || 2 ||
[Analyze grammar]

tatra snātaḥ sūryalokaṃ prayātyeva na saṃśayaḥ |
athā'nyad brahmatīrthaṃ vai vidyate yamunājale || 3 ||
[Analyze grammar]

tatra snātvā jalaṃ pītvā brahmaloke mahīyate |
athā'nyat somatīrthaṃ vai pavitre yamunāṃbhasi || 4 ||
[Analyze grammar]

candramāstatra māṃ dṛṣṭvā pupūja bhāvatastadā |
tatrābhiṣekaṃ kurvīta somaloke mahīyate || 5 ||
[Analyze grammar]

athānyat paramaṃ tīrthaṃ sarasvatīprapātanam |
tatra snāto naro lakṣmi hyavarṇo'pi yatirbhavet || 6 ||
[Analyze grammar]

māthure maṇḍale yamyāṃ trirātropoṣito janaḥ |
snānamātreṇa vratakṛnmucyate brahmahatyayā || 7 ||
[Analyze grammar]

atha daśāśvamedhākhyaṃ tīrthaṃ yamyāṃ tu pāvanam |
mathurā paścime bhāge tatsthalaṃ cātipāvanam || 8 ||
[Analyze grammar]

tatra ye snānti niyatāsteṣāṃ svargo na durlabhaḥ |
brahmaṇā mānasaṃ tīrthaṃ yamyāṃ vai nirmitaṃ purā || 9 ||
[Analyze grammar]

ṛṣibhiḥ pūjitaṃ tatra snātvā svargaṃ prayānti vai |
atha vighnarājatīrthaṃ puṇyaṃ pāpaharaṃ śubham || 10 ||
[Analyze grammar]

aṣṭamyāṃ ca caturdaśyāṃ caturthyāṃ tu viśeṣataḥ |
tasmiṃstīrthavare snātaṃ na pīḍayati vighnarāṭ || 11 ||
[Analyze grammar]

vidyāraṃbheṣu sarveṣu yajñadānakriyāsu ca |
avighnaṃ kurute tasya satataṃ pārvatīsutaḥ || 12 ||
[Analyze grammar]

athā'nyat koṭitīrthaṃ ca snānāt koṭigavāṃ phalam |
prāṇatyāge somalokaṃ mama lokaṃ ca gacchati || 13 ||
[Analyze grammar]

ataḥ paraṃ śivakṣetramardhakrośaṃ hi vartate |
tatra sthito haro devo rakṣati mathurāṃ sadā || 14 ||
[Analyze grammar]

tatra snātvā jalaṃ pītvā māthuraṃ labhate phalam |
athātra muṃcati prāṇān mama lokaṃ sa gacchati || 15 ||
[Analyze grammar]

athānyat sudhanaṃ tīrthaṃ tīrthānāmuttamaṃ sadā |
nityaṃ vartāmi tatraiva lokānāṃ hitakāmyayā || 16 ||
[Analyze grammar]

māṃ dṛṣṭvā manujāḥ snātvā muktibhājo bhavanti ca |
ayane viṣuve viṣṇupadīṣu grahaṇe raveḥ || 17 ||
[Analyze grammar]

snātvā'nantaphalaṃ labdhvā mucyate sarvapātakaiḥ |
rājasūyā'śvamedhotthaphalamāpnoti mānavaḥ || 18 ||
[Analyze grammar]

sudhane tīrthake snātaḥ prayāgasnānapuṇyabhāk |
atrādye dvāparayuge yadvṛttaṃ tacchṛṇu priye || 19 ||
[Analyze grammar]

nāmnā tu sudhano nāma mama bhaktaḥ sadaiva hi |
dhanadhānyasutadāragogṛhādisamṛddhimān || 20 ||
[Analyze grammar]

śīlasantoṣasatpūjādayādānādilakṣitaḥ |
putradārasametaḥ sa madbhakto vartate sma vai || 21 ||
[Analyze grammar]

gacchanti divasāstasya māsāḥ saṃvatsarāstathā |
mama bhaktyaiva sādhūnāṃ satīnāṃ sevayā sadā || 22 ||
[Analyze grammar]

karoti gṛhakṛtyāni yathālabdhadhanena saḥ |
mānakūṭaṃ tulākūṭaṃ na karoti kadācana || 23 ||
[Analyze grammar]

nityaṃ trikālaṃ kurute mama pūjanamuttamam |
āvāhanena dugdhādipañcāmṛtena vāriṇā || 24 ||
[Analyze grammar]

snāpanena vibhūṣābhirvividhāmbarasaddravaiḥ |
puṣpadīpaistathā dhūpacandanāmṛtasatphalaiḥ || 25 ||
[Analyze grammar]

naivedyairatimiṣṭānnairjalaistāmbūlacūrṇakaiḥ |
evamārātrikairnityaṃ stavanaiḥ kīrtanaistathā || 26 ||
[Analyze grammar]

pradakṣiṇairdaṇḍavadbhiḥ sadā pūjayati sma mām |
ekādaśyāmupavāsaṃ kurute jāgaraṃ tathā || 27 ||
[Analyze grammar]

nityaṃ yamyāṃ triṣavaṇaṃ snānaṃ karoti bhāvataḥ |
kālindyāstīramāsādya mama mūrteḥ samīpataḥ || 28 ||
[Analyze grammar]

rātripāde nṛtyati sma tato yāti nijaṃ gṛham |
evaṃ nityaṃ karotyeva tvekādaśyāṃ viśeṣataḥ || 29 ||
[Analyze grammar]

kārtikaśuklaikādaśyāṃ rātrau snātvā sa mandiram |
prati jāgaraṇārthaṃ sa gato yamyāstaṭaṃ yadā || 30 ||
[Analyze grammar]

tāvatkenā'pyāgatena gṛhīto brahmarakṣasā |
kṛṣṇavarṇamahākāyordhvaromātibhayaṃkṛtā || 31 ||
[Analyze grammar]

uktaśca rākṣaso'smyatra bhakṣyārthaṃ paryaṭāmi ha |
dūrāraṇyanivāso'smi bhakṣayiṣyāmi mā śucaḥ || 32 ||
[Analyze grammar]

bahukālakṣudhito'smi tṛptiṃ yāsyāmi vai ciram |
dṛṣṭvā śrutvā tathā kṛtvā dhairyaṃ prāha vaṇik tadā || 33 ||
[Analyze grammar]

sudhano'haṃ mahābhojyaṃ dāsye te me prasīd yat |
pratīkṣasva kṣaṇaṃ me'dya dāsyāmi tava puṣkalam || 34 ||
[Analyze grammar]

bahumiṣṭānnasaṃmiśraṃ bhakṣayiṣyasi varṣma me |
devakāryaṃ vidhāyaiva dāsye te sarvameva tat || 35 ||
[Analyze grammar]

jāgaraṃ devadevasya karomi harivāsare |
vrataṃ me sārvakālaṃ vai yajjāgarmi hareḥ puraḥ || 36 ||
[Analyze grammar]

tatra jāgaraṇaṃ kṛtvā prabhāte tava sannidhau |
yatra kathaya tatrā'hamāgamaṣyāmi taṃ vaśaḥ || 37 ||
[Analyze grammar]

kṛta jāgaraṇaṃ māṃ tvaṃ khādiṣyasi yathāsukham |
viṣṇutuṣṭyairvrataṃ kāryaṃ tanme kartuṃ pradehi cet || 38 ||
[Analyze grammar]

sarvakāmapradaṃ puṇyaṃ mokṣadaṃ vratamasti yat |
mā kuru vratabhaṃgaṃ me kṛpāṃ kuru śubhaṃ bhavet || 39 ||
[Analyze grammar]

sudhanasya vacaḥ śrutvā kṣudhito brahmarākṣasaḥ |
sudhanaṃ prāha mithyā tvaṃ prabhāṣase vaṇig yataḥ || 40 ||
[Analyze grammar]

nahi mṛtyumukhānmuktaḥ punarmṛtyumupaiti vai |
mama pāśādvimuktastvaṃ punaḥ kathaṃ sameṣyasi || 41 ||
[Analyze grammar]

rākṣasasya vacaḥ śrutvā vaṇig bhaktottamo'bravīt |
jagatsarvaṃ satyamūlaṃ satye sarvaṃ pratiṣṭhitam || 42 ||
[Analyze grammar]

sanmūlāśca prajāḥ sarvāḥ kṣudhā te'sti satī yadi |
tadā'haṃ te satyabhakṣyaḥ kṣullope bhakṣyatā katham || 43 ||
[Analyze grammar]

kṣutpipāse brahmakārye brahmaṇā nirmitaṃ tu sat |
tadarthe cennirmito'smi siddhiste syānna cānyathā || 44 ||
[Analyze grammar]

yadyahaṃ ca vaṇik pūrvaṃ karmaṇā nahi dūṣitaḥ |
antarātmā hṛdaye me vasatyeva yathā tava || 45 ||
[Analyze grammar]

bhakto'smi satyadharmo'smi satyena pravadāmi ca |
śṛṇu matsamayaṃ rakṣo yenā'haṃ punarāgamam || 46 ||
[Analyze grammar]

kṛtvā jāgaraṇaṃ rātrau nṛtyaṃ kṛtvā hareḥ puraḥ |
punareṣyāmyahaṃ rakṣo nā'satyaṃ mayi vartate || 47 ||
[Analyze grammar]

satyenopārjyate brahma dharmaḥ satyena rakṣyate |
satyena dīyate kanyā satyavāco hi bhūsurāḥ || 48 ||
[Analyze grammar]

nṛpāḥ satyena cottīrṇāḥ satyenaṃ dhriyate kṣitiḥ |
svargamokṣau pralabhyete satyavratena rākṣasa || 89 ||
[Analyze grammar]

satyena sūryastapati candraḥ satyena vardhate |
kālaḥ satyena nayati vṛṣṭiḥ satyena jāyate || 50 ||
[Analyze grammar]

ahaṃ satyena jīvāmi nā'satyaṃ kṛtavān kvacit |
tatsatyaṃ mama naśyedvai yadi nāyāmi vai punaḥ || 51 ||
[Analyze grammar]

prasahya kāmavegena nārīṃ bhuṃkte tu yo janaḥ |
tasya pāpena lipye'haṃ yadi nāyāmi te puraḥ || 52 ||
[Analyze grammar]

bhūgodānādi kṛtvā yaścāpaharati tatpunaḥ |
tena pāpena lipye'haṃ nāgaccheyaṃ punaryadi || 53 ||
[Analyze grammar]

nārīṃ naraṃ ca vā svārthamātraṃ bhuktvā tatastyajet |
parārthaṃ na ca kurvīta tatpāpaṃ nā''game mama || 54 ||
[Analyze grammar]

satīṃ pativratāṃ bhāryāṃ tyajennirāgasāṃ tu yaḥ |
tena pāpena lipye'haṃ punastvanāgame mama || 55 ||
[Analyze grammar]

paṃktibhedaṃ tu yaḥ kuryādekapaṃktyaśināṃ puraḥ |
tasya pāpena lipye'haṃ nā''gantā yadi te puraḥ || 56 ||
[Analyze grammar]

vratabhaṃgaprakarturyat tatpāpaṃ nā'game tu me |
parahiṃsakapāpaṃ me nā''gantā yadi te puraḥ || 57 ||
[Analyze grammar]

dvijatyāgisatīsādhudevānāṃ nindakasya yat |
pāpaṃ tanme bhaved rakṣo yadi me nā''gamaḥ punaḥ || 58 ||
[Analyze grammar]

gurumitrasuhṛddrohakṛto yatpāpameva tat |
nāgaccheyaṃ yadi te'gre satyaṃ bravīmi rākṣasa || 59 ||
[Analyze grammar]

tīrthe kṛtāni pāpāni me syuranāgame punaḥ |
brahmaghne ca surāpe ca caure bhagnavrate śaṭhe || 60 ||
[Analyze grammar]

viśvāsaghātake cātatāyini bālaghātake |
yā gatistāṃ prapadyehaṃ yadi me nāgamaḥ punaḥ || 61 ||
[Analyze grammar]

nirāgasāṃ tu prāṇināṃ rodhane māraṇe tathā |
yatpāpaṃ tad bhavenme'tra yadi me nāgamaḥ punaḥ || 62 ||
[Analyze grammar]

etajjanmottaraṃ pāpaṃ rakṣojanma prayāmyaham |
yadyahaṃ satyamutsṛjya nāgaccheyaṃ pratārakaḥ || 63 ||
[Analyze grammar]

itivākyāni vaṇijaḥ śrutvā tuṣṭaḥ sa rākṣasaḥ |
viśvāsayati cāpanno gacchetyāyāhi cāha tam || 64 ||
[Analyze grammar]

vaṇik śīghraṃ gṛhaṃ me tu samāgatya pupūja māma |
mamā'gre nartanaṃ kṛtvā cakre prajāgaraṃ mudā || 65 ||
[Analyze grammar]

prabhāte sa punarnamonārāyaṇāya vai muhuḥ |
vadan kurvan muhurdaṇḍavad yayau yamunātaṭe || 66 ||
[Analyze grammar]

kālindīsnānakṛd bhakto rakṣomārgaṃ prayāti ha |
ahaṃ dayāparo bhūtvā mārgamābadhya saṃsthitaḥ || 67 ||
[Analyze grammar]

divyarūpadharaṃ kṛṣṇanārāyaṇaṃ pumuttamam |
vilokya sudhano bhakto māṃ provāca caturbhujam || 68 ||
[Analyze grammar]

oṃ namaste bhagavate kṛṣṇanārāyaṇāya ca |
bhaktamokṣapradāyā'tra divyadarśanadāya ca || 69 ||
[Analyze grammar]

sa ca pṛṣṭo mayā lakṣmi kva vaṇik prasthito drutam |
pratyuvāca sa sudhano gacchāmi rākṣasāntikam || 70 ||
[Analyze grammar]

mayā nivāritaḥ śrutvā na gantavyaṃ na vai na vai |
jīvatā tvarjyate dharmo mṛte kiṃ mokṣasādhanam || 71 ||
[Analyze grammar]

tathāpi sa na vai śrutvā natvā māṃ rākṣasāntikam |
gatvovāca yatheṣṭaṃ bho rakṣo bhakṣaya mā ciram || 72 ||
[Analyze grammar]

yathānyāyaṃ vidhānena yathā vā tava rocate |
satyaṃ mayā sadā rakṣyaṃ bhuṃkṣva rākṣasa mā ciram || 73 ||
[Analyze grammar]

rākṣasaścaitadāścaryaṃ samākalayya taṃ prati |
tuṣṭo bhūtvo samuvāca vaṇik tvaṃ jītavānasi || 74 ||
[Analyze grammar]

tvayā satyavrato dharmaḥ pālitastena toṣaṇam |
prāpto'smi me kṣudhā naṣṭā tṛptirjātā ca śāśvatī || 75 ||
[Analyze grammar]

aho satyavratasyātra kathaṃ drohaṃ karomyaham |
kintu yāvajjāgarasya mama puṇyaṃ prayaccha vai || 76 ||
[Analyze grammar]

satyapuṇyaprabhāvena yathā'haṃ muktimāpnuyām |
sudhanastadvacaḥ śrutvā tadā provāca rākṣasam || 77 ||
[Analyze grammar]

jānāsi rākṣasa kīdṛk puṇyaṃ syājjāgarasya vai |
ghaṭikājāgrateḥ puṇyaṃ māhendrapadadāyakam || 78 ||
[Analyze grammar]

ghaṭikādvaya jāgratoḥ vedhasaḥ padamuttamam |
ardharātrijāgrato vai vairājapadamuttamam || 79 ||
[Analyze grammar]

ūnarātrijāgrato vai vaikuṇṭhapadameva ha |
āprātarjāgrato muktirbrahmalokapradā bhavet || 80 ||
[Analyze grammar]

ghaṭikārdhaṃ jāgratastu sāmrājyaṃ jāyate khalu |
jāgrati nṛtyatastvasya goloko jāyate dhruvam || 81 ||
[Analyze grammar]

tasmānnahaṃ pradāsyāmi phalaṃ sampūrṇajāgrateḥ |
ardhe dehi tadardhaṃ vā tadardhārdhaṃ pradehi me || 82 ||
[Analyze grammar]

mā lobhaṃ kuru bhaktendra mokṣaṃ kuru mamāpi bhoḥ |
ityarthito'pi sudhano mokṣalobhī dadau na vai || 83 ||
[Analyze grammar]

punaśca prārthayāmāsa sudhanaṃ brahmarākṣasaḥ |
ekanṛtyasya me puṇyaṃ dehi tvaṃ vaṇiguttama || 84 ||
[Analyze grammar]

sudhanastaṃ samapṛcchad vada me tava pūrvajam |
vṛttāntaṃ sakalaṃ paścād dāsye tvekanṛteḥ phalam || 85 ||
[Analyze grammar]

kiṃ tvaṃ māṃ na vijānāsi vaṇijaṃ prāha rākṣasaḥ |
tava gṛhasamīpe'hamagnidattastu bhūsuraḥ || 86 ||
[Analyze grammar]

tava mitraṃ samāsaṃ sa evā'haṃ nijakarmabhiḥ |
brāhmaṇaśchāndasaścāpi rākṣasatvamupāgataḥ || 87 ||
[Analyze grammar]

mayā''rabdhaṃ subhavanaṃ dvibhaumaṃ tava bhaumavat |
tadarthamiṣṭikā rātrau parakīyāḥ sadā'haram || 88 ||
[Analyze grammar]

pāpamakaravaṃ cauryaṃ gṛhaṃ pūrṇaṃ ca nā'bhavat |
jvareṇa pīḍito madhye harmyasya vāsanānvitaḥ || 89 ||
[Analyze grammar]

cauryadoṣeṇa vipro'pi brahmarākṣasatāṃ gataḥ |
so'haṃ mitraṃ vaṇigvarya tavāsmīti vibhāvya vai || 90 ||
[Analyze grammar]

mitre prāpte dayāṃ kṛtvā hyupakāraṃ kuruṣva me |
ekanṛtyasya puṇyaṃ me dehi yena gatirmama || 91 ||
[Analyze grammar]

mokṣamayī bhaved bhakta muhuścābhyarthayāmyaham |
śrutvā kṛpārdrahṛdayo vaṇig rākṣasamāha vai || 92 ||
[Analyze grammar]

sādhu rākṣasa dattaṃ te tvekanṛtyaphalaṃ mayā |
ityuccārya jalaṃ yāvad dadāti rakṣasaḥ kare || 93 ||
[Analyze grammar]

tāvadrakṣaḥśarīraṃ vai patitaṃ bhūtale tadā |
ātmā caturbhujo bhūtvā pārṣadaḥ śrīhareryathā || 94 ||
[Analyze grammar]

tathā bhūtvā dvyaṣṭavarṣo vyarājata vaṇikpuraḥ |
taṃ netumāgato viṣṇurdivyapārṣadaśobhitaḥ || 95 ||
[Analyze grammar]

sudhanastaṃ hariṃ dṛṣṭvā pādayordharaṇiṃ gataḥ |
uvāca svaprabhuṃ tatra bhagavaṃstāritau tvayā || 96 ||
[Analyze grammar]

rākṣasasya nṛtyaleśād muktido'sti bhavān yathā |
mamāpi ca tathā muktipradātā bhava mādhava || 97 ||
[Analyze grammar]

tadovāca madhuraṃ taṃ devadevo janārdanaḥ |
ehi tvamapi bhaktendra viprendro'pi sametu me || 98 ||
[Analyze grammar]

sudhanā''śu kuṭumbaṃ te sametu mama vāhane |
vimānavaramāruhya mama lokaṃ vrajantu vai || 99 ||
[Analyze grammar]

ityuktvā śrīkṛṣṇanārāyaṇaḥ sarvān vimānake |
ārohayitvā suyayau vaikuṇṭhaṃ dhāma śāśvatam || 100 ||
[Analyze grammar]

yatrāścaryamabhūt tvaitat tīrthaṃ sudhanasaṃjñitam |
kārtike dhavale tatra dvādaśyāṃ snānakāriṇaḥ || 101 ||
[Analyze grammar]

rājasūyaphalaṃ syācca dānātsvargaṃ phalaṃ bhavet |
pūrṇimāyāṃ vṛṣotsargakartā kulāni tārayet || 102 ||
[Analyze grammar]

śrāddhakartā pūrvajāṃśca tārayedatra tīrthake |
iti te kathitaṃ lakṣmi sudhanasya pramokṣaṇam || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mathurākṣetramāhātmye nāgatīrthaghaṇṭābharaṇakatīrthasomatīrtha |
sarasvatīdaśāśvamedhatīrtharājavighnarājakoṭiśivakṣetrasudhanatīrthānāṃ sudhanapradattanṛtyapuṇyena brahmarākṣasasya muktiścetyādeśca nirūpaṇanāmā pañcacatvāriṃśa |
dadhikatriśatatamo'dhyāyaḥ || 345 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 345

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: