Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 344 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi mathurāyāṃ śivakuṇḍaṃ paraṃ mahat |
tīrthaṃ śivakṛtaṃ tatra ciraṃ tepe haraḥ svayam || 1 ||
[Analyze grammar]

tatra kṛṣṇaḥ samāgatya śivaṃ prāha ca mādhavaḥ |
kathaṃ vai tapyate śaṃbho tapaḥ paramadāruṇam || 2 ||
[Analyze grammar]

śaṃbhuḥ prāha mahārāja daityairatyarditāḥ surāḥ |
asurāṇāṃ vināśāyehā'vataritumarhasi || 3 ||
[Analyze grammar]

tathāstviti hariḥ prāha yamyāṃ snātvā harastataḥ |
samāpya tu tapastasmād yayau kailāsameva saḥ || 4 ||
[Analyze grammar]

kṛṣṇanārāyaṇaścāpi yayau golokameva ha |
ādye dvāparasaṃyoge jāto'sau kṛṣṇa eva tu || 5 ||
[Analyze grammar]

śivakuṇḍamidaṃ tīrthaṃ kṛṣṇāgamanakārakam |
bhuktimuktipradaṃ yatra snātvā vaikuṇṭhamāpyate || 6 ||
[Analyze grammar]

śivakuṇḍottare tīrthaṃ saṃyamanaṃ supuṇyadam |
snānena jāyate bhāgyaṃ saubhāgyaṃ rūpavattvakam || 7 ||
[Analyze grammar]

svargaṃ tathā paro mokṣaḥ prāpyete nātra saṃśayaḥ |
saṃyamano mahātīrthe yadyad vṛttaṃ purātanam || 8 ||
[Analyze grammar]

śṛṇu lakṣmi mahāścaryakaraṃ pāpapraṇāśanam |
naimiṣāraṇyavāstavyo niṣādo tuṣṭamānasaḥ || 9 ||
[Analyze grammar]

pāpācāraḥ samāyātaḥ kadācinmathurāṃ prati |
nityaṃ snāti yamunāyāṃ bāhubhyāṃ taraṇena ca || 10 ||
[Analyze grammar]

prati taṭaṃ samāyāti yāti cāpi punastathā |
evaṃ snāte taratyapi kṛṣṇacaturdaśītithau || 11 ||
[Analyze grammar]

tartukāmo niṣādaḥ sa jale papāta yāmune |
tatāra yamunāṃ so'tha tīrthaṃ saṃyamanaṃ prati || 12 ||
[Analyze grammar]

yāvadāyātyabhitīraṃ prāpya saṃyamanaṃ śubhe |
mamajjā'sau śramito vai nimagno jalamāpapau || 13 ||
[Analyze grammar]

aśaktaḥ sa mahāpāpaḥ sadyaḥ prāṇairvyayujyata |
tīrthaprabhāvataścāsya dhvastaṃ pāpakaraṇḍakam || 14 ||
[Analyze grammar]

puṇyaṃ jātaṃ mahattasya tena jāto bhuvaḥ patiḥ |
saurāṣṭraviṣaye deśe saurāṣṭrādhipatirnṛpaḥ || 15 ||
[Analyze grammar]

bhadrāpattanasāmrājyaṃ cakāra sa dhanurdharaḥ |
nāmnā yakṣmadhanurnāma kṣatriyo vasudhādhipaḥ || 16 ||
[Analyze grammar]

pālayāmāsa vasudhāṃ kṣatradharmaṃ samāśritaḥ |
raivatādrinivāsānāṃ siddhānāṃ sevako hyayam || 17 ||
[Analyze grammar]

nityaṃ yānena saṃyāti darśanārthaṃ girau mudā |
pūrvasyāmaśvapaṭṭasya sarasaśca taṭe śubhe || 18 ||
[Analyze grammar]

patnīvratāśrame gatvā taṃ dadarśa mahāmunim |
dadarśa kaṃbharālakṣmīṃ gopālakṛṣṇamīśvaram || 19 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ cāpi dadarśa nityameva saḥ |
tatpratāpena rājā'sau kṛṣṇabhaktaśca vaiṣṇavaḥ || 20 ||
[Analyze grammar]

jāto mahān balī yasya rakṣaṇe kaṇṭhamālikā |
varmātmikā pradattā yā nṛpaṃ rakṣati sarvathā || 21 ||
[Analyze grammar]

tayā yuddhe'pi nṛpatī rakṣito vijayī sadā |
iti hetorgaurjarāṇāṃ marūṇāṃ rājyamāptavān || 22 ||
[Analyze grammar]

vaihāyasena yānena kāśīyātrārthameva saḥ |
yayau kāśīnṛpatinā viditvā vaiṣṇava param || 23 ||
[Analyze grammar]

vijayinaṃ kīrtimantaṃ satkṛtyā'smai nijā sutā |
pradattā pīvarīnāmnī nītvā tāṃ sa yayau puram || 24 ||
[Analyze grammar]

bhadrāpattanamāgamya tenoḍhā pīvarī śubhā |
patnīśatānāṃ mukhyānāṃ pravarā sā kṛtā priyā || 25 ||
[Analyze grammar]

tāṃ caiva ramayāmāsa sūdyāneṣu vaneṣu ca |
prāsādeṣu ca ramyeṣu nadīnāṃ pulineṣu ca || 26 ||
[Analyze grammar]

prajāḥ pālayatastasya dānāni dadatastathā |
kālo gacchati rājā'sau putrapautrayuto'bhavat || 27 ||
[Analyze grammar]

bhogāsaktasya ca yayurvarṣāṇi tvayutāni vai |
putrāḥ putryaḥ pañcaśatānyasyā'bhavan suśobhanāḥ || 28 ||
[Analyze grammar]

kanyā vivāhitā sarvā vidhinā tena sarvathā |
jyeṣṭhe'rpitaṃ mahārājyaṃ madhyameṣu purāṇi vai || 29 ||
[Analyze grammar]

kaniṣṭheṣu kṣitiryogyā jīvikārthā'rpitā'tha ca |
evaṃ svayaṃ sukhaṃ prāpto nivṛtto rājyakāryataḥ || 30 ||
[Analyze grammar]

rājñīnāṃ jīvikāklṛptiṃ cakre'tha śayane kvacit |
pīvaryā saha suptaḥ san svapne saṃvadate jñavat || 31 ||
[Analyze grammar]

hāhā ohoho gacchāvaḥ kimatra jīvanena vai |
smṛtvā tāṃ mathurāṃ bhūmiṃ smṛtvā tīrthaṃ tu saṃyamam || 32 ||
[Analyze grammar]

tataḥ pīvarī prāha kimevaṃ bhāṣase nṛpa |
priyāyā vacanaṃ śrutvā rājā prāha priyāṃ prati || 33 ||
[Analyze grammar]

mattaḥ suptaḥ pramattaśca hyasambaddhaṃ prabhāṣate |
nidrādhīnasya vacanaṃ nā'vadhāryaṃ tvayā priye || 34 ||
[Analyze grammar]

pīvaryuvāca me nātha śrutaṃ punaḥ punarmayā |
bahuvāraṃ yatastadvai dṛḍhasaṃskārajaṃ bhavet || 35 ||
[Analyze grammar]

jātismaro mahārāja me tvaṃ vibhāsi tadvada |
prāgbhavīyaṃ tvayā rājan procyate vada me'nagha || 36 ||
[Analyze grammar]

kathayasva mamā'dya tvaṃ yadyahaṃ vallabhā tava |
prāṇāṃstyakṣyāmyaha rājan gopāyiṣyasi me yadi || 37 ||
[Analyze grammar]

priyāyā vacanaṃ śrutvā pratyuvāca narādhipaḥ |
avaśyaṃ yadi vaktavyaṃ gacchāmo mathurāṃ purīm || 38 ||
[Analyze grammar]

prakāśe tvāvayormṛtyurbhaviṣyati na saṃśayaḥ |
tatra gatvā prāgbhavīyaṃ kathayiṣye hyudantakam || 39 ||
[Analyze grammar]

dadasva vipulaṃ dānaṃ brāhmaṇebhyaḥ sulocane |
putrān saṃsthāpya dauhitrān sve sve sthāne nibhālya ca || 40 ||
[Analyze grammar]

grāmān kośāṃśca ratnāni putrān vīkṣya vitīrya ca |
rājā sammānayāmāsa janānpuranivāsinaḥ || 41 ||
[Analyze grammar]

pitṛpaitāmaharājyapālanārthaṃ yathākramam |
putrānāvedya ca tathā kuṭumbibāndhavān priyāḥ || 42 ||
[Analyze grammar]

kuśalārthaṃ bodhayitvā dārān niyujya rakṣaṇe |
atha prāha suhṛnmitrabhṛtyadāsīpradāsakān || 43 ||
[Analyze grammar]

rājyaṃ sampāditaṃ yadvai bandhanaṃ tattu sarvathā |
mamā''tmamokṣaṇārthaṃ vai gacchāmi mathurāṃ purīm || 44 ||
[Analyze grammar]

santoṣācca tathā tyāgānnāstyanyat paramaṃ sukham |
nāsti vidyāsamaṃ cakṣurnāsti cakṣuḥsamaṃ balam || 45 ||
[Analyze grammar]

nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgātparaṃ sukham |
yaḥ kāmān kurute sarvān yaścaitān sarvathā tyajet || 46 ||
[Analyze grammar]

prāyeṇa sarvakāmānāṃ parityāgo viśiṣyate |
tasmānmayā pragantavyaṃ tīrthaṃ tu mathurāṃ purīm || 47 ||
[Analyze grammar]

ityāvedya janānsarvānputrānniyujya rakṣaṇe |
yathāpekṣabalopetaḥ samprāpto mathurāṃ purīm || 48 ||
[Analyze grammar]

tena dṛṣṭā purī ramyā pīvaryā cāvalokitā |
tīrthairmuktipradairyuktā puṇyā pāpaharā śubhā || 49 ||
[Analyze grammar]

ramyaṃ vṛndāvanaṃ nāma viṣṇusthānamanuttamam |
yad dṛṣṭvā manujo lakṣmi kṛtakṛtyo hi jāyate || 50 ||
[Analyze grammar]

śrāvaṇaśuklaikādaśyāṃ yamīsnātaḥ pramucyate |
tathā saumyaṃ madhuvanaṃ mama sthānamanuttamam || 51 ||
[Analyze grammar]

dvitīyaṃ tadvanaṃ dṛṣṭvā kṛtakṛtyo hi jāyate |
vanaṃ kundavanaṃ nāma tṛtīyaṃ caitramuttamam || 52 ||
[Analyze grammar]

bhādrakṛṣṇaikādaśikātithau snātaḥ pramucyate |
caturthaṃ kāmyakavanaṃ mama dhāmapradaṃ śubham || 53 ||
[Analyze grammar]

vimalasya ca kuṇḍe vai snātaḥ pāpātpramucyate |
yastatra muṃcati prāṇān mama lokaṃ sa gacchati || 54 ||
[Analyze grammar]

pañcamaṃ bakulavanaṃ mama vihārabhūsthalam |
tatra gatvā tathā snātvā vahnilokaṃ pragacchati || 55 ||
[Analyze grammar]

yamunāyāḥ pare pāre ṣaṣṭhaṃ bhadravanaṃ mama |
tatra gatvā tathā snātvā nāgalokaṃ pragacchati || 56 ||
[Analyze grammar]

saptamaṃ me vanaṃ tatra khādiraṃ yajñasadṛśam |
pavitraṃ tu naro dṛṣṭvā mama lokagato bhavet || 57 ||
[Analyze grammar]

mahāvanaṃ cāṣṭamaṃ me sarvavṛkṣasamanvitam |
yatra gatvā tu manuja indraloke mahīyate || 58 ||
[Analyze grammar]

navamaṃ tu vanaṃ lohajaṃghavanaṃ vanottamam |
tatra yāturjanasyaitanmahāpātakanāśakam || 59 ||
[Analyze grammar]

vanaṃ bilvavanaṃ nāma daśamaṃ devapūjitam |
tatra gatvā tu manujo brahmaloke mahīyate || 60 ||
[Analyze grammar]

ekādaśaṃ tu bhāṇḍīraṃ yogadaṃ yogināṃ hi tat |
yatra vai vartate vṛkṣo bhāṇḍīravaṭasaṃjñakaḥ || 61 ||
[Analyze grammar]

yatra vai rādhayā sākaṃ vivāho me prajāyate |
tasya darśanamātreṇa jano garbhaṃ na gacchati || 62 ||
[Analyze grammar]

rādhākṛṣṇaṃ tatra dṛṣṭvā punarjanma na vidyate |
tulasīvanamevātra vanaṃ dvādaśakaṃ priye || 63 ||
[Analyze grammar]

kṛṣṇatvaṅmayavṛkṣāṇāṃ mokṣadaṃ me vivāhabhūḥ |
vṛndāvanaṃ haritānāṃ vṛkṣāṇāṃ vanameva me || 64 ||
[Analyze grammar]

tatra gatvā cāvaluṇṭhya patraṃ tvattvā dalaṃ tathā |
dṛṣṭvā vṛndaṃ tulasīṃ ca smṛtvā māṃ yamunājale || 65 ||
[Analyze grammar]

snātvā ca muktimāpano goloke me mahīyate |
vṛndāṃ tulasīṃ govindaṃ ye paśyanti janāḥ priye || 66 ||
[Analyze grammar]

na te yamapuraṃ yānti yānti golokameva me |
svargaṃ sakāmā gacchanti tato vai me padaṃ param || 67 ||
[Analyze grammar]

etādṛśaṃ mahat tīrthaṃ mathurāmabhigamya tau |
mudamavāpatustīrthavidhiṃ cakraturādarāt || 68 ||
[Analyze grammar]

pīvarī bhojanaṃ kṛtvā kārayitvā patiṃ tataḥ |
papraccha svāpnavṛttāntaṃ yadguhyaṃ pūrvabhāṣitam || 69 ||
[Analyze grammar]

yaduktaṃ nṛparājena vakṣyāmi mathurāṃ prati |
tanme vada mahārāja yadgopyaṃ pūrvabhāṣitam || 70 ||
[Analyze grammar]

rājā'pyāha svakāṃ patnīṃ yathāprāgbhavajāṃ kathām |
śṛṇu patni niṣādo'haṃ naimiṣāraṇyavāsakṛt || 71 ||
[Analyze grammar]

atrāgatya mṛtaḥ saṃyamane tīrthe jalāntare |
tena puṇyena saurāṣṭre rājā jātaḥ pratāpavān || 72 ||
[Analyze grammar]

pannīvratākhyakṛṣṇasya pratāpenā''marukṣiteḥ |
sāmrājyaṃ labdhamevāpi tvaṃ labdhā kāśīrājataḥ || 73 ||
[Analyze grammar]

jātismaraḥ sadā tīrthaṃ smarāmi śayane tava |
kadācinnidrayā vyāptaḥ pravadāmi tu tat khalu || 74 ||
[Analyze grammar]

hāhā ahoho gacchāvaḥ kimatra jīvanena vai |
ityetanme prāgbhavīyaṃ vṛttaṃ kathitamaṃgane || 75 ||
[Analyze grammar]

śrutvā sāpi svakaṃ prāha vṛttaṃ jātismarā nṛpī |
ahaṃ tu pīvarī nāma gaṃgātīranivāsinī || 76 ||
[Analyze grammar]

āgatemāṃ purīṃ draṣṭuṃ kārtikadvādaśītithau |
nāvamāruhya yāntīha patitā yamunājale || 77 ||
[Analyze grammar]

sadyaḥ prāṇairviyuktā ca kāśīrājasutā'bhavam |
tvayā vivāhitā rājanna ca māṃ sā'jahāt smṛtiḥ || 78 ||
[Analyze grammar]

etattīrthaprabhāveṇa rājapatnī tavā'bhavam |
dhārāpatanake tīrthe mama mṛtyurajāyata || 79 ||
[Analyze grammar]

punardṛṣṭaṃ mokṣatīrthaṃ mathurāyāṃ prapuṇyataḥ |
āvayorāyuṣorantaḥ samāyāto'sti bhūpate || 80 ||
[Analyze grammar]

adyaiva bahudānāni deyāni svakareṇa me |
ityuktvā yamunātīrthe snātvā dānāni sā dadau || 81 ||
[Analyze grammar]

rājāpi kṛtavān puṇyaṃ dānaṃ viprādibhojanam |
godānaṃ svarṇadānaṃ ca tiladānaṃ dhanārpaṇam || 82 ||
[Analyze grammar]

bhūdānaṃ viprakanyānāṃ dānānyapi ca vai mudā |
yajñopavītadānāni vastrānnadānamityapi || 83 ||
[Analyze grammar]

sarvaṃ kṛtvā tato rājā rājñī cobhau saha sthitau |
yamunāyāstaṭe vai cāyātā golokapārṣadāḥ || 84 ||
[Analyze grammar]

vimānena sahitāste pīvarīṃ yakṣmarājakam |
caturbhujau divyadehau kṛtvā ninyurhareḥ padam || 85 ||
[Analyze grammar]

evaṃ tau mathurāṃ prāpya snātvā yāmunatīrthake |
māṃ paśyātau niyamatastatraiva nidhanaṃ gatau || 86 ||
[Analyze grammar]

sarvabhāvaṃ vihāyaiva gatau mama salokatām |
etatte kathitaṃ lakṣmi yadāścaryamabhūnmahat || 87 ||
[Analyze grammar]

tyaktvā tanuṃ janastīrthe dhārāpātanasaṃjñake |
nākalokaṃ ca golokamavāpnoti na saśayaḥ || 88 ||
[Analyze grammar]

yamuneśvaramāsādya tyaktvā jīvitamātmanaḥ |
viṣṇulokamavāpnoti divyamūrtiścaturbhujaḥ || 89 ||
[Analyze grammar]

iti lakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mathurākṣetramāhātmye śivakuṇḍatīrthaṃ saṃyamanatīrthaṃ mṛtasya niṣādasya saurāṣṭrarājyaprāptiḥ kāśīrājaputryā vivāhaḥ tayorjātismarayormathurāyāṃ maraṇaṃ yamuneśvaramāhātmyamityādinirūpaṇanāmā catuścatvāriṃśadadhikatriśatatamo'dhyāyaḥ || 344 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 344

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: