Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 338 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
satpatramañjarīyuktāṃ tulasīṃ pravilokya ca |
devādyāśca mahāścaryapariplutāstadā'bhavan || 1 ||
[Analyze grammar]

lakṣmyādayastathā devyo vavandire ca tulasīm |
nārāyaṇo mahāviṣṇurmahimānamuvāca tān || veḥ |
śṛṇu lakṣmi tadā kanyā tulasī divyarūpiṇī |
mama pārśve sthitā'pyāsīt śṛṇoti sma svagauravam || 3 ||
[Analyze grammar]

tulanā sīdati yatra sarvaṣāṃ tulasī hi sā |
svarge martye ca pātāle vaikuṇṭhe'kṣaradhāmani || 4 ||
[Analyze grammar]

tulasī sarvadā cāstu taravo mama sannidhau |
goloke virajātīre rāse vṛndāvane bhuvi || 5 ||
[Analyze grammar]

bhāṇḍīre campakavane'śoke candanakānane |
mādhavīketakīkundamallikāmālatīvane || 6 ||
[Analyze grammar]

bhavantu tulasīvṛkṣā yatrāhaṃ tulasī saha |
tulasīmūlabhūmau ca tīrthavāso bhaviṣyati || 7 ||
[Analyze grammar]

tulasīpatrapatanasthale devādyadhisthitiḥ |
tulasījalasaṃsnātastulasīpatrabhojanaḥ || 8 ||
[Analyze grammar]

sa snātaḥ sarvatīrtheṣu sarveyajñeṣu dīkṣitaḥ |
sarvayātrāsu dāneṣu puṇyabhāk tulasīśrayaḥ || 9 ||
[Analyze grammar]

sudhāghaṭapralakṣeṇa na tathā tṛptimānaham |
yaḥ santoṣo mama devāstulasīpatradānataḥ || 10 ||
[Analyze grammar]

nidhanasya samaye yastulasīvāri saṃgraset |
sarvapāpavinirmukto vaikuṇṭhaṃ yāti bhaktarāṭ || 11 ||
[Analyze grammar]

nityaṃ tulasīsaṃspṛṣṭaṃ jalaṃ pibati bhaktitaḥ |
jīvanmuktaḥ sa vijñeyo gaṃgāsnānaphalaṃ labhet || 12 ||
[Analyze grammar]

tulasyā mama pūjākṛllakṣāśvamedhapuṇyabhāk |
tulasīpatramāsye tu dhṛtvā prāṇāṃstyajettu yaḥ || 13 ||
[Analyze grammar]

tulasīmālikāṃ kaṇṭhe bibhran yo maraṇaṃ vrajet |
svarge koṭiyugaṃ bhuktvā viṣṇulokaṃ prayāti saḥ || 14 ||
[Analyze grammar]

tulasīnāmadhṛgaśvamedhapuṇyaḥ pade pade |
tulasītoyakaṇikāṃ bhojane yo labhejjanaḥ || 15 ||
[Analyze grammar]

mṛtyukāle'thavā''pattau labhate tulasīdalam |
sa ratnayānamāruhya vaikuṇṭhaṃ yāti madgṛham || 16 ||
[Analyze grammar]

trirātraṃ tulasīpatraṃ śuddhaṃ paryuṣitaṃ surāḥ |
śrāddhe vrate pradāne ca pratiṣṭhāyāṃ surārcane || 17 ||
[Analyze grammar]

bhūgataṃ toyapatitaṃ kṣālayitvā dadettu tat |
viṣṇave'rpitamevaitad divyaṃ śuddhaṃ prajāyate || 18 ||
[Analyze grammar]

parvasu sandhayoḥ rātrau na chettavyaṃ tu taddalam |
drumādhidevatā dhāmni tulasī mama supriyā || 19 ||
[Analyze grammar]

nadyadhidevatā bhūmau vārnidhergaṇḍakī priyā |
ramā padmā svarūpā ca vaikuṇṭhe'pi mama priyā || 20 ||
[Analyze grammar]

nityaṃ saha mayā rāse ramamāṇā bhaviṣyati |
tulasyāḥ śāpayogena gaṇḍakīmūlatīragaḥ || 21 ||
[Analyze grammar]

śailarūpo bhavāmyadya śālagrāmaśilāmayaḥ |
vajrakīṭāstu kṛmayo vajradaṃṣṭrāśca tāsu te || 22 ||
[Analyze grammar]

mama cakra kariṣyanti kīṭāste pārṣadā mama |
svarṇarekhātmacakrāḍhyaḥ śilātmā'haṃ pratiṣṭhitaḥ || 23 ||
[Analyze grammar]

ekadvāre catuścakraṃ vanamālā vibhūṣitam |
svarṇarekhānvitaṃ lakṣmīnārāyaṇābhidhaṃ hi tat || 24 ||
[Analyze grammar]

ekadvāre catuścakraṃ vanamālāṃ vinā yadi |
svarṇarekhānvitaṃ lakṣmījanārdanābhidhaṃ hi tat || 25 ||
[Analyze grammar]

dvāradvaye catuścakraṃ goṣpadena samanvitam |
raghunāthābhidhaṃ jñeyaṃ rahitaṃ vanamālayā || 26 ||
[Analyze grammar]

svalpaṃ dvicakrasahitaṃ mālayā svarṇarekhayā |
prabhākṛṣṇābhidhaṃ bodhyaṃ gṛhiṇāṃ tatsukhapradam || 27 ||
[Analyze grammar]

sthūlaṃ dvicakraṃ rahitaṃ mālayā svarṇarekhayā |
pārvatīkṛṣṇasaṃjñaṃ tat tyāgināṃ sukhadaṃ smṛtam || 28 ||
[Analyze grammar]

atikṣudraṃ dvicakraṃ tu dadhivāmanasaṃjñitam |
rekhāyuktaṃ ca vā mālāyug gṛhiṇāṃ sukhapradam || 29 ||
[Analyze grammar]

dvicakraṃ mālayā yuktaṃ śrīdharaṃ śrīpradaṃ sadā |
sthūlaṃ ca vartulākāraṃ rahitaṃ vanamālayā || 30 ||
[Analyze grammar]

dvicakraṃ dhānyadhanadaṃ jñeyaṃ dāmodarābhidham |
kṣetrodyānavāṭikākṛt tathā bodhyaṃ suvastradam || 31 ||
[Analyze grammar]

madhyamaṃ vartulākāraṃ dvicakraṃ bāṇavikṣatam |
raṇarāmābhidhaṃ bodhyaṃ śaratūṇasamanvitam || 32 ||
[Analyze grammar]

madhyamaṃ saptacakraṃ ca chatratūṇasamanvitam |
rājarājeśvaraṃ bodhyaṃ rājasampatpradaṃ nṛṇām || 33 ||
[Analyze grammar]

dvisaptacakraṃ sthūlaṃ ca phaṇāvadūrdhvakā''syakam |
anantākhyaṃ tu vijñeyaṃ caturvargaphalapradam || 34 ||
[Analyze grammar]

madhyaraktaṃ dvicakraṃ tu māṇikīkṛṣṇasaṃjñitam |
dārā'patyagṛharatnapradaṃ vāhanadaṃ hi tat || 35 ||
[Analyze grammar]

cakrākāraṃ dvicakraṃ saśrīkaṃ sagoṣpadaṃ tu yat |
madhusūdanasaṃjñaṃ tad bhuktimuktiphalapradam || 36 ||
[Analyze grammar]

sudarśanaṃ tvekacakraṃ guptacakraṃ gadādharam |
dvicakraṃ hayavaktrābhaṃ hayagrīvaṃ prakīrtitam || 37 ||
[Analyze grammar]

pañcavaktraṃ kṛṣṇanārāyaṇātmakaṃ prakīrtitam |
atīva vistṛtāsyaṃ dvicakraṃ nṛsiṃhanāmakam || 38 ||
[Analyze grammar]

vairāgyatyāgadaṃ tattu sabhālaṃ cet sukhapradam |
lakṣmīnṛsiṃhasaṃjñaṃ tad vighnahantṛ tathā matam || 39 ||
[Analyze grammar]

dvāradeśe dvicakraṃ ca saśrīkaṃ ca samaṃ ca yat |
tadvāsudevasaṃjñaṃ vai sarvakāmaprapūrakam || 40 ||
[Analyze grammar]

sūkṣmacakraṃ tu suṣire bahucchidraṃ pradyūmnakam |
gṛhiṇāṃ sukhadaṃ saubhāgyādipravardhakaṃ hi tat || 41 ||
[Analyze grammar]

dve cakre tvekalagne ca pṛṣṭhe tu sthūlapuṣkalam |
saṃkarṣaṇaṃ tu vijñeyaṃ gṛhiṇāṃ sukhakṛt sadā || 42 ||
[Analyze grammar]

pītābhaṃ vartulaṃ cātiśobhanaṃ tvaniruddhakam |
sukhapradaṃ gṛhasthānāṃ sampadāṃ ca pravardhakam || 43 ||
[Analyze grammar]

śālagrāmaśilā yatra tatra lakṣmīrharistathā |
vasanti sarvatīrthāni tadarcā pāpanāśinī || 44 ||
[Analyze grammar]

chatrākāre tu sāmrājyaṃ vartule sarvasampadaḥ |
duḥkhaṃ tu śakaṭākāre śūlākāre mṛtirbhavet || 45 ||
[Analyze grammar]

vikṛtāsye tu dāridryaṃ piṃgale hānireva ca |
lagnacakre bhaved vyādhirvidīrṇe tu mṛtirdhruvā || 46 ||
[Analyze grammar]

śālagrāmaśilātoyaiḥ snāyād yaḥ sa tu mānavaḥ |
sarvatīrthakṛtasnānaḥ sarvayajñasudīkṣitaḥ || 47 ||
[Analyze grammar]

vrataṃ dānaṃ pratiṣṭhā ca śrāddhaṃ ca devapūjanam |
śālagrāmasya nikaṭe kṛtaṃ koṭiprapuṇyadam || 48 ||
[Analyze grammar]

śālagrāmapradakṣiṇaṃ mataṃ pṛthvīpradakṣiṇam |
vedapuṇyaṃ tapaḥpuṇyaṃ śālagrāmārcanād bhavet || 49 ||
[Analyze grammar]

śālagrāmajalapātā jīvanmukto bhavet sadā |
tatpādasparśamicchanti tīrthāni nikhilānyapi || 50 ||
[Analyze grammar]

pṛthvī tatpādapūtā tallakṣavaṃśapramokṣaṇam |
nidhane tajjalapātā viṣṇulokagato bhavet || 51 ||
[Analyze grammar]

nirvāṇaṃ labhate viṣṇupādayoḥ sa pralīyate |
śālagrāme tu vicchedaṃ tulasyāśca karoti yaḥ || 52 ||
[Analyze grammar]

tasya dāmpatyavicchedaḥ strīvicchedo bhaved dhruvam |
tulasīpatravicchedaṃ śaṃkhe yastu karoti vai || 53 ||
[Analyze grammar]

tasya bhāryāvihīnatvaṃ rugṇatvaṃ saptajanmasu |
śālagrāmaṃ ca tulasīṃ śaṃkhamekatra caiva yaḥ || 54 ||
[Analyze grammar]

karoti rakṣati tasya vicchedo na dhanastriyoḥ |
nārīcchustulasīṃ dadyācchālagrāmāya sarvadā || 55 ||
[Analyze grammar]

tasmād devāḥ sadā mahyaṃ tulasyā pūjayantu vai |
tulasi tvaṃ mahābhāge vṛkṣarūpā bhavā'tra me || 56 ||
[Analyze grammar]

divyakanyāsvarūpā ca bhavā'trā'haṃ vivāhaye |
ityuktvā śrīharistāṃ ca virarāma tataśca sā || 57 ||
[Analyze grammar]

pūrvadehaṃ parityajya divyarūpaṃ dadhāra ha |
yathā śrīśca yathā lakṣmīstathovāsa hṛdi prabhoḥ || 58 ||
[Analyze grammar]

śālagrāmaśilārūpo ghanavajjalasaṃsthitaḥ |
bhūmisthaḥ piṃgalo viṣṇurupatāpena saṃsthitaḥ || 59 ||
[Analyze grammar]

lakṣmīḥ sarasvatī gaṃgā padmā ca tulasī ramā |
rādhā śrīśca prabhā vṛndā sarvāstā bhagavatstriyaḥ || 60 ||
[Analyze grammar]

jayā pārvatī māṇikyā pāñcālī lalitā tathā |
joṣṭrādyāḥ śaktayastasya kṛṣṇanārāyaṇasya vai || 61 ||
[Analyze grammar]

athātra tulasī kanyā divyarūpā'bhavad yadā |
kṛṣṇavakṣasi saṃlagnā sehe sarasvatītarāḥ || 62 ||
[Analyze grammar]

sarasvatī na vai sehe kaṭākṣeṇa vyalokayat |
tulasī tadbhayāttatra punaradṛśyatāṃ gatā || 63 ||
[Analyze grammar]

kṛṣṇanārāyaṇastadā bodhayitvā sarasvatīm |
dhyātvā tāṃ pūjayāmāsa stotraṃ tasyāścakāra ca || 64 ||
[Analyze grammar]

śrīṃ hrīṃ klīṃ aiṃ vṛndāyai tulasyai svāhāprasaṃjapan |
dvādaśākṣaramantraṃ taṃ viṣṇuḥ pūjāṃ cakāra ha || 65 ||
[Analyze grammar]

pūjayed yo vidhānena sarvasiddhiṃ labhennaraḥ |
ghṛtadīpena dhūpena sindūracandanena ca || 66 ||
[Analyze grammar]

naivedyena ca puṣpeṇa vastrābharaṇakajjalaiḥ |
alaktakenopahāraiḥ pupūja parameśvaraḥ || 67 ||
[Analyze grammar]

stotreṇāpi ca tuṣṭā sā kanyā''virbhūya taddrumāt |
prapannā pādayoḥ seyaṃ jagāma śaraṇaṃ hareḥ || 68 ||
[Analyze grammar]

varaṃ tasyai dadau viṣṇurjagatpūjyā bhaveti ca |
ahaṃ tvāṃ ca dhariṣyāmi svamūrdhni vakṣasīti ca || 69 ||
[Analyze grammar]

sarve tvāṃ dhārayiṣyanti svayaṃ mūrdhni surādayaḥ |
tadā surairapi devī tulasī pūjitā yathā || 70 ||
[Analyze grammar]

āvāhanaṃ kṛtaṃ tasyā āsanaṃ ca samarpitam |
pādyamarghyamācamanajalamarpitamityatha || 71 ||
[Analyze grammar]

tailaṃ ca mardanāyāpi tadā devaiḥ samarpitam |
dadhi dugdhaṃ ghṛtaṃ kṣaudraṃ śarkarā cārpitā tathā || 72 ||
[Analyze grammar]

pañcāmṛtasnānatīrthajalasnānaṃ ca kāritam |
śāṭikāghargharīkaṃcukīprabhati samarpitam || 73 ||
[Analyze grammar]

kastūrīgandhasārādicandanakajjalādikam |
kuṃkumakeśatailādisindūrādi samarpitam || 74 ||
[Analyze grammar]

alaktakā''bhūṣaṇāni śṛṃgārābharaṇādikam |
yajñasūtrapavitrakayogapaṭṭādikaṃ tathā || 75 ||
[Analyze grammar]

kaustubhamaṇirakṣāmaṃgalasūtrasutantikam |
naktakavyajanādarśadorakabindusaddravam || 76 ||
[Analyze grammar]

kuṃkumā'kṣatagandhadhūpadīpādyarpitaṃ suraiḥ |
miṣṭānnapāyasalaḍḍuphalatāmbūlavāri ca || 77 ||
[Analyze grammar]

maṇḍape kadalīstaṃbhe toraṇāmbarabhūṣite |
sarvatobhadrake pañcaratnayukkalaśopari || 78 ||
[Analyze grammar]

saphalaṃ ca tulasyāstaiḥ kṛtaṃ cārārtrikaṃ tadā |
vastraṃ śaṃkhodakaṃ tasyai bhrāmitaṃ dhūpadīkam || 79 ||
[Analyze grammar]

namanaṃ saphalaṃ cārghyaṃ puṣpāṃjaliḥ pradakṣiṇam |
stotreṇa rañjanaṃ caiva tulasyāḥ saṃkṛtaṃ tadā || 80 ||
[Analyze grammar]

dvādaśavārṣikā kanyā dhyātā svarṇasamā tu taiḥ |
haristuṣṭāva ca tataḥ śṛṇu lakṣmi vadāmyaham || 81 ||
[Analyze grammar]

priyāṃ me sarvadā patnīṃ padmāṃ ca tulasīṃ ramām |
vṛndāṃ ca gaṇḍakīṃ vanaspatiṃ kanyāṃ bhajāmyaham || 82 ||
[Analyze grammar]

goloke me priyā nityaṃ priyāṃ patnīṃ bhajāmyaham |
yayā ramāmi goloke ramāṃ patnīṃ bhajāmyaham || 83 ||
[Analyze grammar]

padmāvatī nadī jātā padmāṃ patnīṃ bhajāmyaham |
yasyāstulā na viśveṣu tulasīṃ tāṃ bhajāmyaham || 84 ||
[Analyze grammar]

vṛndāvane tu vṛndāṃ tāṃ vṛndāvanīṃ bhajāmyaham |
śālagrāmasamāyuktāṃ gaṇḍakīṃ tāṃ bhajāmyaham || 85 ||
[Analyze grammar]

gaṇḍayormadbhālayośca kaṃvatīṃ tāṃ bhajāmyaham |
vṛkṣarūpāṃ puṣpasārāṃ vanaspatiṃ bhajāmyaham || 86 ||
[Analyze grammar]

varārohāṃ kanyakāṃ tāṃ kṛṣṇāṃ kṛṣṇo bhajāmyaham |
ityevaṃ stavanaṃ kṛtvā tatra tasthau ramāpatiḥ || 87 ||
[Analyze grammar]

tadā dadarśa tulasīṃ kanyāṃ svapādayornatām |
varaṃ viṣṇurdadau tasyai viśvapūjyā bhaveti ca || 88 ||
[Analyze grammar]

śirodhāryā ca sarveṣāṃ vandyā mānyā mameti ca |
viṣṇorvareṇa sā devī parituṣṭā babhūva ha || 89 ||
[Analyze grammar]

sasmitā mānayāmāsurlakṣmīrgaṃgā sarasvatī |
virajā rādhikā padmā śrīśca kṛṣṇasya yoṣitaḥ || 90 ||
[Analyze grammar]

kārtikīpūrṇimāyāṃ tu tulasyā janma maṃgalam |
tatra pūjā prakartavyā vihitā hariṇā svayam || 91 ||
[Analyze grammar]

kārtike tulasīpatraṃ viṣṇave yo dadāti ca |
gavāmayutadānasya phalamāpnoti mānavaḥ || 92 ||
[Analyze grammar]

putrapriyādhanavastragṛhānnayānavāhanam |
ārogyā'bhayapuṇyādi stotrasya smaraṇād bhavet || 93 ||
[Analyze grammar]

puṣpeṣu tulanā cāsyā nāsti devīṣu vā tathā |
pavītrīkṛtasarvasvā tulasī viśvapāvanī || 94 ||
[Analyze grammar]

iti sammānitā kṛṣṇanārāyaṇena kanyakā |
tulasī vṛkṣikā cāpi prasannā'bhūddharīśvarī || 95 ||
[Analyze grammar]

uvāca śrīhariṃ kanyā yadi nātha tvayā prabho |
kṛtā svakīyā vāṇyā vā hṛdayenā''tmanā'nvaham || 96 ||
[Analyze grammar]

grahītavyo mama karo vivāhasya vidhānataḥ |
tathā'stviti hariḥ prāha devā devyo jagustathā || 97 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne tulasīvivāhākhyāne tulasīśālagrāmasvarūpamāhātmyapūjāstotrādikathananāmā'ṣṭatriṃśadadhikatriśata |
tamo'dhyāyaḥ || 338 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 338

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: