Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 337 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śaṃkhacūḍastato lakṣmi śaṃkaraṃ prāha naitikam |
sābhimānaṃ yuddhamūlaṃ vināśakṛddhi tāmasam || 1 ||
[Analyze grammar]

tvayā kathitaṃ yannātha sarvaṃ tathyaṃ na cā'nṛtam |
jñātidrohe mahatpāpaṃ yadi bhavati śaṃkara || 2 ||
[Analyze grammar]

kathaṃ gṛhītvā sarvasvaṃ talaṃ prasthāpito baliḥ |
sabhrātṛko hiraṇyākṣaḥ kathaṃ devaiśca hiṃsitaḥ || 3 ||
[Analyze grammar]

kathaṃ samudramathane pīyūṣaṃ bhakṣitaṃ suraiḥ |
kathaṃ tvaṃ dānavān haṃsi na devān na gaṇān svakān || 4 ||
[Analyze grammar]

kathaṃ satīnimitte tatpitā vihiṃsitastadā |
kathaṃ sudarśanaṃ viṣṇorasureṣveva sārthakam || 5 ||
[Analyze grammar]

sambandhinyoḥ kāśyapeyaprajayoryadvirodhanam |
jāyate mahatīrlajjā sparddhā'smābhiḥ kathaṃ hara || 6 ||
[Analyze grammar]

pitṛvaṃśasamunnetā svargaṃ yāti tu mānavaḥ |
paravaṃśānusaṃyātā bhavatyadhogatiṃ gataḥ || 7 ||
[Analyze grammar]

kālena yadbhavet tadvai bhavatvatra mamā''laye |
parājayo jayo vāpi kālakṛnmānya eva me || 8 ||
[Analyze grammar]

adhunā tvaṃ mahākālo mamā'si pārvatīpate |
kālena yadbhavet tatra santuṣṭo'smi raṇaṃ kuru || 9 ||
[Analyze grammar]

mṛto yāsye tu goloke jaye bhokṣye tu vaidhasam |
raṇe hānirna me cāsti na te lābho manāgapi || 10 ||
[Analyze grammar]

iti vicārya bhagavan nivṛtto bhava śaṃkara |
alpena saha mahatāṃ hānireva na vardhanam || 11 ||
[Analyze grammar]

namaskaromi te śaṃbho uttiṣṭhāmi raṇāya ca |
iti kṛtvā yayau yānamāruhya nijavāhinīm || 12 ||
[Analyze grammar]

tatraite ye'surapakṣā daityāśca dānavādayaḥ |
surāṇāṃ pratipakṣā ye te tu yuddhe'surānugāḥ || 13 ||
[Analyze grammar]

ye tu devasamā divapakṣagāste harānugāḥ |
sainyeṣu cāgatāḥ sarve śaṃkhacūḍapinākinoḥ || 14 ||
[Analyze grammar]

koṭyarbudābjayoddhṝṇāṃ sene vārdhisame tadā |
suśobhe te sma lakṣmi drāg raṇavādyā'dhite jite || 15 ||
[Analyze grammar]

nedurdundubhayaḥ svarge puṣpavṛṣṭirbabhūva ha |
skandaḥ senāpatiścātra tatrarāhuśca bhūpatiḥ || 16 ||
[Analyze grammar]

dvayoryuddhamabhūd vyomni śataghnībāṇaśaktibhiḥ |
paraśuparighābhūśuṇḍībhistomaracakrakaiḥ || 17 ||
[Analyze grammar]

bāṇaiḥ śilīmukhaiścāpi dhūṣkṛtairgolakaistathā |
prastaraiśca sahasraghnairyuddhamadbhutamulbaṇam || 18 ||
[Analyze grammar]

dvayośca senayormadhye mahāpralayasannibham |
mardanaṃ kūrcanaṃ nikṛntanaṃ dvaidhīvibhedanam || 19 ||
[Analyze grammar]

chedanaṃ cūrṇanaṃ prāṇikarcanaṃ dalanaṃ hyabhūt |
śaravṛṣṭiścārdhacandraśūlabhallatridhārakaiḥ || 20 ||
[Analyze grammar]

hananaṃ sarvatovyāptamāsīdubhayasainyayoḥ |
hastīnāṃ ca tathā'śvānāṃ khaccarāṇāṃ bhayaṃkaraḥ || 21 ||
[Analyze grammar]

vināśo'bhūd rathināṃ ca pattīnāṃ gaṇanā na vai |
rathā bhagnāśca yānāni cūrṇitāni sahasraśaḥ || 22 ||
[Analyze grammar]

vāhāśchinnā lakṣaśaśca bhaṭeśvarāstu koṭiśaḥ |
naṣṭāśchinnā vyasavaścā'bhavan śaśvadbhūśāyinaḥ || 23 ||
[Analyze grammar]

divāniśaṃ mahāghoraṃ satataṃ pralayātmakam |
yuddhaṃ pravartitaṃ tatra kṣuttṛṣāgaṇanāpi na || 24 ||
[Analyze grammar]

dhanuṣmatāṃ tadā bāṇāḥ śastrāṇi śastriṇāṃ tathā |
kavacāni varmavatāṃ kṣayamāptāni sarvathā || 25 ||
[Analyze grammar]

dānavānāṃ gaṇānāṃ ca layaḥ prākṛtiko yathā |
yadā jātastadā trastā vidudruvū raṇāṃgaṇam || 26 ||
[Analyze grammar]

kārtikaḥ śaravṛṣṭyā vai cakāra kadanaṃ mahat |
rāhuścāpi śaravṛṣṭyā cakāra kartanaṃ param || 27 ||
[Analyze grammar]

parvatānāṃ ca sarpāṇāṃ śilānāṃ śākhināṃ tathā |
śaśvad vṛṣṭiṃ cakratustau durvāhyāṃ ca bhayaṃkarīm || 28 ||
[Analyze grammar]

rāhomārgaṇavṛṣṭyā tu pracchannaḥ śivanandanaḥ |
dhanuḥ skandasya chiccheda rathaṃ ciccheda vājinoḥ || 29 ||
[Analyze grammar]

mayūraṃ jarjarībhūtaṃ divyāstreṇa cakāra saḥ |
śaktiṃ cikṣepa sūryābhāṃ rāhurvakṣovibhedinīm || 30 ||
[Analyze grammar]

gadayā tāṃ pothayitvā dhanurdivyamupādade |
skando vavarṣa śastrāṇi rāhornāśāya sarvathā || 31 ||
[Analyze grammar]

sarpāṃśca parvatāṃścāpi vṛkṣāṃśca prastarāṃstathā |
sarvāṃściccheda kopena divyāstraiḥ śaṃkarātmajaḥ || 32 ||
[Analyze grammar]

āgneyaṃ vāruṇāstreṇa vārayāmāsa vai guhaḥ |
rathaṃ dhanuśca ciccheda saiṃhikeyasya līlayā || 33 ||
[Analyze grammar]

savāhaṃ sārathiṃ caiva hatvā cikṣepa śaktikām |
dānavo vakṣasi hato mūrchāmavāpa vai tadā || 34 ||
[Analyze grammar]

śaṃkhacūḍaḥ samāyāto rathamāruhya satvaram |
cakāra śarajālāni māyayā māyināṃ varaḥ || 35 ||
[Analyze grammar]

gūhaṃ tvācchādya samare śarajālena śaktikām |
jagrāha śatasūryākhyāṃ viṣṇutejo'nvitāṃ tadā || 36 ||
[Analyze grammar]

cikṣepa kārtike lagnā papāta mūrchitastadā |
kālī gṛhītvā taṃ kroḍe nināya śivasannidhau || 37 ||
[Analyze grammar]

śivaḥ svasainyaṃ devāṃśca prerayāmāsa satvaraḥ |
dānavendraiḥ sasainyaiśca punaryuddhaṃ bhayaṃkaram || 38 ||
[Analyze grammar]

samabhūt tatra yuyudhe mahendro vṛṣaparvaṇā |
bhāskaro yuyudhe vipracittinā pralayāgnivat || 39 ||
[Analyze grammar]

daṃbhena saha candraśca kālaḥ kāleśvareṇa ca |
gokarṇena kṛśānuśca kālakeyena yakṣarāṭ || 40 ||
[Analyze grammar]

mayena viśvakarmā ca mṛtyurbhayaṃkareṇa ca |
saṃhāreṇa yamaḥ kalaviṃkena varuṇastathā || 41 ||
[Analyze grammar]

cañcalena pavanaśca ghṛtapṛṣṭhena vai budhaḥ |
raktākṣeṇa śaniścaiva vasavo varcasāṃgaṇaiḥ || 42 ||
[Analyze grammar]

jayanto ratnasāreṇā'śvinau dīptimatā saha |
nalakūbaro dhūmreṇa dharmo dhanurdhareṇa ca || 43 ||
[Analyze grammar]

śobhākareṇaiveśāno maṇḍukākṣeṇa maṃgalaḥ |
manmathaḥ piṭhareṇāpi yuyudhe'straprahetibhiḥ || 44 ||
[Analyze grammar]

ulkāmukhena dhūmreṇa khaṅgenāpi dhvajena ca |
kāñcīmukhena piṇḍena ghanena saha nandinā || 45 ||
[Analyze grammar]

viśvena ca palāśena cādityā yuyudhurbhṛśam |
ekādaśa mahārudrā yuyudhire bhayāhvayaiḥ || 46 ||
[Analyze grammar]

mahāmārī yuyudhe ca progradaṇḍyādibhistadā |
nandīśvarādayaḥ sarve saha daṇḍyādidānavaiḥ || 47 ||
[Analyze grammar]

evaṃ te yuyudhuḥ sainyeśvarāḥ sainyāni sarvaśaḥ |
śaṃkhacūḍo viśaśrāma kṣaṇaṃ tadvacca kārtikaḥ || 48 ||
[Analyze grammar]

dānavāścāsurā daityā yuyudhire samantataḥ |
devāścakampire bhītā dudruvurvai diśo daśa || 49 ||
[Analyze grammar]

cakāra kopaṃ skandaśca devebhyastvabhayaṃ dadau |
yuyudhe'yaṃ dānavānāṃ gaṇaiḥ sārdhaṃ praroṣataḥ || 50 ||
[Analyze grammar]

akṣauhiṇīnāṃ śatakaṃ samare sa jaghāna ha |
kālī raktaṃ papau kruddhā nanarta samare tadā || 51 ||
[Analyze grammar]

daśalakṣaṃ gajendrāṇāṃ śatalakṣaṃ ca vājinām |
samādāya samādāya mukhe cikṣepa līlayā || 52 ||
[Analyze grammar]

skandasya śarajālaiśca dānavādyā vidudruvaḥ |
kālī samaramāsādyā'ṭṭāṭṭahāsāni cākarot || 53 ||
[Analyze grammar]

ugradaṃṣṭrā cogradaṇḍā koṭarā yoginīgaṇāḥ |
ḍākinyaścāsurān khādayāmāsuśca papurmadhu || 54 ||
[Analyze grammar]

dṛṣṭvā kālīṃ śaṃkhacūḍo yuddhārthamādravat tadā |
kālī cikṣepa cāgneyaṃ pralayāgnisamaṃ tataḥ || 55 ||
[Analyze grammar]

śaṃkhacūḍo'harattadvai vāruṇāstreṇa līlayā |
cikṣepa vāruṇaṃ kālī gāndharveṇa tu dānavaḥ || 56 ||
[Analyze grammar]

cicchedātha pracikṣepa kālī māheśvarāstrakam |
jaghāna dānavo vaiṣṇavāstreṇa līlayā tadā || 57 ||
[Analyze grammar]

nārāyaṇāstraṃ cikṣepa kālī tatastu dānavaḥ |
nanāma daṇḍavat bhūmau bhaktyastreṇa śaśāma tat || 58 ||
[Analyze grammar]

brahmāstraṃ sā ca cikṣepa brahmāstreṇā'grasaddhi saḥ |
pāśupataṃ sā cikṣepa pāśupatena so'hanat || 59 ||
[Analyze grammar]

devī cikṣepa śaktiṃ tāṃ so'pi śaktyā'vināśayat |
mahākālī tadā kruddhā mahākālāstrameva sā || 60 ||
[Analyze grammar]

mantrapūrvaṃ nikṣipati tāvadākāśavāgabhūt |
mṛtyurna dānavasyā'sti kaṇṭhe'sya kavacaṃ hareḥ || 61 ||
[Analyze grammar]

tulasyāśca satītvaṃ vai yāvadasti tu tāvatā |
jarāmṛtyū na cā'sya sto vinā satītvanāśanam || 62 ||
[Analyze grammar]

śrutvā kālī vinivṛttā so'karojjayagarjanām |
tāvadvaṭe samāyāto viṣṇurbrāhmaṇarūpadhṛk || 63 ||
[Analyze grammar]

śaṃbho mayā'rpitāṃ śaktiṃ samādāya raṇasthalīm |
yāhi daityavināśāya viṣṇurasmi jagadguruḥ || 64 ||
[Analyze grammar]

gacchāmyahaṃ bhikṣukaḥ sannarthayāmi tu dānavam |
kavacaṃ prati bhūteśa paścād gacchāmi tulasīm || 65 ||
[Analyze grammar]

śaṃkhacūḍasvarūpeṇa vīryādhānārthamīśvara |
tato dānavamṛtyurvai bhaviṣyati na saṃśayaḥ || 66 ||
[Analyze grammar]

ityuktvā bhagavān viṣṇurvṛddhabrāhmaṇarūpadhṛk |
dānavendraṃ prati gatvā bhikṣāṃ dehīti cā'bravīt || 67 ||
[Analyze grammar]

gṛhāṇa kiṃ tavecchāsti provāca dānavastadā |
brāhmaṇa prāha kavacaṃ dehi me dānavad bhava || 68 ||
[Analyze grammar]

tacchrutvā dānavacchreṣṭho dadau kavacamuttamam |
gṛhītvā kavacaṃ kṛṣṇo jagāma tulasīṃ prati || 69 ||
[Analyze grammar]

śaṃkhacūḍasvarūpeṇa jagāma tulasīgṛham |
dundubhiṃ vādayāmāsa cakāra jayasadravam || 70 ||
[Analyze grammar]

tacchrutvā paramānandā samutthāya sasaṃbhramā |
rājamārgagavākṣeṇa dadarśa tulasī patim || 71 ||
[Analyze grammar]

brāhmaṇebhyo vācakebhyo bhikṣubhyaḥ sā dhanaṃ dadau |
maṃgalaṃ vācayāmāsa bandibhyo'pi dhanaṃ dadau || 72 ||
[Analyze grammar]

avaruhya rathāt kṛṣṇastulasyā bhavanaṃ yayau |
kāntamāsādya tulasī kṣālayāmāsa tatpadam || 73 ||
[Analyze grammar]

nanāmā'timudā svarṇāsanasthaṃ jayakāriṇam |
samāśliṣat tadaṃgāni mardayāmāsa śāntaye || 74 ||
[Analyze grammar]

tāmbūlaṃ ca dadau tasmai karpūrādisuvāsitam |
adya me saphalaṃ janma paśyāmi vijayaṃ tava || 75 ||
[Analyze grammar]

kathaṃ viśvasya saṃhartrā sārdhamājau jayo'bhavat |
tanme brūhi prāṇanāyetyuvāca tulasī satī || 76 ||
[Analyze grammar]

viṣṇuruvāca devānāṃ dānavānāṃ mahākṣaye |
brahmā tatra samāgatya kārayāmāsa melanam || 77 ||
[Analyze grammar]

devānāmadhikāreṣu devā bhavantu nirbhayāḥ |
śaṃkhacūḍa tava rājye sapatnīkaḥ sukhī bhava || 78 ||
[Analyze grammar]

iti sandhiḥ kārito vai brahmaṇā cāvayostataḥ |
āgato'haṃ svabhavanaṃ śivalokaṃ śivo gataḥ || 79 ||
[Analyze grammar]

ityuktvā tulasīṃ kṛṣṇaḥ śayanaṃ pracakāra vai |
reme ramāpatistatra tulasyāḥ śayane ratim || 80 ||
[Analyze grammar]

sāpi sukhātirekāccā''karṣaṇādivilakṣaṇam |
apraskhalitabhāvācca tarkayāmāsa cetaram || 81 ||
[Analyze grammar]

kastvaṃ vada mahārājasvarūpo'syatra māyayā |
dūrīkṛtaṃ satītvaṃ me bhuktā'haṃ māyayā tvayā || 82 ||
[Analyze grammar]

śapāmi vada śīghraṃ me śrutveti śāpabhītitaḥ |
dadhāra līlayā svīyamūrti nārāyaṇātmikām || 83 ||
[Analyze grammar]

navīnanīradaśyāmāṃ śaratpaṃkajalocanām |
koṭikandarpalāvaṇyāṃ ratnabhūṣaṇabhūṣitām || 84 ||
[Analyze grammar]

īṣaddhāsyaprasannāsyāṃ śobhitāṃ pītavāsasā |
nārāyaṇaṃ tathā dṛṣṭvā kāminīṃ kāmamūrchitāṃ || 85 ||
[Analyze grammar]

punaśca mohamāpannā śrīkṛṣṇaṃ pariṣasvaje |
tadā tulasyāṃ śrīkṛṣṇo vīryādhānaṃ cakāra ha || 86 ||
[Analyze grammar]

śaṃbhustadā triśūlena śaṃkhacūḍaṃ jaghāna vai |
mṛtasyātmā caturbāhuḥ sudāmā dhāma saṃyayau || 87 ||
[Analyze grammar]

punaśca mohamāpannā punaśca prāpya cetanām |
uvāca kṛṣṇaṃ he nātha pāṣāṇahṛdayo bhavān || 88 ||
[Analyze grammar]

dayā nāsti manāstāśca satībalaprajīvanaḥ |
chalena dharmabhagena mama svāmī tvayā hataḥ || 89 ||
[Analyze grammar]

tasmātpāṣāṇarūpastvaṃ bhuvi devo bhavā'dhunā |
atastvamekajanuṣi jñānahīno bhaviṣyasi || 90 ||
[Analyze grammar]

ityuktvā sā ca tulasī nipatya caraṇe hareḥ |
ruroda vilalāpaināmuvāca bhagavāṃstadā || 91 ||
[Analyze grammar]

śaṃkhacūḍaṃ ca me bhaktaṃ sudāmānaṃ punarmama |
vaikuṇṭhaṃ prāpayituṃ vai mayā tvayi chalaṃ kṛtam || 92 ||
[Analyze grammar]

tannāśāya mayā dattaṃ triśūlaṃ śaṃkarāya vai |
grīṣmamadhyāhnamārtaṇḍaśatakaprabhamujjvalam || 93 ||
[Analyze grammar]

nārāyaṇā'dhiṣṭhitāgraṃ brahmādhiṣṭhitamadhyamam |
śivādhiṣṭhitamūlaṃ ca kālādhiṣṭhitadhārakam || 94 ||
[Analyze grammar]

durnivāryaṃ tathā'vyarthaṃ sarvaśastravighātakam |
śaṃkarakeśavā'nyairdurvahaṃ brahmāṇḍanāśakam || 99 ||
[Analyze grammar]

dhanuḥsahasra dairghyeṇa vistṛtyā śatahastakam |
sajīvaṃ brahmarūpaṃ ca śaṃbhuścikṣepa dānave || 96 ||
[Analyze grammar]

mayā tvayi kṛtaṃ vīryādhānaṃ daityā mamāra yat |
babhūva bhasmasācchaṃkhacūḍo rathayutastadā || 97 ||
[Analyze grammar]

babhūva ca punardivyo dvibhujo muralīdharaḥ |
nānāratnasubhūṣāḍhyagopakoṭibhirāvṛtam || 98 ||
[Analyze grammar]

golokādāgataṃ yānamāruhya tatpuraṃ yayau |
atha śūlaśca vegena prayayau śūlinaḥ karam || 99 ||
[Analyze grammar]

śaṃkarastena śūlena dānavasyā'sthijālakam |
premṇā nyakṣepayacchīghraṃ lavaṇode tu sāgare || 100 ||
[Analyze grammar]

śaṃkhajātirjāyate sā śreṣṭhā pūtā surārcane |
praśastaṃ śaṃkhatoyaṃ ca devānāṃ prītidaṃ bhavet || 101 ||
[Analyze grammar]

yatra śaṃkhastatra lakṣmīstulasī tīrthamatra ca |
śaṃkhatoyaṃ tīrthatoyaṃ yatra śaṃkhastato hariḥ || 102 ||
[Analyze grammar]

śokaṃ tyaja mama padme bhava jātismarā priye |
tapastvayā kṛtaṃ sādhvi madarthe badarīvane || 103 ||
[Analyze grammar]

tvadarthe śaṃkhacūḍaśca cakāra puṣkare tapaḥ |
kṛtvā tvāṃ kāminīṃ kāmī vijahāra ca tatphalāt || 104 ||
[Analyze grammar]

gataḥ sa śaraṇaṃ rādhākṛṣṇayoḥ rāsamaṇḍale |
goloke vartata bhakto mama tvaṃ yāhi sundari || 105 ||
[Analyze grammar]

idaṃ śarīraṃ tyaktveha divyaṃ dehaṃ vidhāya ca |
rāse me ramayā sārdhaṃ tvaṃ ramāsadṛśī bhava || 106 ||
[Analyze grammar]

tava śāpena pāṣāṇaḥ śālagrāmo bhavāmi vai |
tvadviyogā'sahamānaḥ śapāmi tvāṃ nadī bhava || 107 ||
[Analyze grammar]

iyaṃ tanurnadīrūpā gaṇḍakīti ca viśrutā |
pūtā mokṣapradā nṝṇāṃ bhavatu puṇyadā''plavāt || 108 ||
[Analyze grammar]

tava romasamūhāśca puṇyavṛkṣā bhavantu vai |
tulasīromajā vṛkṣāstulasyaḥ prabhavantu vai || 109 ||
[Analyze grammar]

nadyāmahaṃ śālagrāmo vahāmi jalatulasīm |
trilokeṣu ca puṣpāṇāṃ patrāṇāṃ devapūjane || 110 ||
[Analyze grammar]

pradhānarūpā tulasī sadā bhavatu matpriyā |
rādhāśāpakṛtaste madviyogaḥ sāntatāṃ gataḥ || 111 ||
[Analyze grammar]

kṛpayā me bhava padme dhāmni ramā'tra tulasī |
vivāhavidhinā vṛndāvane'haṃ tvāṃ sukanyakām || 112 ||
[Analyze grammar]

grahīṣyāmi gamiṣyāmi nītvā tvāṃ matsahāyinīm |
ityuktvā prayayau viṣṇuryatra śaṃbhurmṛdhe sthitaḥ || 113 ||
[Analyze grammar]

vavandāte śaśaṃsatuḥ parasparaṃ haro hariḥ |
devārutthāpitāḥ sarve śivasenā prajīvitā || 114 ||
[Analyze grammar]

viṣṇunā śaṃkareṇāpi mṛtā ujjīvitāstadā |
śukreṇa dānavasenā sañjīvinyā ca jīvitā || 115 ||
[Analyze grammar]

cakrurmotsavaṃ tatropadārpaṇaṃ kṛtaṃ tataḥ |
sarve yayurhareḥ śālagrāmatā yatra bhāvinī || 116 ||
[Analyze grammar]

gaṇḍakīrūpatā yatra tulasyāścāpi bhāvinī |
tatastadrūpatāṃ prāptau pūjayitvā surādayaḥ || 117 ||
[Analyze grammar]

yayurvṛndrāvanaṃ ramyaṃ bhāvinī yatra tulasī |
yamunāyāṃ kṛtasnānāścakrustatra mahotsavam || 118 ||
[Analyze grammar]

tulasīvṛkṣarūpā ca jātā tatra harīcchayā |
kanyārūpā tathā divyā varārohā'pyabhūttadā || 119 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne tulasīvivāhākhyāne śaṃkaraṃ prati dānavavacanaṃ skaṃdarāhutatsenayoryuddhaṃ kālyāstrakṛtayuddhaṃ viprarūpaviṣṇukṛtadānavakavacabhikṣā śaṃkhacūḍarūpaviṣṇukṛtatulasīvīryādhānaṃ śaṃkhacūḍamaraṇaṃ tulasyāḥ pāṣāṇaśālagrāmo bhaveti viṣṇostugaṇḍakīnadī tulasīvṛkṣikā ca bhaveti śāpau yuddhe mṛtānāmujjīvanaṃ vṛndāvanāgamanaṃ cetyādinirūpaṇanāmā saptatriṃśadadhikatriśatatamo'dhyāyaḥ || 337 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 337

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: