Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 332 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi kathāṃ vṛndāsuyoginīm |
tulasī bhagavatpatnī vṛndāvane tu vṛkṣikā || 1 ||
[Analyze grammar]

jātā yathā tathā kālāntare viṣṇuvivāhitā |
yathāvṛttaṃ kathayāmi tava vṛttaṃ nibodha me || 2 ||
[Analyze grammar]

goloke mama dhāmnyevā'bhavad vṛttaṃ nibodha me |
yasya śravaṇamātreṇa sarvapāpāt pramucyate || 3 ||
[Analyze grammar]

lakṣmīḥ sarasvatī gaṃgā tisro bhāryā harerapi |
premṇā samāstāstiṣṭhanti satataṃ harisannidhau || 4 ||
[Analyze grammar]

gaṃgaikadā sakāmā sakaṭākṣā'paśyadacyutam |
punaḥ punastvapaśyatsarasvatyudvejanāya ca || 5 ||
[Analyze grammar]

kṛṣṇo jahāsa bahudhā mudhā gaṃgāṃ nirīkṣya vai |
reme sa gaṃgayā sārdhaṃ na tu sarasvatīṃ hariḥ || 6 ||
[Analyze grammar]

ramayāmāsa kāmena vyāptāṃ cecchāvatīmapi |
lakṣmīḥ kṣamāvatī naiva manute tāpamāntaram || 7 ||
[Analyze grammar]

sarasvatī caṃcalā ca na sehe tāpamāntaram |
lakṣmīstāṃ bodhayāmāsa sāntvayāmāsa duḥkhinīm || 8 ||
[Analyze grammar]

tathāpi krodhamāpannā vāṇī śāntā babhūva na |
kampitā kopavegena gaṃgāṃ sā''ha patiṃ ca vai || 9 ||
[Analyze grammar]

sarvāsu samatābuddhiḥ sadbhartuḥ kāminīḥ prati |
asadbhartustu viṣamā svārthinaśca khalasya ca || 10 ||
[Analyze grammar]

jñātaḥ snehaśca te gaṃgāṃ prati lakṣmīṃ prati dhruvaḥ |
mayi nyūno dṛśyate vai ramaṇe sahavāsane || 11 ||
[Analyze grammar]

niṣphalaṃ jīvanaṃ tasyā yā patyuḥ premavañcitā |
śrutvā tu bhagavān kṛṣṇastūṣṇīṃ gṛhād bahiryayau || 12 ||
[Analyze grammar]

gate nārāyaṇe gaṃgāmuvāca śabdadevatā |
re nirlajje sakāme tvaṃ hariṃ rodhayasi gṛhe || 13 ||
[Analyze grammar]

rūpayauvanagarvāḍhyāṃ tāḍayāmi phalaṃ labha |
kiṃ kariṣyati te kānto mama vai kāntavallabhe || 14 ||
[Analyze grammar]

iti nirbhartsya gaṃgāyā jighṛkṣuṃ keśamudyatām |
madhye gatvā tadā padmā vārayāmāsa vāṅmayīm || 15 ||
[Analyze grammar]

kruddhā padmāṃ praśaśāpa vṛkṣarūpā bhaviṣyasi |
gaṃgāṃ śaśāpa sakruddhā saridrūpā bhaviṣyasi || 16 ||
[Analyze grammar]

śāpaṃ śrutvā tu te devyau vijñāya viṣṇuceṣṭitam |
na śepatustu tāṃ vāṇīṃ gaṃgā padmāmuvāca ha || 17 ||
[Analyze grammar]

padme svabhāvataśceyaṃ caṃcalā vāgvilāsinī |
vācyā'vācye na jānāti śapāmyenāṃ kathaṃ na vai || 18 ||
[Analyze grammar]

saridrūpā tvaṃ ca vāṇī bhava vandhyā ṛtuṃ vinā |
arājasvalyamevā'syai sadā bhavatvakāmadam || 19 ||
[Analyze grammar]

iti śāpaṃ tu sā prāptā tadā sarasvatī priye |
etasminnantare tatra bhagavānājagāma ha || 20 ||
[Analyze grammar]

kalahaṃ sāntvayitvā ca duḥkhitāstā uvāca saḥ |
madicchayaiva saṃjātaṃ śokaṃ mā kuruta priyāḥ || 21 ||
[Analyze grammar]

lakṣmi tvaṃ kalayā yāhi śubhaṃ dharmadhvajagṛham |
ayonisaṃbhavā kanyā bhūtvā paścānmiṣeṇa vai || 22 ||
[Analyze grammar]

saṃbhūya tulasī paścācchaṃkhacūḍasya kāminī |
bhūtvā vivāha vidhinā matpatnī saṃbhaviṣyasi || 23 ||
[Analyze grammar]

kalayā tvaṃ saritpadmāvatīnāmnā bhaviṣyasi |
atha gaṃge saridrūpā pāpaghnī dehināṃ bhava || 24 ||
[Analyze grammar]

sāgarāṇāṃ tu mokṣārthaṃ sāgarasya priyā bhava |
bhava sarasvati brahmasadane brahmakāminī || 25 ||
[Analyze grammar]

sarasvatīnadīrūpā rājasvalyavivarjitā |
bhava mokṣakarī nityabrahmacaryaparā bhava || 26 ||
[Analyze grammar]

ahamante bhavatīnāṃ yogakṣemau yathāyatham |
vahiṣyāmi na mantavyau śokamohau mama priyāḥ || 27 ||
[Analyze grammar]

tisro bhāryāstrayaḥ śālāstrayo bhṛtyāśca bāndhavāḥ |
dhruvaṃ śubhaviruddhāśca na hyete maṃgalapradāḥ || 28 ||
[Analyze grammar]

strīpuṃvacca gṛhe yeṣāṃ gṛhiṇāṃ strīvaśaḥ pumān |
niṣphalaṃ janma vai teṣāmaśubhaṃ ca pade pade || 29 ||
[Analyze grammar]

mukhaduṣṭā yoniduṣṭā yasya bhāryā kalipriyā |
araṇye tena vastavyaṃ na striyā vai kadācana || 30 ||
[Analyze grammar]

varo vyāghrākule vāso na duṣṭapramadāgṛhe |
varā vyādhiviṣajvālā na duṣṭastrīmukhānalaḥ || 31 ||
[Analyze grammar]

puṃsastu strījitasyeha jīvitaṃ niṣphalaṃ bhavet |
bahvīnāṃ tu sapatnīnāṃ naikatra śreyasī sthitiḥ || 32 ||
[Analyze grammar]

ekabhāryaḥ sukhī kvāpi na tvanekavadhūvaraḥ |
jīvanmṛto'śucirduḥkhī bahubhāryāpatiḥ khalu || 33 ||
[Analyze grammar]

gaccha gaṃge śivasthānaṃ brahmasthānaṃ sarasvati |
atra tiṣṭhatu kamalā sarvaṃsahā mama kṛte || 34 ||
[Analyze grammar]

susādhyā yasya patnī ca suśīlā ca pativratā |
iha svargasukhaṃ tasya dharmo mokṣaḥ paratra ca || 35 ||
[Analyze grammar]

ityuktvā virarāmaiva kṛṣṇastā rurudustadā |
ūcuśca kampitāḥ sāśrunetrā viyogaduḥkhitāḥ || 36 ||
[Analyze grammar]

tisṛṣu nātha yad yogyaṃ prāyaścittaṃ pradehi tat |
prasādaṃ kuru tvasmabhyaṃ śāpāntaśca yathā bhavet || 37 ||
[Analyze grammar]

nadīrūpā vayaṃ gatvā drakṣyāmaste padaṃ kadā |
katikālaṃ sthitistatra prāpsyāmastvāṃ kadā punaḥ || 38 ||
[Analyze grammar]

lakṣmyahaṃ tulasīnāmnī dharmadhvajasutā satī |
vṛkṣarūpā tathā bhūtvā kadā prāpsyāmi te padam || 39 ||
[Analyze grammar]

gaṃgā sarasvatīśāpād gaṃgāśāpātsarasvatī |
śāpamukte kadā syātāṃ kadā vā tvāṃ labhiṣyataḥ || 40 ||
[Analyze grammar]

tasmāt kṣamasva he nātha mā preṣaya sthalāntaram |
ityuktvā kamalā kāntapadaṃ dhṛtvā ruroda ha || 41 ||
[Analyze grammar]

uvāca tāṃ prabhāṃ kṛtvā vakṣasi karuṇākaraḥ |
tisro'pi tvanyarūpaistu bhuvaṃ yāntu yathāvacaḥ || 42 ||
[Analyze grammar]

divyarūpāḥ sadā tvatra tiṣṭhantviti kṛpā mama |
yannimittāni kāryāṇi kartavyāni bhavanti vai || 43 ||
[Analyze grammar]

tāni nirvartya ca tato va āniṣye'tra vai svayam |
padmāvatī saridrūpā tulasīvṛkṣarūpiṇī || 44 ||
[Analyze grammar]

sarasvatī saridrūpā gacchantu bhuvanāntaram |
kaleścatuḥsahasre tu gate varṣe saridvarāḥ || 45 ||
[Analyze grammar]

yuge yuge bhūyo bhūyo madgehe tvāgamiṣyatha |
vipattiḥ sampadāṃ heturduḥkhaṃ sukhasya kāraṇam || 46 ||
[Analyze grammar]

vinā vipattermahimā sampadāṃ jāyate nahi |
pūrve vipat prabhoktavyā tena mūlyaṃ hi sampadām || 47 ||
[Analyze grammar]

pāpināṃ pāpanāśārthaṃ mayaitāḥ saritaḥ kṛtāḥ |
madbhaktānāṃ satāṃ snānād yuṣmatpāpavināśanam || 48 ||
[Analyze grammar]

asaṃkhyatīrthapūtatvaṃ madbhaktasparśadarśanāt |
madbhaktāḥ pṛthivīṃ sarvāṃ pāvayanti padakramaiḥ || 49 ||
[Analyze grammar]

madbhaktā yatra tiṣṭhanti kṣālayanti padāmbujam |
tatsthānaṃ tu mahātīrthaṃ tārakaṃ pāpināṃ bhavet || 50 ||
[Analyze grammar]

strīghno goghnaḥ kṛtaghnaśca brahmaghno gurutalpagaḥ |
vrataghno nāstikaḥ pūto bhavenmadbhaktasevanāt || 51 ||
[Analyze grammar]

viśvāsaghno dharmahantā mithyākalaṃkadastathā |
mitraghno nyāsakartā ca pūto madbhaktadarśanāt || 52 ||
[Analyze grammar]

adīkṣito'saṃskṛtaścā'śuciranyavinindakaḥ |
aniveditabhojyatra pūto madbhaktasevanāt || 53 ||
[Analyze grammar]

mātaraṃ pitaraṃ bhāryāṃ bhrātaraṃ tanayaṃ sutām |
guruṃ kulaṃ ca bhaginīṃ svāśritaṃ bāndhavādikam || 54 ||
[Analyze grammar]

śvaśrūṃ śvaśuraṃ vṛddhāṃśca patnīṃ puṣṇāti naiva yaḥ |
sa bhavet pātakī pūto madbhaktasparśadarśanāt || 55 ||
[Analyze grammar]

devaviprādidhanahṛt vikretā duhitustathā |
rasasāṃkaryakartāraḥ pūtā madbhaktasevanāt || 56 ||
[Analyze grammar]

teṣāṃ saṃgena saritaḥ pūtā bhavantu sarvadā |
teṣāṃ tu pādarajasā pūtā pādodakānmahī || 57 ||
[Analyze grammar]

punanti sarvatīrthāni satāṃ snānā'vagāhanāt |
teṣāṃ sandarśanaṃ sparśaṃ devā vāñcchanti sarvathā || 58 ||
[Analyze grammar]

lābhānāṃ paramo lābho vaiṣṇavānāṃ samāgamaḥ |
na tathā jalatīrthāni na tathā pārthivāḥ surāḥ || 59 ||
[Analyze grammar]

na vā taijasayajñādyā na vai prāṇasamādhayaḥ |
te punanti ciraṃ kāle viṣṇubhaktāḥ kṣaṇādaho || 60 ||
[Analyze grammar]

gurorvaktrād viṣṇumantro yasya karṇe viśed varaḥ |
vedavedāṃgaśāstrajño viṣṇubhakto'tisūttamaḥ || 61 ||
[Analyze grammar]

yasya janmani saṃjāte nārakā mokṣaṇaṃ gatāḥ |
bhavanti sa mahān bhakto viṣṇoḥ sarvottamottamaḥ || 62 ||
[Analyze grammar]

tiryagādiṣu janmasaṃgrahaṇenaiva jantavaḥ |
muktā bhavanti yadyogādviṣṇorbhakto mahottamaḥ || 63 ||
[Analyze grammar]

madbhaktiyukto matpūjāniyukto madguṇānvitaḥ |
madguṇaślāghanīyaśca manniviṣṭaśca manmayaḥ || 64 ||
[Analyze grammar]

madguṇaśrutimātreṇa sānanda pulakāñcitaḥ |
sagadgadaḥ sāśrunetraḥ svātmavismṛtireva ca || 65 ||
[Analyze grammar]

na vāñcchati sukhaṃ muktiṃ sālokyādi catuṣṭayam |
matpādasevanaṃ ye tu vāñcchatyeva divāniśam || 66 ||
[Analyze grammar]

etādṛśāśca me bhaktāḥ santaḥ sādhvyo madarthikāḥ |
pāvayiṣyanti sarito mā śokaṃ kuruta priyāḥ || 67 ||
[Analyze grammar]

yāntu sarvāśca tiṣṭhantu jalavṛkṣādirūpataḥ |
sarasvatī tadā divyā svayaṃ tasthau hareḥ pade || 68 ||
[Analyze grammar]

dvitīyena svarūpeṇa brāhmī jātā sarasvatī |
vāgadhiṣṭhātṛdevī sā vedhaḥpriyā'tra kīrtyate || 69 ||
[Analyze grammar]

atha jalasvarūpeṇa brahmaṇā noditā hi sā |
sarasvatī nadī jātā tīrtharūpā'tipāvanī || 70 ||
[Analyze grammar]

atha gaṃgā'ṇḍakṛcale divyarūpā jalātmikā |
brahmakamaṇḍalusthānā vāmanāṃguṣṭhasaṃspṛśā || 71 ||
[Analyze grammar]

bhagīrathasamānītā śarvajaṭordhvasaṃginī |
samājagāma kalayā sarillokasya pāvanī || 72 ||
[Analyze grammar]

divyarūpā tu yuvatī svayaṃ tasthau hareḥ pade |
padmā ca kalayā padmāvatī jātā śubhā''pagā || 73 ||
[Analyze grammar]

dvitīyena svarūpeṇa lakṣmīrdharmadhvajagṛhe |
putrī jātā tulasītināmnī kanyāsvarūpiṇī || 74 ||
[Analyze grammar]

divyarūpā tu tatraiva lakṣmīrvasati nityaśaḥ |
ityevaṃ kathitaṃ lakṣmi prāgbhavaṃ tava ceṣṭitam || 75 ||
[Analyze grammar]

yā vṛndā sā ramā lakṣmīryā lakṣmīḥ sā ramā ca sā |
yā ramā sā vṛndālakṣmīryā lakṣmīḥ sā ca vṛndikā || 76 ||
[Analyze grammar]

vṛndāvane vṛkṣarūpā'bhavad ramaiva saiva sā |
gaṇeśenā'tha saṃśaptā śaṃkhacūḍapriyā'bhavat || 77 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasahitāyāṃ prathame kṛtayugasantāne tulasāvivāhākhyāne goloke śrīkṛṣṇapatnīnāṃ ratinimittakaparasparaśāpena dvedhā bhūtvā gaṃgāsarasvatīlakṣmīnāṃ saridrūpatā lakṣmyāstulasīrūpatetyādinirūpaṇanāmā dvātriṃśadadhikadviśatatamo'dhyāyaḥ || 332 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 332

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: