Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 330 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tato dūto gatvā śīghraṃ jalaṃdharam |
uvāca vṛndājvalanaṃ śrutvā ruroda vārdhijaḥ || 1 ||
[Analyze grammar]

yena yat kriyate karma tathā tenaiva bhujyate |
mayā tu vañcitā gaurī hariṇā vañcitā vadhūḥ || 2 ||
[Analyze grammar]

svasṛpatiṃ gṛhe naiva sthāpayetsarvathā janaḥ |
dhanadārādikaṃ sarvaṃ sa gṛhṇāti śanaiḥ śanaiḥ || 3 ||
[Analyze grammar]

gṛhe sthitasya jāmāturviśvasennaiva buddhimān |
nūnaṃ tasmai pradatvā ca kanyakāṃ visṛjed budhaḥ || 4 ||
[Analyze grammar]

māyāmāśritya me patnī viṣṇunā vañcitā dhruvam |
kiṃ prayāmi hariṃ jetumathavā haramulbaṇam || 5 ||
[Analyze grammar]

yadi yāmi hariṃ jetuṃ haraḥ pṛṣṭhe haniṣyati |
upasthitaṃ parityajyā'nyā'nugo vai vinaśyati || 6 ||
[Analyze grammar]

ubhau me subalau śatrū jayaḥ sandigdhatāṃ gataḥ |
ardhaḥ parājitaścā'haṃ yā patnī bhasmatāṃ gatā || 7 ||
[Analyze grammar]

tasmāt paśupatiṃ jitvā paścād viṣṇuṃ prayāmi vai |
śaṃbhuṃ jitvā bhaviṣyāmi loke sarveśvareśvaraḥ || 8 ||
[Analyze grammar]

athavā śivanārācairmṛto yāsyāmi tatpadam |
iti vicārya tatraiva yayau yoddhuṃ pinākinā || 9 ||
[Analyze grammar]

raṇe jālaṃdharo'paśyat kabandhacayabhīṣaṇam |
śavaruciramāṃsaughamajjamedo'sthidurgamam || 10 ||
[Analyze grammar]

raṇe vilokayāmāsa vṛṣasthaṃ pārvatīpatim |
bāṇāṃstīkṣṇānatisthūlāṃllohastaṃbhāṃstathā bahūn || 11 ||
[Analyze grammar]

mumoca yudhi durdharṣo varṣanmegha ivāgame |
tato rudreṇa raudraiśca śaraughaistāḍito ruṣā || 12 ||
[Analyze grammar]

rudrabāṇaistadā tasya kavacaṃ bhuvi pātitam |
śarīraṃ kīlitaṃ bāṇaiḥ kiṃśukavarṇatāṃ gataḥ || 13 ||
[Analyze grammar]

rudhiraṃ bahu susrāva jālaṃdharaśarīrataḥ |
devāstu sabalā jātā dānavāstu cakampire || 14 ||
[Analyze grammar]

harastīkṣṇaśareṇāśu vivyādha hṛdi sindhujam |
papāta śarabhinnāṃgo mūrchitaḥ sindhujo'bhavat || 15 ||
[Analyze grammar]

tāvad rudreṇa nārācairhatā jālaṃdharī camūḥ |
jalaṃdharastu manasā śukraṃ sasmāra cātyati || 16 ||
[Analyze grammar]

sa tu kṛtyāvaśe cādrigahvare paratantrakaḥ |
āgantuṃ nāśakattatra raṇo yatra pravartate || 17 ||
[Analyze grammar]

jalaṃdharaḥ śanairmūrchāṃ parityajyotthito'bhavat |
śīghraṃ māyāmayīṃ gaurīṃ vidadhe tādṛśīṃ śubhām || 18 ||
[Analyze grammar]

rathopari gatāṃ baddhāṃ sā''krandāṃ pārvatīṃ śivaḥ |
niśuṃbhaśuṃbhadaityaiśca vadhyamānāṃ dadarśa ha || 19 ||
[Analyze grammar]

gaurīṃ tathāvidhāṃ dṛṣṭvā śivo'tyudvignamānasaḥ |
śithilāṃgo viṣaṇṇātmā hyavāṅmukhastadā'bhavat || 20 ||
[Analyze grammar]

tato jaṃladharo vegāt tribhirvivyādha sāyakaiḥ |
āpuṃkhamagnaistaṃ rudraṃ śirasyurasi codare || 21 ||
[Analyze grammar]

tataḥ paramasaṃkruddho rudro raudravapurdharaḥ |
pralayānalavad ghoro babhūva śaṃkarastadā || 22 ||
[Analyze grammar]

tāvacchuṃbho rathāttāṃ tu vyomni māyikapārvatīm |
nītvā mumoca śūlāgre śūlopari papāta sā || 23 ||
[Analyze grammar]

rudatī śaṃkarasyā'gre śūlaviddhā mamāra sā |
māyāgaurīṃ mṛtāṃ dṛṣṭvā śokamohapluto haraḥ || 24 ||
[Analyze grammar]

śaśāpa śuṃbhapramukhān gaurī yuṣmān haniṣyati |
caṇḍī bhūtvā ca tān sarvān jaghāna samarāṃgaṇe || 25 ||
[Analyze grammar]

brahmā tatra samāgatyovāca śrīśaṃkaraṃ tadā |
jālaṃdhareṇa racitā māyeyaṃ pārvatī hara || 26 ||
[Analyze grammar]

satyā tu pārvatī mayā viṣṇunā cāpi rakṣitā |
kamalasyā''ntare kośe tiṣṭhati sūkṣmatāṃ gatā || 27 ||
[Analyze grammar]

yudhyasya vairinivahaṃ jahi māyāṃ tu pārvatīm |
matveti brahmaṇo vākyaṃ mahāvijño maheśvaraḥ || 28 ||
[Analyze grammar]

jñātvā tāṃ dānavīṃ māyāṃ mumoca mahatīṃ śilām |
babhañja kapaṭāṃ mūrtiṃ cūrṇāṃ cakāra tatkṣaṇam || 29 ||
[Analyze grammar]

atha māyāparityaktaṃ śarvamālokya sindhujaḥ |
anyadāviścakārā''śu bhṛśaṃ māyāmahābalam || 30 ||
[Analyze grammar]

jālaṃdharo'yutabhujo babhūvāśmadrumāyudhaḥ |
rurodha samare śaṃbhuṃ kruddho'straśastravān muhuḥ || 31 ||
[Analyze grammar]

uvāca balavadvākyaṃ tiraskurvan haraṃ tadā |
paśya śaṃkara kīdṛṅame balaṃ jānāsi naiva kim || 32 ||
[Analyze grammar]

ko maheśvara madbāṇairabhedyo bhuvanatraye |
bālabhāvena viṣṇustu viṣṇurgṛhe'bhirakṣitaḥ || 33 ||
[Analyze grammar]

tapasā ca svayaṃ brahmā toṣito varadānadaḥ |
indrāgniyamavitteśā vāyuvārīśvarādayaḥ || 34 ||
[Analyze grammar]

madadhīnīkṛtāḥ sarve vāhānyāhṛtavānaham |
parvatā dharṣitāḥ sarve niruddhā līlayā''pagāḥ || 35 ||
[Analyze grammar]

divaukaso vai vijitāḥ subaddhaṃ vaḍavāmukham |
airāvatādayaḥ kṣiptāḥ kṣiptaścendro rathā'nvitaḥ || 36 ||
[Analyze grammar]

garuḍo'pi mayā baddho devyo nītā gṛhaṃ mama |
māṃ na jānāsi rudra tvaṃ trailokyajayakāriṇam || 37 ||
[Analyze grammar]

iti śrutvā vijahāsa mahādevaḥ punaḥ punaḥ |
jalaṃdharo jaghānāśu hasantaṃ viśikhaiḥ śivam || 38 ||
[Analyze grammar]

tataḥ śūlena nihato rudreṇorasi dānavaḥ |
dānavasya mukhāttatra niḥsasāra jvaraḥ paraḥ || 39 ||
[Analyze grammar]

siṃhamukho narākāro jambho'bhyadhāvadīśvaram |
īśo huṃkāramakarot tatra śarabha ābabhau || 40 ||
[Analyze grammar]

śarabheṇa hataḥ siṃho dānavo vṛṣabhaṃ tadā |
balātpucche gṛhītvā ca bhrāmayāmāsa bhūtale || 41 ||
[Analyze grammar]

tatastriśūlamatyugraṃ mumoca girijāpatiḥ |
hastenādāya daityastaṃ samadhāvaddharaṃ prati || 42 ||
[Analyze grammar]

tato'yutabhujo daityo babandha samare śivam |
śivaḥ svasya kṛpāṇena ciccheda karakānanam || 42 ||
[Analyze grammar]

chinnahasto'pi yuyudhe tadā tuṣṭo maheśvaraḥ |
uvāca varadānārthaṃ daityo vavre harāttadā || 44 ||
[Analyze grammar]

śīghraṃ prayaccha me siddhiṃ mahyaṃ dehyātmanaḥ padam |
tathāstviti haraḥ prāha jagrāhānalapūritam || 45 ||
[Analyze grammar]

cakraṃ sudarśanaṃ sūryakoṭitulyaparākramam |
jalaṃdharavināśāya cikṣepa bhagavān haraḥ || 46 ||
[Analyze grammar]

jahāra tacchiro vegānmahadāyatalocanam |
dvidhā papāta taddeho hyaṃjanādririvācalaḥ || 47 ||
[Analyze grammar]

tasya kaṇṭhāt samudbhūtā daityāḥ śatasahasraśaḥ |
te hatāstena cakreṇa jālaṃdharasamā yudhi || 48 ||
[Analyze grammar]

jālaṃdharakabandhaṃ tannanarta rudhirāruṇam |
medasā sindhuputrasya pūritā sakalā mahī || 49 ||
[Analyze grammar]

tasya raudreṇa raktena sampūrṇamabhavajjagat |
śoṇitaṃ yatra śuṣkaṃ tajjātaṃ vai śoṇitaṃ puram || 50 ||
[Analyze grammar]

atha māṃsacayān brāhmī māheśvarī ca vaiṣṇavī |
vārāhī caiva māhendrī kaumārī ceti yāśca yāḥ || 51 ||
[Analyze grammar]

yoginyastā sarvadikṣu nītvā'kurvan vināśitān |
tasya dehādbahiryātaṃ tejo lilye hare tadā || 52 ||
[Analyze grammar]

yoginīnāṃ gaṇā jālaṃdharasyā'danti māṃsakam |
pibantyasṛk tenādyāpi nottiṣṭhati raṇe hataḥ || 53 ||
[Analyze grammar]

jalaṃdharaṃ hataṃ dṛṣṭvā surāḥ prasannatāṃ gatāḥ |
abhūvan sādhuvādāṃśca devasiddhamunīśvarāḥ || 54 ||
[Analyze grammar]

puṣpavṛṣṭiṃ prakurvāṇāḥ śivakīrtiṃ jaguḥ śubhām |
devaśca nanṛtuḥ paryo'psarobhiścābhipūjitāḥ || 55 ||
[Analyze grammar]

praseduśca diśaḥ sarvā vibandhanāḥ surādayaḥ |
sūryacandrajaleśādyā nirmuktāstasya bandhanāt || 56 ||
[Analyze grammar]

viṣṇunā ca hareṇāpi brahmaṇā'dhikṛtāḥ punaḥ |
teṣāṃ ratnāni tebhyaśca pradattāni sureśvaraiḥ || 57 ||
[Analyze grammar]

kṛtyābhiḥ śukra utsṛṣṭo yayau sthānaṃ svakaṃ punaḥ |
devarājyamabhūd daityanāśordhvaṃ ca pratisthalam || 58 ||
[Analyze grammar]

bubhujuryajñabhāgāṃśca devā lokeśatāṃ gatāḥ |
devyaścānye surāścāpi svasvasthānaṃ sukhaṃ sthitāḥ || 59 ||
[Analyze grammar]

droṇācalaṃ samudrāśca bahirānīya jīvanīm |
oṣadhiṃ prāpya devānāṃ gururbṛhaspatistadā || 60 ||
[Analyze grammar]

yatra vai pramathāḥ śaṃbhugaṇā naṣṭā yudhi sthale |
tatra prayojayāmāsā'sthimāṃsaśavaprabhṛtau || 61 ||
[Analyze grammar]

sarve rudragaṇā yuddhe hatāste jīvitāḥ punaḥ |
niravaśeṣataḥ sarve kailāsaṃ prayayuḥ sukham || 62 ||
[Analyze grammar]

parvato'pi yathā''sītprāk tatsthale lokahetave |
sthāpito viṣṇuvāhena kāle yogyaṃ prajāyate || 63 ||
[Analyze grammar]

sarvo'pi bhuṃkte svaṃ karma lakṣmi tad viddhyasaṃśayam |
yāvad deho'sti karmāṇi sukhaduḥkhādi vartate || 64 ||
[Analyze grammar]

itihāsamimaṃ śrutvā na duḥkhaiḥ paribhūyate |
kleśā dūre bhavantyasya jātā api punaḥ punaḥ || 65 ||
[Analyze grammar]

yādṛśo yasya saṃyogo bandhanaṃ cāpi tādṛśam |
vṛndāyāṃ kṛtayogena viṣṇoścāpi subandhanam || 66 ||
[Analyze grammar]

lokarītyā'bhavat sarvaṃ śṛṇu lakṣmi tataḥ punaḥ |
vṛndayā mohito viṣṇurvṛndāyāḥ prāptaye punaḥ || 67 ||
[Analyze grammar]

vṛndāmṛtisthalaṃ naivā'tyajaddevādibodhitaḥ |
vṛndāpi taṃ dhyāyamānā satī jātā hyataḥ khalu || 68 ||
[Analyze grammar]

viṣṇuṃ vāñchati tatraiva punarvṛndāvane punaḥ |
sūkṣmarūpeṇa viṣṇorvai śarīrāttu bahirbahiḥ || 69 ||
[Analyze grammar]

prākaṭyaṃ yāti vijane punarviṣṇau vilīyate |
viṣṇoḥ śaktistrividhā yā gaurī lakṣmīḥ ramā tathā || 70 ||
[Analyze grammar]

dṛśyā'dṛśyasvarūpiṇyo vartante yā harau sadā |
tābhirdṛṣṭā haristatra vṛndayā cāti mohitaḥ || 71 ||
[Analyze grammar]

vṛndā cāpi patidhvaṃse patyantaraṃ samicchati |
viṣṇunāṃgīkṛtā ceyaṃ viṣṇumādātumicchati || 72 ||
[Analyze grammar]

nirjane sā samūrtā vai bhūtvā viṣṇuṃ prasevate |
viṣṇuṃ prāha tvayā yasmādaṃgīkṛtā'smi sarvathā || 73 ||
[Analyze grammar]

tasmād gṛhāṇa hastaṃ me vivāhavidhinā prabho |
pūrvaṃ golokadhāmasthā paścājjalaṃdharapriyā || 74 ||
[Analyze grammar]

punastvayā kṛtā naijā tasmād vaha nijāṃ tu mām |
viṣṇuḥ prāha bhava kedārasya putrī vahāmi tām || 75 ||
[Analyze grammar]

tadvai vilokitaṃ dṛṣṭaṃ gauryā lakṣmyā ramākhyayā |
tatastābhiśca śaktibhirdattāni tatra vai tadā || 76 ||
[Analyze grammar]

bījāni devatābhyaśca kṣiptāni tatsthale ca taiḥ |
kṣiptebhyastatra bījebhyo vṛkṣāstrayo'bhavan śubhāḥ || 77 ||
[Analyze grammar]

dhātrī ca mālatī caiva tulasī ceti te trayaḥ |
gauryaṃśā sā smṛtā dhātrī lakṣmyaṃśā mālatī smṛtā || 78 ||
[Analyze grammar]

ramā vṛndā tu tulasī samabhūd vṛkṣarūpiṇī |
tāśca nāryo'bhavaṃstatra divyarūpadharā api || 79 ||
[Analyze grammar]

sustrīrūpivanaspatī ndṛṣṭvā viṣṇuḥ praharṣitaḥ |
viṣṇuṃ dṛṣṭvā ca tulasī vṛndā'pyatipraharṣitā || 80 ||
[Analyze grammar]

evaṃ parasparaṃ sā sa rāgeṇaiva vyalokayat |
taṃ viṣṇuṃ tulasī dhātrī rāgeṇaiva vyalokayat || 81 ||
[Analyze grammar]

tvayā lakṣmyā tadā bījamīrṣyayaiva samarpitam |
tasmāttadudbhavā nārī viṣṇāvīrṣyāyutā'bhavat || 82 ||
[Analyze grammar]

ataḥ barbarītyākhyāmavāpa cātigarhitām |
dhātrītulasyau tadrāgād viṣṇuprītiprade sadā || 83 ||
[Analyze grammar]

abhavatāṃ ca te nītvā viṣṇurvaikuṇṭhamāptavān |
tatraiva te vivāhyaiva viṣṇurvṛndāyuto'bhavat || 84 ||
[Analyze grammar]

kedārasya sutā bhūtvā vṛndā viṣṇumavāpa ha |
vṛndayā grathitā tatra vane mālā manoharā || 85 ||
[Analyze grammar]

mandārapārijātānāṃ puṣpāṇāṃ varavarṇinī |
devyo devāḥ samāyātā śubhe vṛndāvane sthale || 86 ||
[Analyze grammar]

maṇḍapaṃ kārayitvā ca yajñakuṇḍaṃ vidhāya ca |
vahniṃ prajvālya tatraiva homaṃ kṛtvā vidhānataḥ || 87 ||
[Analyze grammar]

dehaśuddhiṃ tulasyāśca kārayitvā ca maṇḍanam |
vastrābharaṇabhūṣādi sugandhasnānamaṃgalam || 88 ||
[Analyze grammar]

kārayitvā tu tulasīṃ bhojayāmāsa bhāvataḥ |
viṣṇuṃ śṛṃgārayitvā ca brahmādyā devakoṭayaḥ || 89 ||
[Analyze grammar]

yānavāhanayuktāśca devībhiranuyāyinaḥ |
sagāyakagaṇayuktāḥ savāditraninādanāḥ || 90 ||
[Analyze grammar]

sadivyavāhanāḥ sarve yātā gauryā gṛhaṃ tu te |
gaurīlakṣmīramādyāśca viṣṇuṃ pupūjurādarāt || 91 ||
[Analyze grammar]

lokācāraṃ vidhāyaiva maṇḍapā'ntarnyaveśayan |
tatrānīya navāṃ vṛndāṃ kanyakāṃ yuvatīṃ tu tāḥ || 92 ||
[Analyze grammar]

homaṃ prakārayitvaiva pradakṣiṇaṃ vidhāpya ca |
analaṃ taṃ namaskṛtya bṛhaspatistayordvayoḥ || 93 ||
[Analyze grammar]

kare karaṃ pradatvaiva varamālāṃ nidhāpya ca |
vṛndādānaṃ kṛtavāṃśca tadā gauryādyanujñayā || 94 ||
[Analyze grammar]

jayaśabdāśca devānāṃ devīnāṃ gītamaṃgalam |
puṣpavṛṣṭivṛddhivāco jātāstatrobhayoḥ kṛte || 95 ||
[Analyze grammar]

yautakāni bhojanāni pradattāni tataśca te |
vṛndāvanād yayuḥ sarve svasvadeśaṃ surādayaḥ || 96 ||
[Analyze grammar]

svargyaṃ pāpaharaṃ puṇyaṃ śokamohavināśanam |
ākhyānametadanaghaṃ śrutvā sajjanahṛtpriyam || 97 ||
[Analyze grammar]

brāhmaṇo jñānamāpnoti kṣatriyo rājyavān bhavet |
vaiśyastu sampadā yuktaḥ śrutvā śūdraḥ sukhī bhavet || 98 ||
[Analyze grammar]

hiraṇyatilavastrādyairdhenubhūmipradānakaiḥ |
santoṣayed vācakaṃ tu tasmiṃstuṣṭe phalaṃ bhavet || 99 ||
[Analyze grammar]

devatāśca prasīdeyurarcite vācake gurau |
annadānaṃ pradāyā'tha brāhmaṇādīn prapūjayet || 100 ||
[Analyze grammar]

jāyate vijayī nityaṃ putrapautrasamṛddhimān |
iti vyājena te lakṣmi tulasyutpattikāraṇam || 101 ||
[Analyze grammar]

prakathitaṃ ca tatchrutvā labhate puṇyamuttamam |
svagṛhe ropitā cāpi tulasī pāpanāśinī || 101 ||
[Analyze grammar]

darśanād brahmahatyādi naśyati nātra saṃśayaḥ |
vaiśākhe kārtike māghe tulasīṃ bahu pūjayet || 102 ||
[Analyze grammar]

tulasyā pūjayed viṣṇuṃ sahasramañjarīstathā |
arpayed viṣṇave prātaḥ koṭiyajñaphalaṃ bhavet || 104 ||
[Analyze grammar]

yatra vṛndā ca haritā tulasī śyāmalaprabhā |
jātā vṛndāvane tatra viṣṇuścātīva mohitaḥ || 105 ||
[Analyze grammar]

vāsaṃ cakāra mohaṃ ca naiva tatyāja keśavaḥ |
tadā tasyā''tmanastisraḥ śaktayaḥ prakaṭīkṛtāḥ || 106 ||
[Analyze grammar]

mahādbhutaiḥ svatejobhirbhāsayanti digambaram |
tābhirbījāni tatraiva nyastāni svāṃśatastadā || 107 ||
[Analyze grammar]

vṛndāvane tadā dhātrī mālatī tulasī tathā |
abhavan vṛkṣarūpiṇyastā dṛṣṭvā tatra keśavaḥ || 108 ||
[Analyze grammar]

mumoha tasmiṃstulasī dhātrī ca rāgamāpatuḥ |
dhātrī tulasyau tadrāgāt tasya prītipade sadā || 109 ||
[Analyze grammar]

tato viṣṇuśca te nītvā vaikuṇṭhamagamat punaḥ |
lakṣmīścerṣyākarī tatra barbarīti viyojitā || 110 ||
[Analyze grammar]

ya idaṃ hi paṭhennityaṃ pāṭhayecchṛṇuyāttathā |
sadgatiḥ svargavāsaśca mokṣastasya tathā bhavet || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne jālaṃdharavṛndākhyāne jālaṃdhareṇa māyayā kapaṭagaurīnāśadarśanaṃ māyayā yuddhaṃ śaṃkaracakradvārā jālaṃdharanāśaḥ vṛndāyā viṣṇuto varaṇayāñcā vṛndāyāḥ kedārarājaputrītvaṃ viṣṇunā tulasīvivāhaḥ vṛndāvane gaurīlakṣmīramāṃśā |
dhātrīmālatīvṛndāvṛkṣarūpāḥ lakṣmyā barbarītvaṃ cetyādinirūpaṇanāmā triṃśatyadhikatriśatatamo'dhyāyaḥ || 330 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 330

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: