Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 328 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
kṛtyāyonau nihitasya śukrācāryasya vai tataḥ |
kimabhūt tatra yuddhaṃ ca kīdṛśaṃ ceti me vada || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
yāvajjālaṃdharanāśo bhavet tāvattu kṛtyayā |
svayonau marditaḥ śukro nirgantuṃ nā'śakat tadā || 2 ||
[Analyze grammar]

yogamantrabalenāyaṃ mumurṣurapi saṃyamāt |
kathaṃcijjīvanaṃ dhṛtvā prasuptastatra mūrchitaḥ || 3 ||
[Analyze grammar]

jālaṃdhare vinaṣṭe ca kṛtyayā mūtrito bahiḥ |
mūrchitaścirakālānte jāgaraṃ sa ca labdhavān || 4 ||
[Analyze grammar]

atha prāsaṃgikaṃ yuddhaṃ śṛṇu lakṣmi parasparam |
dvandvātmakaṃ tato jātaṃ mahatormahatorati || 5 ||
[Analyze grammar]

abhyadhāvata nandyākhyaṃ kālanemirmahāsuraḥ |
śuṃbho lambodaraṃ cāpi niśuṃbhastu ṣaḍānanam || 6 ||
[Analyze grammar]

niśuṃbhaḥ pañcabhirbāṇairvivyādha śikhinaṃ hṛdi |
kārtikeyastato bāṇaiḥ pañcabhistvatisūlbaṇaiḥ || 7 ||
[Analyze grammar]

vivyādha vājinastasya sārathiṃ dhvajameva ca |
śareṇaikena tīkṣṇena niśuṃbhaṃ prajaghāna ha || 8 ||
[Analyze grammar]

jagarja ca niśuṃbho'pi garjantaṃ tu ṣaḍānanam |
jaghāna bahubhirbāṇaivivyādha varma dhāritam || 9 ||
[Analyze grammar]

kārtikeyastadā kraddhaḥ śaktiṃ jagrāha pāṇinā |
prasahya balavān vegāt prāhiṇot prāṇaghātinīm || 10 ||
[Analyze grammar]

niśuṃbho'pi samayajñaḥ svaśaktyā tāṃ vyapātayat |
tāvat skando dvitīyāṃ tāṃ tadā prāṇāntakāriṇīm || 11 ||
[Analyze grammar]

prāhiṇīdativegāt sā hṛllagnā tamapātayat |
atha nandīśvarastatra kālānemiṃ mahāsuram || 12 ||
[Analyze grammar]

avidhyata śaraistīkṣṇaiḥ pañcabhiḥ saptabhistathā |
caturbhiśca hayān dvābhyāṃ ketuṃ caikena sārathim || 13 ||
[Analyze grammar]

kālanemistato bāṇairdhanuściccheda nandinaḥ |
śilīmukhaistathā nandīśvaraṃ vivyādha mastake || 14 ||
[Analyze grammar]

nandīśo'pi triśūlena jaghāna hṛdi kālakam |
kālako hatasarvasvaḥ śūlabhinnahṛdantaraḥ || 15 ||
[Analyze grammar]

utpāṭya śikharaṃ cādrernandinaṃ samatāḍayat |
nandiḥ śaktiṃ samādāya jaghāna kālavakṣasi || 16 ||
[Analyze grammar]

kālaḥ papāta mūrchāyāṃ hastapādau prasārya vai |
atha hastyānanaḥ śubha vivyādha hṛdi patriṇā || 17 ||
[Analyze grammar]

aśvān vivyādhā'ṣṭabhiścaikena vivyādha sārathim |
śubhastadātivegādvai bāṇenaikena mūṣakam || 18 ||
[Analyze grammar]

vivyādha mastake cūcū kṛtvā hyālurapāsarat |
gaṇeśastaṃ parityajya padātirgaṇanāyakaḥ || 19 ||
[Analyze grammar]

śaktyā vivyādha śubha ca pṛthvyāmapātayat tadā |
atha mūrchā vihāyaiva kālanemirniśubhakaḥ || 20 ||
[Analyze grammar]

ubhau gaṇeśaṃ hantu 3 samājagmaturulbaṇau |
gṛhītvā pātayāmāsatuśca vivyadhatuḥ śaraiḥ || 21 ||
[Analyze grammar]

taṃ pīḍitamavālokya vīrabhadro'bhyadhāvata |
jagrāha dvau kukṣayośca mardayāmāsa vai muhuḥ || 22 ||
[Analyze grammar]

prakṣiptau pṛthvyāṃ tau dvau mṛtaprāyau mahāsurau |
kūṣmāṇḍā bhairavāstāvat pretā bhūtāḥ piśācakāḥ || 23 ||
[Analyze grammar]

vināyakāśca vetālā vīrāḥ pakṣāśca rākṣasāḥ |
yoginyaḥ kṛtyakā ḍākinyaśca sainyāni saṃyayuḥ || 24 ||
[Analyze grammar]

tataḥ kilakilāśabdaḥ siṃhanādāḥ saghargharāḥ |
ḍamarūjapraṇādāścā'kampayan pṛthivīṃ tadā || 25 ||
[Analyze grammar]

bhakṣayanti dānavāṃśca mārayanti triśūlakaiḥ |
chedayanti galāṃsteṣāṃ mardayanti mahāsurān || 26 ||
[Analyze grammar]

jaghnurdaityāndānavāṃśca śikharaiḥ parvatopamaiḥ |
hastibhirvājibhiścaiva rathaiḥ śastrīkṛtaistadā || 27 ||
[Analyze grammar]

dānavaiścāpi daityaiśca śastrīkṛtairjaḍā'jaḍaiḥ |
padbhyāṃ padbhyāṃ pragṛhyaiva tāḍayanti sma tāṃśca taiḥ || 28 ||
[Analyze grammar]

evaṃ bhūtādisenābhiḥ kṛtaṃ vai kadanaṃ mahat |
ye yoddhāro'bhavandaityādayaste śastratāṃ gatāḥ || 22 ||
[Analyze grammar]

taireva śastratāṃ prāptairnaṣṭāḥ svasainyapuṃgavāḥ |
yatra bhūtā rākṣasāśca vetālāśca vināyakāḥ || 30 ||
[Analyze grammar]

yoddhārastatra kiṃkiṃ na saṃbhāvyate ghaṭā'ghaṭam |
jalaṃdharasya tatsainyaṃ chinnaṃ bhinnaṃ vināśitam || 31 ||
[Analyze grammar]

marditaṃ nāśitaṃ cāpi cūrṇitaṃ śakalīkṛtam |
nā'vaśiṣṭo yadā tatra dṛśyate'suradānavaḥ || 32 ||
[Analyze grammar]

tadā'tikhedamāpannaścāśrūṇi vyāsṛjanmuhuḥ |
jalaṃdharo mahāvīraḥ śukranāśātiśokavān || 33 ||
[Analyze grammar]

ujjīvakasya nāśena sarvaṃ naṣṭaṃ mamādya vai |
mayāpi cātra martavyaṃ kṛtvā yuddhaparākramam || 34 ||
[Analyze grammar]

iti niścitya sahasā kṛtyāṃ jagrāha pādayoḥ |
vidāraṇāya tāvatsā'muñcacchukraṃ svamūtragam || 35 ||
[Analyze grammar]

rathe nikṣipya sa tatra viśaśrāma kṣaṇaṃ yadā |
tāvacchukraḥ samavāpa saṃjñāṃ tato'tha vidyayā || 36 ||
[Analyze grammar]

saṃjīvinyā punardaityānutthāpayan jagarja ca |
tāvadvai vīrabhadrastaṃ śukrācāryaṃ jalaṃdharam || 37 ||
[Analyze grammar]

rathaṃ sarvaṃ samānīya gahvaraṃ praviveśa ha |
śukrācāryaṃ tu kṛtyābhyo datvā nītvā jalaṃdharam || 38 ||
[Analyze grammar]

ānīnāya harasyāgre vīrabhadro jagarja ha |
tāvajjalaṃdharo rūpāṇyanekāni vidhāya tu || 39 ||
[Analyze grammar]

mūlarūpeṇa tatsthānādapāsaranmṛterbhiyā |
bhūtapretapiśācaiśca kūṣmāṇḍairgaṇanāyakaiḥ || 40 ||
[Analyze grammar]

chinnā bhinnā hatā daityā ye tu śukreṇa jīvitāḥ |
pravidhvastāṃ tataḥ senāṃ dṛṣṭvā jalaṃdharastadā || 41 ||
[Analyze grammar]

rathenā'tipatākena gaṇānabhiyayau punaḥ |
meghavadbāṇavṛṣṭiṃ sa mumoca śivasainyake || 42 ||
[Analyze grammar]

jalaṃdharaśarameghaiśchannaṃ vyomā'bhavattadā |
śailādiḥ pañcabhirviddho gaṇeśaḥ pañcasāyakaiḥ || 43 ||
[Analyze grammar]

vīrabhadraśca viṃśatyā kārtikeyastu saptabhiḥ |
viddhastena tu daityena kārtikeyo'pi satvaram || 44 ||
[Analyze grammar]

śaktyā vivyādha taṃ vīraṃ pātayāmāsa bhūtale |
jalaṃdharastataḥ kṣaṇāt samutthāya ruṣā jvalan || 45 ||
[Analyze grammar]

gadayā tāḍayāmāsa kārtikeyamapothayat |
vīrabhadrastadā śaktyā pothayāmāsa vārdhijam || 46 ||
[Analyze grammar]

jalaṃdharaḥ samutthāya pupluve parighāyudhaḥ |
abhidhāvandrutaṃ gatvā vīrabhadraṃ jaghāna saḥ || 47 ||
[Analyze grammar]

vīrabhadraḥ papātorvyāṃ jalaṃdharo jagarja ha |
kolāhalo mahānāsīt bhūtānāṃ rudrasannidhau || 48 ||
[Analyze grammar]

śrutvā raudro mahārudro'bhyagāt saṃgrāmamāhasan |
daityā hi bhīṣaṇaṃ rudraṃ dṛṣṭvā sarve vidudruvuḥ || 49 ||
[Analyze grammar]

jalaṃdharastadā daityo mṛtyarthaṃ kṛtaniścayaḥ |
abhyadhāvat sa caṇḍīśaṃ muñcan bāṇān sahasraśaḥ || 50 ||
[Analyze grammar]

ye tu śukreṇa punarujjīvitā daityapuṃgavāḥ |
hatā'vaśeṣāste cānye'bhyadhāvan śaṃkaraṃ prati || 51 ||
[Analyze grammar]

śuṃbhaniśuṃbhaghasmarakālanemibalāhakāḥ |
pracaṇḍakhaḍgaromāṇau roṣātsaṃdṛṣṭadacchadāḥ || 52 ||
[Analyze grammar]

bāṇaiḥ saṃchodayāmāsū rudraṃ rudragaṇāṃśca te |
bāṇāndhakārasaṃchannamabhavadvyoma sarvataḥ || 53 ||
[Analyze grammar]

harastajjālamācchidya bāṇairāvavṛte nabhaḥ |
khaḍgaromaśiraḥ kāyādacchinacchaṃkarastadā || 54 ||
[Analyze grammar]

balāhakaṃ mārayitvā ghasmaraṃ cāpyamārayat |
mahāvīraṃ pracaṇḍaṃ ca cakarta triśikhena saḥ || 55 ||
[Analyze grammar]

evaṃ vai bahavastatra hatāḥ punarna cotthitāḥ |
jaladharaṃ mahāśaktiṃ prāhiṇocchaṃkaraḥ svayam || 56 ||
[Analyze grammar]

sa rūpāntaramāsthāya vyalīyatā'mbare kṣaṇam |
śaktiḥ sā niṣphalā pṛthvyāmanyāndaityān vyapothayat || 57 ||
[Analyze grammar]

tadā śeṣā mahādaityā bhayāt pradudruvuḥ raṇāt |
jalaṃdharastu tānvīkṣya provāca dhigvadan punaḥ || 58 ||
[Analyze grammar]

kiṃ yuṣmābhirmātṛdugdhapānakṛdbhiḥ palāyitaiḥ |
pṛṣṭhataśca hataiḥ kiṃ vai svargo mokṣo na vā''pyate || 59 ||
[Analyze grammar]

raṇamṛtyuḥ praśūrāṇāṃ svargado mokṣado'pi ca |
ābhimukhye'stu nidhanaṃ śastrairamṛtadāyakaiḥ || 60 ||
[Analyze grammar]

mā vaimukhye mṛtyurastu yo dadennārakīṃ gatim |
sūryasya maṇḍalaṃ bhittvā yāyād raṇī paraṃ padam || 61 ||
[Analyze grammar]

parivrāṭ sa mahāyogī yo raṇe sammukhe hataḥ |
anivāryasya vai mṛtyorbhayaṃ kāryaṃ na vai budhaiḥ || 62 ||
[Analyze grammar]

utpattyā saha dehasya mṛtyurlagno'sti vai dhruvaḥ |
tanmṛtyorbhayamutsṛtya yudhyadhvaṃ samare'surāḥ || 63 ||
[Analyze grammar]

ityuktvā api daityāste bhītā vai śaṃkarāttadā |
nā''yayūraṇasaṃgrāme cukrodhāti jalaṃdharaḥ || 64 ||
[Analyze grammar]

provāca śaṃkaraṃ yatte balaṃ tad darśayātra mām |
ityuktvā bāṇasaptapyā jaghāna janakaṃ haram || 65 ||
[Analyze grammar]

tānaprāptān mahādevo cicched niśitaiḥ śaraiḥ |
athā'bhyadhāvajjaladhṛggadāṃ cikṣepa śaṃkare || 66 ||
[Analyze grammar]

śivaḥ śaktyā tu tāṃ dvedhā hyakarod vyomamārgagām |
tato daityo haraṃ muṣṭyā hantumabhyudyayau tadā || 67 ||
[Analyze grammar]

śaṃkareṇa triśūlena yojane sa vipothitaḥ |
atha jalaṃdharo matvā rudraṃ bahubalāśrayam || 68 ||
[Analyze grammar]

māyāṃ sasarja gandharvā'psarasāṃ rudramohinīm |
āvirbhūya ca gandharvā jaguḥ śrutimanoharam || 69 ||
[Analyze grammar]

apsaraso nanṛtuśca miṣṭasvarapragītibhiḥ |
tālaveṇumṛdaṃgāṃśca vādayanti sma cāparāḥ || 70 ||
[Analyze grammar]

tatra śaṃbhostathā tasya gaṇānāṃ mohamāsa ha |
yuddhaṃ vismṛtya śuśruvustallīnāḥ śaṃbhuśāṃkarāḥ || 71 ||
[Analyze grammar]

daityo līnān vīkṣya śuṃbhādīnavasthāpya tadraṇe |
kāmavyāpto jagāmāśu yatra gaurī gṛhe'bhavat || 72 ||
[Analyze grammar]

daśahastaśca pañcāsyastrinetraśca jaṭādharaḥ |
rudrākṣavāsukiśūlacarmā'mbarādibhūṣitaḥ || 73 ||
[Analyze grammar]

āsuryā māyayā rudro bhūtvā gṛhāntaraṃ yayau |
āyāntaṃ rudramālokya pārvatī bhavavallabhā || 74 ||
[Analyze grammar]

suratecchuṃ ca taṃ jñātvā gṛhe paryaṃkagā'bhavat |
sūryacandrāgnikanakavidyudvat sūjjvalāṃ satīm || 76 ||
[Analyze grammar]

yāvad dadarśa tāvatsa vīryaṃ srāvitavān jaḍaḥ |
pārvatī tādṛśaṃ vīkṣya vicārayati cāntare || 76 ||
[Analyze grammar]

nāyaṃ vai spṛṣṭavān māṃ tu na vā paryaṃkamāgataḥ |
na māṃ dadarśa nagnāṃ vā kathaṃ vīryamamuñcata || 77 ||
[Analyze grammar]

tasmānnāyaṃ mahādevaḥ kintvanyo dānavo bhavet |
stanyabindulavo jātaḥ kiṃ vā'yaṃ śāṃkaro bhavet || 78 ||
[Analyze grammar]

iti vicārya sahasrā bhītevā'dṛśyatāṃ gatā |
tāmadṛṣṭvā naṣṭavīryo'gād yoddhuṃ śaṃbhunā saha || 79 ||
[Analyze grammar]

pārvatyapi mahāviṣṇuṃ sasmāra manasā muhuḥ |
kṛṣṇastatra samāyātaḥ pārvatyuvāca keśavam || 80 ||
[Analyze grammar]

viṣṇo jalaṃdharo rudro bhūtvā''yāto'tra madgṛhe |
kāmāturo vañcayituṃ tat kiṃ na viditaṃ tava || 81 ||
[Analyze grammar]

viṣṇuḥ prāha viditaṃ me kuryāmājñāpayā'tra tat |
pārvatī prāha lakṣmīśa tādṛśāya tu tādṛśam || 82 ||
[Analyze grammar]

tenaiva darśitaṃ kṛtyaṃ kuru tasmin tathaiva hi |
vṛndāsatītvadharmaṃ tvaṃ vināśaya madājñayā || 83 ||
[Analyze grammar]

anyathā sa mahādaityo mariṣyati na tadbalāt |
pātivratyaṃ mahāndharmaḥ rakṣākṛnmokṣadastathā || 84 ||
[Analyze grammar]

goloke sā tathaivāsīt tadbhoge tvaṃ na doṣabhāg |
sarve jīvāstava patnyaḥ kimatra tvatkṛte prabho || 85 ||
[Analyze grammar]

iti lakṣmi svayaṃ viṣṇuḥ śrutvā haraṃ nivedya ca |
jalaṃdharavināśārthaṃ chalaṃ kartuṃ yayau prabhuḥ || 86 ||
[Analyze grammar]

yatra jālandhare dvīpe pure vṛndā pratiṣṭhati |
patiṃ pratīkṣate yuddhe jayinaṃ darśanāturā || 87 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne jalaṃdharavṛndākhyāne senāpatīnāṃ yuddhe mṛtyuḥ śukrācāryakṛtajīvanaṃ śukrācāryasya kṛtyāyonau nikṣepaḥ tato daityānāṃ nāśaḥ dvandvātmakajalaṃdharavīrabhadrayuddhaṃ jalaṃdharaśaṃkarayuddhaṃ gāndharvīmāyāmutpādya jalaṃdharo rudrarūpeṇa pārvatīṃ chalayituṃ jagāma viṣṇurvṛndāṃ chalayituṃ jagāmetyādinirūpaṇanāmā'ṣṭāviṃśatyadhikatriśatatamo'dhyāyaḥ || 328 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 328

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: