Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 327 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
nārāyaṇa mahārāja jalaṃdhareṇa śatruṇā |
nārade tu prayāte vai tato'nuṣṭhitameva kim || 1 ||
[Analyze grammar]

vada vistarato nātha kṛṣṇanārāyaṇa prabho |
jalaṃdharo mahādaityaḥ pārvatyarthe kimācarat || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tato daityo nāradoktānusārataḥ |
prayatnaṃ kṛtavān samyak kathayāmi yathātatham || 3 ||
[Analyze grammar]

tāmeva cintayan tanvīmanaṃgaśarapīḍitaḥ |
kālādhīnā'lpabhāgyaḥ saḥ praṇaṣṭadhīrvimohitaḥ || 4 ||
[Analyze grammar]

sudūtamāhvayāmāsa saiṃhikeyaṃ vicakṣaṇam |
āgataṃ taṃ mahārāhuṃ prāha kāryaprasādhaka || 5 ||
[Analyze grammar]

mama kāryasya siddhyarthaṃ kailāsaṃ gaccha parvatam |
tatra yogī śaṃkaro'sti yo na spṛśati strīvarām || 6 ||
[Analyze grammar]

tasya hastagataṃ kanyāratnaṃ cāstīti nāradaḥ |
māmuvāca ca tadratnaṃ mayā prāptavyameva ha || 7 ||
[Analyze grammar]

pārvatītyabhidhānaṃ tanmayā prāptavyameva hi |
tatra gatvā tu vaktavyaṃ nirbhayena hṛdā tvayā || 8 ||
[Analyze grammar]

vanavāsinmahāyogin jāyāratnena kiṃ nu te |
dehi tanme jalaṃdharanāmne ratnabhuje hara || 9 ||
[Analyze grammar]

yāni yāni tu ratnāni trailokye tāni sarvaśaḥ |
mama gṛhe mayā rājñā cānītāni balāttataḥ || 10 ||
[Analyze grammar]

airāvata uccaiḥśravāḥ kalpaśca pārijātakaḥ |
haṃsayuktavimānaṃ ca vajra śaktiśca cāmaram || 11 ||
[Analyze grammar]

mauktikāni hīrakāśca chatraṃ prakhyātimacca yat |
tatsarvaṃ mama bhogyaṃ vai mayā''nītaṃ mama gṛhe || 12 ||
[Analyze grammar]

nidhayaśca mahāmālā pāśo daṇḍastathā'mṛtam |
sarvaṃ tanmadgṛhe cāsti kanyāratnaṃ vinā hara || 13 ||
[Analyze grammar]

yoginaste navakanyā na spṛśyā dīyatāṃ hi me |
ityājñāṃ prāpya rāhuśca yayau yatra sa śaṃkaraḥ || 14 ||
[Analyze grammar]

nandinā''diṣṭadūtatvāt sabhāmadhye praveśitaḥ |
śaṃkaraṃ divyasarvāṃgaṃ divyabhūṣaṇabhūṣitam || 15 ||
[Analyze grammar]

praṇanāma haraṃ tatra gatavān nikaṭaṃ tathā |
uvāca śaṃkaraṃ cāsmi dūto jalaṃdharasya vai || 16 ||
[Analyze grammar]

trailokyapatinā muktastvatsakāśamihā''gataḥ |
yoginaṃ tvāṃ samudiśya sa yadāha śṛṇuṣva tat || 17 ||
[Analyze grammar]

kanyāratnaṃ svarṇakāntaṃ candrapiṇḍasamaṃ tava |
yogino nopayuktaṃ syād dehi me tvaṃ digambara || 18 ||
[Analyze grammar]

ahaṃ ratnaprabhoktā'smi tat strīratnaṃ na te bhavet |
bhikṣāśinaḥ kuto ratnaṃ bhāryāratnaṃ tu bhūbhṛtaḥ || 19 ||
[Analyze grammar]

trailokye yāni ratnāni tānyāhṛtāni sarvaśaḥ |
mayā ceyaṃ śubhā kanyā ceṣyate dīyatāṃ nu me || 20 ||
[Analyze grammar]

svastrīratnaṃ dehi mahyaṃ rājñaḥ sukhakarāḥ prajāḥ |
trailokyāntargatatvāt tvaṃ prajā bhavasi me hara || 21 ||
[Analyze grammar]

paśya lakṣmi hatabuddhiḥ pitaraṃ prāha mātaram |
pārvatīṃ me dehi ceti māyā vai kīdṛśī hareḥ || 22 ||
[Analyze grammar]

hatadhiyo'tra loke vai mātṛkāmā'bhicintakāḥ |
sarve jalandharā bodhyā viṣṇumāyāvimohitāḥ || 23 ||
[Analyze grammar]

satīṣvapi ca dāsīṣu parāṃganāṃ samīhate |
so'pi jalaṃdharo bodhyo vināśamukhamantritaḥ || 24 ||
[Analyze grammar]

śṛṇu paścāttu yajjātaṃ rāhau vadati tatkṣaṇam |
samutpanno mahāraudro gaṇastīvrāśanisvanaḥ || 2 |||| 5 ||
[Analyze grammar]

bhrūmadhyādīśaroṣādvā sajvālanayano mahān |
siṃhā''syapracalajjihvaścordhvakeśo bhayaṃkaraḥ || 26 ||
[Analyze grammar]

tālajaṃgho'bhidudrāva kṣudhayā rāhumāturaḥ |
khādituṃ tu samāyāntaṃ dṛṣṭvā'dhāvacca rāhukaḥ || 27 ||
[Analyze grammar]

tathāpi taṃ saḥ prasahya rāhuṃ dadhāra khāditum |
ākruśya śaṃkaraṃ prāha rāhuḥ pāhi prapannakam || 28 ||
[Analyze grammar]

trāhi trāhi prabho pāhi rakṣa rakṣa kṛpānidhe |
khādatyayaṃ sevakaste dūtaṃ māṃ śaraṇāgatam || 29 ||
[Analyze grammar]

na khādettu yathāyaṃ māṃ tathā rakṣaya śaṃkara |
brāhmaṇaṃ māṃ na khādedvai namaste'stu kṛpāṃ kuru || 30 ||
[Analyze grammar]

brāhmaṇeti vacaḥśrutvā śaṃkaraḥ svagaṇaṃ tadā |
abravīd dūta mā khāda brāhmaṇaṃ rāhunāmakam || 31 ||
[Analyze grammar]

iti śrutvā dūtavaco mumoca taṃ subhojanam |
śaṃbhuṃ prāha kṣudhito'smi tyājitaṃ mama bhakṣyakam || 32 ||
[Analyze grammar]

kṣudhā māṃ bādhate śaṃbho dehi bhakṣyaṃ maheśvara |
śivaḥ prāha bubhukṣā te yadyatīva pravartate || 33 ||
[Analyze grammar]

kṣudhā tvāṃ bādhate'tyarthaṃ svamāṃsaṃ bhakṣayā'tra vai |
hastapādādikaṃ svasya bhakṣayā'treti cājñayā || 34 ||
[Analyze grammar]

cakhāda sa gaṇaḥ sarvaṃ svamāṃsaṃ svakabandhajam |
yadā'bhavacchiraḥ śiṣṭaṃ prasannaḥ śaṃkarastadā || 35 ||
[Analyze grammar]

uvāca he mahābhakta madājñāpratipālaka |
santuṣṭo'smi vada tubhyaṃ kiṃ dadāmi bhayaṃkara || 36 ||
[Analyze grammar]

mayā saha prapūjyatvaṃ kīrtimukhābhidhānakam |
dadāmi te mahāvīra vasa dvāri mama gṛhe || 37 ||
[Analyze grammar]

tadāprabhṛti śaṃbhoścālayadvāri sa tiṣṭhati |
pūjanīyo viśeṣeṇa śaṃbhoḥ santoṣahetave || 38 ||
[Analyze grammar]

atha rāhurgato yatra jalaṃdharaḥ pratiṣṭhati |
svasva mṛtyuṃ nivedayāmāsa yathā ca jīvanam || 39 ||
[Analyze grammar]

jalaṃdharastu saṃkruddhaḥ śrutvā śaṃkaraceṣṭitam |
dūtā'vamānaṃ gaṇayan svāvamānaṃ mahat kṛtam || 40 ||
[Analyze grammar]

uvāca daityamūrdhanyān sajjā bhavantu vai kṣaṇāt |
nirgacchantvakhilā daityāḥ kālanemyādayastathā || 41 ||
[Analyze grammar]

śuṃbhaniśuṃbhamukhyāśca koṭayo vīravaṃśajāḥ |
kaṃbuvaṃśyā daurhṛdāśca kālakeyāśca kālakāḥ || 42 ||
[Analyze grammar]

mauryā dhaumrāstathā cānye dānavāścāsurāstathā |
sajjāḥ samāgatāḥ sarve tānādāya jalaṃdharaḥ || 43 ||
[Analyze grammar]

nirjagāmāśu daityānāṃ koṭibhiḥ parivāritaḥ |
agre rāhuśchinnaśiro'maṃgalāya kṛto'bhavat || 44 ||
[Analyze grammar]

śukraḥ kāṇo'maṃgalāya dvitīyo'pyagrago'bhavat |
śuṃbhasya tu khaḍgo hastātpatito'maṃgalāya saḥ || 45 ||
[Analyze grammar]

niśuṃbhādeḥ kṣuvanaṃ ca gatau skhalanamityapi |
jalaṃdharasya śiraso mukuṭo'patadityapi || 46 ||
[Analyze grammar]

amaṃgalāya tatsarvaṃ prasthāne'bhavadārtikṛt |
mahānidrāsūcakāścā'śakunānyabhavannapi || 47 ||
[Analyze grammar]

tadā trastāḥ surā guptā agacchan śaṃkaraṃ prati |
tuṣṭuvurduṣṭanāśāya devānāṃ sukhalabdhaye || 48 ||
[Analyze grammar]

dhyānamagna mahādeva samādhistha namo'stute |
jalaṃdharastava putro vināśāya samarpitaḥ || 49 ||
[Analyze grammar]

surāṇāṃ kadanaṃ kṛtvā pārvatyā dharṣaṇaṃ tathā |
tavā'vamānaṃ kṛtvā ca tato nāśāya kalpitaḥ || 50 ||
[Analyze grammar]

kiṃ vā pūrvaṃ kṛpānātha daityo nāśāya kalpitaḥ |
kiṃ vai tvayā tathā lakṣmīpatinā'sti praṇiścitam || 51 ||
[Analyze grammar]

viṣaprāśottarāt pūrva varaṃ viṣavināśanam |
duṣṭakṛddharṣaṇāt pūrvaṃ varaṃ duṣṭe pradaṇḍanam || 52 ||
[Analyze grammar]

viṣṇustasya gṛhe śete vṛndayā parisevitaḥ |
śaṃkaraḥ svagṛhe śete brahmaṇi svasamādhinā || 53 ||
[Analyze grammar]

pārvatyāścātra kiṃ bhāvi vicāraya prabholaka |
devānāṃ durdaśāṃ cāpi vilokaya praśaṃkara || 54 ||
[Analyze grammar]

brahmā brahmāṇḍaracane nivṛttiṃ naiva yāti ca |
dikpālā lokapālāśca jalaṃdharavaśaṃgatāḥ || 55 ||
[Analyze grammar]

rakṣako vidyate naiva lakṣmīstasya sahāyinī |
tvaṃ bhava rakṣako'smākaṃ sthānabhraṣṭā'kṛtātmanām || 56 ||
[Analyze grammar]

jahi no rakṣaṇārthāya putra te sāgarātmajam |
sa cāyāti tvayā kartuṃ raṇaṃ balena garvitaḥ || 57 ||
[Analyze grammar]

hantumarhasyavilambāt taṃ viruddhārthagāminam |
duḥkhitaśca surān sarvān pāhi naḥ śaraṇāgatān || 58 ||
[Analyze grammar]

iti devavacaḥ śrutvā viṣṇuṃ sasmāra śaṃkaraḥ |
viṣṇuḥ śīghraṃ samāyāto na jānīyād yathā'suraḥ || 59 ||
[Analyze grammar]

śaṃbhuḥ prāha hariṃ viṣṇo jalaṃdharaḥ kathaṃ tvayā |
niṣūdito na cādyāpi kathaṃ vasasi tadgṛhe || 60 ||
[Analyze grammar]

viṣṇuḥ prāha mahādeva śrībhrātā ca tavātmajaḥ |
itihetorhato naiva tvamenaṃ jahi śaṃkara || 61 ||
[Analyze grammar]

mayā kṛto raṇastena prāṇagrāheṇa sarvathā |
lakṣmyā nivāritaścāhaṃ mārayāmāsa naiva tam || 62 ||
[Analyze grammar]

na sa vai māritaḥ śaṃbho tava gauravakāraṇāt |
vareṇa svālaye cāhaṃ vāsito'smi na pakṣagaḥ || 63 ||
[Analyze grammar]

tasya patnī mahābhāgā kṛṣṇagolokavāsinī |
vṛndā bhavati dharmāḍhyā satī pativratā sadā || 64 ||
[Analyze grammar]

tasyā balena daityo'sau mriyate neti vai mayā |
hetujijñāsayā cāpi vasatistadgṛhe kṛtā || 65 ||
[Analyze grammar]

tajjñātaṃ sarvathā śaṃbho kāraṇaṃ prabalaṃ yataḥ |
yuddhaṃ kuru mahādeva sāhāyye vicarāmyaham || 66 ||
[Analyze grammar]

vṛndāyāṃ tatra kāpaṭyaṃ kiṃcit kartuṃ bhaviṣyati |
nyāyenaiva kariṣyāmi nā'nyāyena kadācana || 67 ||
[Analyze grammar]

sa ca daityastava patnīṃ kāmenādātumicchati |
tatra chidre mayā kiṃcit kartavyamupatiṣṭhati || 68 ||
[Analyze grammar]

avaśyaṃ tasya nāśaḥ syānmātṛduṣṭārthagāminaḥ |
nā'yaṃ putraḥ kintu śatrurindraṃ dṛṣṭvā tvayā kṛtaḥ || 69 ||
[Analyze grammar]

sa evā'nyāyago nāśyo nātra kāryā vicāraṇā |
etasminnantare daityo mahāsenāsamanvitaḥ || 70 ||
[Analyze grammar]

kailāsaprāntamāyāto'varudhyā'driṃ jagarja ha |
sainyakolāhalaṃ śrutvā cukrodha śaṃkarastadā || 71 ||
[Analyze grammar]

samādideśa yuddhārthaṃ nandyādigaṇapuṃgavān |
nandībhamukhasenānīmukhā yuddhaviśāradāḥ || 72 ||
[Analyze grammar]

avaterurgaṇāḥ sarve kailāsāt krodhasaṃbhṛtāḥ |
koṭiśaste gaṇāścaiva koṭiśo daityapuṃgavāḥ || 73 ||
[Analyze grammar]

kurvanto raṇaśabdāṃśca kailāsopatyakāsu vai |
garjanto bhairavaṃ vīrāḥ pramatheśāśca dānavāḥ || 74 ||
[Analyze grammar]

śaktitomarabāṇaughairmusalaiḥ pāśapaṭṭiśaiḥ |
vyarājanta triśūlāstravajramudgaraśastrakaiḥ || 75 ||
[Analyze grammar]

bherīmṛdaṃgaśaṃkhoghairniḥsvānairvīraharṣaṇaiḥ |
gajāśvarathaśabdaiśca nāditā bhūrvyakampata || 76 ||
[Analyze grammar]

senayorubhayostatrā'bhavan śabdā bhayaṃkarāḥ |
garjanayā samaṃ parasparaṃ hananamulbaṇam || 77 ||
[Analyze grammar]

prāvartata tadā lakṣmi nāśanaṃ cātidāruṇam |
hatā nāgā hatāścāśvā hatā vīrāḥ sahasraśaḥ || 78 ||
[Analyze grammar]

pramathāhatadaityaughā daityāhatagaṇāstathā |
mahānidrāṃgatāstaiśca bhūrvyarājata saṃvṛtā || 79 ||
[Analyze grammar]

vasā'sṛṅmāṃsapaṃkāḍhyā bhūragamyā'bhavattadā |
daityānajīvayacchukro mṛtasaṃjīvanībalāt || 80 ||
[Analyze grammar]

gaṇā mṛtā nottiṣṭhanti bhayaṃkaramidaṃ mahat |
śaśaṃsuśca gaṇāstasmai śaṃkarāya vināśanam || 81 ||
[Analyze grammar]

śukrasya ceṣṭitaṃ sarvaṃ jñātvā tu cukradhe haraḥ |
tanmukhāt krodhatāmrākṣo kṛtyā babhūva bhīṣaṇā || 82 ||
[Analyze grammar]

tālajaṃghā darīvaktrā tāḍāṃgulī giristanī |
āsasāda raṇabhūmiṃ vicacārā'sureṣu sā || 83 ||
[Analyze grammar]

bhakṣayamāṇā tāndaityān jagāma bhārgavo yataḥ |
śukrācāryaṃ gale dhṛtvā yonimadhye'kṣipaddhi sā || 84 ||
[Analyze grammar]

svabhage dhṛtvā jagāmā'ntarhitā nabhaḥ |
daityāḥ pramlānavadanā dṛṣṭvaitacchukranāśanam |
vinirjagmuryuddhabhūmeḥ prāṇarakṣāparāyaṇāḥ |
abhajyata mahāsainyaṃ gaṇaiḥ santāḍitaṃ tadā || 86 ||
[Analyze grammar]

śuṃbho niśuṃbhanāmā ca kālanemiśca te trayaḥ |
yuddhaṃ carantaḥ pramathapṛtanāṃ jaghnuraiśvarīm || 87 ||
[Analyze grammar]

muñcantaḥ śaravarṣāṇi gaṇasenāmakampayan |
rurudhuśca gaṇāścāpi daityān mārgaṇavṛṣṭibhiḥ || 88 ||
[Analyze grammar]

vasantakiṃśukābhāsā jātā gaṇāśca dānavāḥ |
atha dānavasainyaṃ tad vyomāśrayaṃ samācarat || 89 ||
[Analyze grammar]

rurodha gaṇasainyaṃ tad vyomavṛṣṭyā'tighorayā |
tadā pramathasainyaṃ saṃbhagnaṃ dudrāva gahvaram || 90 ||
[Analyze grammar]

dṛṣṭvā caitad vaiparītyaṃ nandībhamukhaṣaṇmukhāḥ |
anyegaṇāścātibalā ākāśamavalambya ca || 91 ||
[Analyze grammar]

sainyānyākāśamālambya nītvā pāṣāṇapuṃgavān |
āmarṣādabhyadhāvanta saṃhartuṃ daityapuṃgavān || 92 ||
[Analyze grammar]

utplutya cotplutya vijaghnuraiśvarā |
jālaṃdharā''rakṣitadaityapuṃgavān |
pāṣāṇaśastreratibhagnamastakā |
nipetururvyāmapare tu dudruvuḥ || 93 ||
[Analyze grammar]

evamāsurasainyaṃ tadbhagnaṃ vyoma vihāya ca |
kailāsāraṇyamāśritya pracchannaṃ samabhūt kṣaṇam || 94 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne jālaṃdharavṛndākhyāne jālaṃdhareṇa rāhurdūtaḥ śaṃkaraṃ prati preṣitaḥ sa kīrtimukhena vidrāvitaḥ tato jalandharasainyamāgatam śukrācāryaḥ kṛtyayā yonau nikṣiptaḥ ghoraṃ yuddhamabhūccetyādinirūpaṇanāmā saptaviṃśatyadhikatriśatatamo'dhyāyaḥ || 327 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 327

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: