Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 324 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ahaṃ lakṣmi prasannaḥ saṃbhavāmyeṣā kṛpā mama |
puruṣottamamāse me prāptau kṛpaiva kāraṇam || 1 ||
[Analyze grammar]

anyamāseṣvatituṣṭaṃ kartumicchati māṃ yadi |
tulasīpatramātreṇā'pyatituṣṭo bhavāmyaham || 2 ||
[Analyze grammar]

mañjarīsahayuktena patreṇa pūjayejjanaḥ |
mañjarīyuktapatrābhyāṃ mañjarīyuktapatrakaiḥ || 3 ||
[Analyze grammar]

śatena vā daśaśatairlakṣeṇa vā prapūjayet |
dṛṣṭvā dṛṣṭvā ca tuṣyāmi tulasīṃ tvāmiva priye || 4 ||
[Analyze grammar]

śrīlakṣmīruvāca |
kathaṃ nārāyaṇa kṛṣṇa puruṣottama keśava |
tulasīṃ manyase toṣakāriṇīṃ māmiva prabho || 5 ||
[Analyze grammar]

vada sarvaṃ yathāvṛttaṃ yadi gopyaṃ na vidyate |
gopyaṃ cāpi yadi pātraṃ matā'smi cennu me vad || 6 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ pūrvavṛttāṃ vistāraśālinīm |
yathā vṛndā mama toṣakāriṇī svīkṛtā mayā || 7 ||
[Analyze grammar]

saṃśayaṃ tatra kuru mā śrutvā cerṣyāṃ ca mā kuru |
sarvadā tu tvayā rakṣyaṃ sauhārdaṃ vṛndayā saha || 8 ||
[Analyze grammar]

pativratāyā dharmo'sti duḥkhaṃ na gaṇyate kvacit |
sapatnījaṃ sukhaṃ patiparā tu gaṇayet sadā || 9 ||
[Analyze grammar]

śrutvā śrutvā patisukhaṃ svānyanārīsuyogajam |
svātmānandaṃ paraṃ matvā tuṣyati strī pativratā || 10 ||
[Analyze grammar]

sahasrāṇāṃ sahasrāṇi patnīnāṃ me bhavanti vai |
vṛndāpi ca mayā patnī kṛtā sā'pi ratā mayi || 11 ||
[Analyze grammar]

śṛṇvākhyānaṃ yathā jātaṃ tathā te vacmi sarvathā |
kāryasiddhiṃ miṣaṃ kṛtvā vṛndā patnī mayā kṛtā || 12 ||
[Analyze grammar]

vṛndā patnī mamaivā''sīd goloke rādhikāsamā |
rādhikayā samaṃ dṛṣṭvā ramantaṃ māṃ patiṃ svakam || 13 ||
[Analyze grammar]

īrṣyayā hṛdaye tāpaṃ prāptā rativirodhinī |
mahyaṃ vaktumaśaktā sā novāca hṛdayasthitam || 14 ||
[Analyze grammar]

tataḥ kṣaṇāntare rantuṃ mayā''hūtā'pi nā'gatā |
tena doṣeṇa duṣṭeyaṃ na mā sevitumarhati || 15 ||
[Analyze grammar]

iti saṃkalpitaṃ yāvanmayā tāvattu sā tataḥ |
avāpa tadadholoke gatā cā'surabhāvanām || 16 ||
[Analyze grammar]

jalaṃdharaṃ patiṃ prāpya duritaṃ svaṃ samāpya sā |
jalaṃdharamṛterheturūpāṃ bhuktāṃ mayā yadā || 17 ||
[Analyze grammar]

tadā pūtā punarmāṃ sā prāptā me pūrvapatnikā |
śṛṇu vistarato lakṣmi tadākhyānaṃ yathā'bhavat || 18 ||
[Analyze grammar]

ādye kṛtayuge lakṣmi śaṃkaro lokaśaṃkaraḥ |
satīpatirmahādevo līlayā vyacaradvane || 19 ||
[Analyze grammar]

digambarasvarūpeṇa vanināṃ pāvanecchayā |
siṃhāraṇye cacāreśaḥ siṃhavannirbhayo haraḥ || 20 ||
[Analyze grammar]

śivarātridinaṃ jñātvā mahendraśca bṛhaspatiḥ |
sākṣācchivasya pūjārthaṃ svargāt pṛthvīṃ prajagmatuḥ || 21 ||
[Analyze grammar]

vyomamārgādvilokyaiva carantaṃ śivameva tau |
siṃhāraṇyaṃ guruśakrāvavāteraturādarāt || 22 ||
[Analyze grammar]

tāvacchaṃbhustayorjñānaparīkṣārthaṃ vicārya ca |
rūpāntaraṃ vidhāyaiva hyatiṣṭhannikaṣā tayoḥ || 23 ||
[Analyze grammar]

mārgamāruddhya tiṣṭhantaṃ jaṭāsambaddhamastakam |
mahātejasvinaṃ nagnaṃ puruṣamadbhutākṛtim || 24 ||
[Analyze grammar]

mahābāhuṃ mahoraskaṃ mārgarodhakaraṃ dṛḍham |
purandaro'pṛcchadenaṃ nisargānnetrabhīṣaṇam || 25 ||
[Analyze grammar]

kathaṃ mārgaṃ samāruddhya saṃsthito'si bhayaṃkara |
atra dṛṣṭo'mbarapathagāmibhyāṃ śaṃkaro haraḥ || 26 ||
[Analyze grammar]

sa kvā'ste vada vai śīghraṃ pūjākāmau hi sevakau |
itipṛṣṭaḥ pumānnaivā'vadat kiṃcit tataḥ punaḥ || 27 ||
[Analyze grammar]

tathaivendreṇa pṛṣṭo'pi punarmaunaṃ samāśritaḥ |
novāca sa mahāyogī tūṣṇīmāsa punaḥ punaḥ || 28 ||
[Analyze grammar]

pṛṣṭo'pi tāpaso naivovāca cukrodha vāsavaḥ |
uvāca vacanaṃ śaṃbhuṃ nirbhartsyodyamya dakṣiṇam || 29 ||
[Analyze grammar]

hastaṃ kṛtvordhvamādāya vajraṃ cādhikṣipan hariḥ |
re mūḍha pṛcchyamāno'pi nottaraṃ dattavānasi || 30 ||
[Analyze grammar]

eṣa tvāṃ hanmi vajreṇa kaste trāṇaṃ kariṣyati |
ityudīrya krudhā hantuṃ yatate yāvadeva ha || 31 ||
[Analyze grammar]

tāvacchrīśaṃkarastasya cakāra staṃbhanaṃ tadā |
savajrakarayuktaśca sadeho loṣṭakāṣṭhavat || 3 ||
[Analyze grammar]

stabdho jāto mahendro vai samadahyata manyunā |
haro'pi vikarālākṣo drutameva bhayaṃkaraḥ || 33 ||
[Analyze grammar]

prajajvāla pralayāgnisamo dahanniva sthitaḥ |
bṛhaspatistadā śaṃbhuṃ śātvā sattvadhiyā hi tam || 34 ||
[Analyze grammar]

baddhāṃjalirnanāmeśaṃ papāta daṇḍavadbhuvi |
sabhayena hṛdayena haraṃ stotuṃ pracakrame || 35 ||
[Analyze grammar]

namo'gamyasvarūpāya svatantrāya kapardine |
tryambakāya maheśāya digambarāya te namaḥ || 36 ||
[Analyze grammar]

namo raudrāya devāya dīnanāthāya śaṃbhave |
virūpākṣāya śāntāya bhaktatrātre namo namaḥ || 37 ||
[Analyze grammar]

virūpāyā'titejasvisvarūpāya ca te namaḥ |
kālāntakāya śarvāya namaste paramātmane || 38 ||
[Analyze grammar]

tvamagnistvaṃ mahāvāyurvyoma tvaṃ salilaṃ dharā |
sūryastvaṃ candramāstvaṃ ca nakṣatrāṇi tvameva ha || 39 ||
[Analyze grammar]

jyotiścakaṃ tvayi cāste viṣṇurbrahmā tvameva vai |
indro bṛhaspatiścānye tvadārādhanataḥ sadā || 40 ||
[Analyze grammar]

sukhinaḥ sampadāṃ bhoktāraścopadravavarjitāḥ |
bhavanti tatkathaṃ nātha staṃbho'tra suranāyake || 41 ||
[Analyze grammar]

iti stutvā papātā'sya harasya pādayorguruḥ |
pātayāmāsa ca śakraṃ vinayenāha vai punaḥ || 42 ||
[Analyze grammar]

prasanno bhava lokeśa pāhīndraṃ śaraṇāgatam |
krodhaṃ saṃhara śāntaśca kṛpāṃ cendropari prabho || 43 ||
[Analyze grammar]

śīghraṃ kuru śamaṃ yātu bhālanetrānalo hyayam |
kṣantavyaścāparādho'syā'jānatā yaḥ kṛto'dhunā || 44 ||
[Analyze grammar]

śrutvā ca vinayaṃ jñātvā saḥ krodhānalabhālakaḥ |
śaṃkaraḥ prāha taṃ bhaktaṃ bṛhaspatiṃ śanairvaram || 45 ||
[Analyze grammar]

krodho'yaṃ nirgato netrānalo mūrto'tidāruṇaḥ |
bahiryāto na dhartuṃ taṃ manye yogyaṃ bṛhaspate || 46 ||
[Analyze grammar]

nahi sarpa ujjhitāṃ kañcukīṃ dhatte punaśca tām |
tiraskurvanta mevainaṃ kariṣye bhasmasāddharim || 47 ||
[Analyze grammar]

iti śrutvā bhayaṃ prāpto dīno bṛhaspatiḥ punaḥ |
provāca bhagavān bhaktā anukampyāḥ sadaiva yat || 48 ||
[Analyze grammar]

bhaktavatsalanāmā'si sārthakaṃ kuru śaṃkara |
prāhīndraṃ cānalaṃ kṣeptumanyatrā'rhasi vai jaḍe || 49 ||
[Analyze grammar]

athavendraguruṃ māṃ tvaṃ yatheṣṭaṃ bhasmasāt kuru |
paraṃ devapatiṃ mā tvaṃ dagdhumarhasi śaṃkara || 50 ||
[Analyze grammar]

iti śrutvā'tivinayaṃ bhaktavatsalanāmadhṛk |
praṇatā''rtiharaḥ śaṃbhurbṛhaspatimuvāca ha || 5 ||
[Analyze grammar]

prītastavā''graheṇā'tra vinayenā'rpaṇena ca |
jīvadānaṃ mahendrāya dadāmi nirbhayo bhava || 5 ||
[Analyze grammar]

indro jīveti saṃyātu tvaṃ ca jīvātviti prathām |
sukhinau bhavatāṃ cobhau kurutaṃ mama pūjanam || 53 ||
[Analyze grammar]

yadarthaṃ vai samāyātau kṛtvā tatpūjanaṃ mama |
prasannatāṃ samāgṛhyā''dāya nirbhayatāṃ prathām || 54 ||
[Analyze grammar]

yātaṃ svargamahaṃ krodhānalaṃ bhālākṣisaṃbhavam |
svayaṃ kare gṛhītvaiva tyakṣyāmi lavaṇāṃbhasi || 55 ||
[Analyze grammar]

iti kṛtvā''kṣipannetrānalaṃ vahnayaśrurūpiṇam |
paścime'pāṃnidhau pūjāṃ gṛhītvobhakṛtāṃ tataḥ || 56 ||
[Analyze grammar]

tatraivā'ntardadhe śaṃbhurvidyullekheva bhāsvaraḥ |
kṛtārthau ca guruśakrau svasvasthānaṃ prajagmatuḥ || 57 ||
[Analyze grammar]

atha kṣiptaṃ bhālanetrasamutthaṃ cātidāruṇam |
jalaṃ tejomalaṃ cāvilaṃ tu yallavaṇāmbhasi || 58 ||
[Analyze grammar]

bālabhāvaṃ samāpannaṃ sadya eva vyarājata |
bālaśabdaṃ prakurvan sa bālo jalataraṅgake || 59 ||
[Analyze grammar]

dolārūḍha iva prāste jalakallolasevitaḥ |
jātamātro yuvā kaścid vajrāṃga iva cādbhutaḥ || 60 ||
[Analyze grammar]

prahasan sa muhuḥ śabdaṃ prakurvan divibhedinam |
punaḥ punaḥ prahasaṃśca kurvan hāsyaparamparām || 61 ||
[Analyze grammar]

nāditavān diśaḥ sarvāḥ svargaṃ satyaṃ vyakampayat |
prākampata kṣitiḥ sarvāḥ prajāśca badhirīkṛtāḥ || 62 ||
[Analyze grammar]

tena hāsyātiśabdena sabalenā'talādayaḥ |
prākampan dānavāścāpi sarve lokāśca tatrasuḥ || 63 ||
[Analyze grammar]

lokapālā vihvalāśca cacāla sacarācaram |
agragaṇyā surā lokeśvarāścakampire drutam || 64 ||
[Analyze grammar]

militvā satyalokaṃ te brahmāṇaṃ śaraṇaṃ yayuḥ |
ūcurbhayānvitāḥ sarve pitarbhayamupasthitam || 65 ||
[Analyze grammar]

mahāhāsyakṛtaścāyaṃ śabdo lokabhayaṃkaraḥ |
trāsakṛtsarvathā bhāti mahākālasya kiṃ bhavet || 66 ||
[Analyze grammar]

kaścid brahmāṇḍayattuṃ vā samāyāto'suro mahān |
iti bhāti prabho  tasmādasmān rakṣaya pūrvaja || 67 ||
[Analyze grammar]

śrutvaivaṃ surapālānāṃ vākyaṃ lokapitāmahaḥ |
bhayaṃ gato'pi sarveṣāṃ sāhāyyamabhigamya ca || 68 ||
[Analyze grammar]

gantumaicchat sthalaṃ yatra raudraṃ hāsyaṃ vitanyate |
śabdadiśāmabhilakṣyā'vātaran vai surādayaḥ || 69 ||
[Analyze grammar]

śabdamūlamavācīsthaṃ kṣārasāgaravāriṣu |
abhisandhāya jagmuste vyomni vai paścimāṃ diśam || 70 ||
[Analyze grammar]

tāvad bālayuvānaṃ prahasantaṃ cāti karkaśam |
samudrasya taraṃgeṣu vicarantaṃ bhayaṃkaram || 71 ||
[Analyze grammar]

dadṛśustāvadāyāto jñātvā vārdhiḥ pumān varaḥ |
brahmādīnāgatān dṛṣṭvā teṣāṃ cakre'tithikriyām || 72 ||
[Analyze grammar]

hāsyaṃ vihāya bālo'pi tatrā''gamat samādravan |
samudrāṃke niṣasāda pitaḥ pitariti gṛṇan || 73 ||
[Analyze grammar]

brahmaṇā'bdhistadā pṛṣṭaḥ kuto'yaṃ kasya bālakaḥ |
brahmāṇḍatrāsakṛd yasya hāsyaṃ vyāpnoti dikṣu ca || 74 ||
[Analyze grammar]

śaṃkarasya tu bālo'yaṃ vārdhiḥ prāha pitāmaham |
tāvad bālaḥ samutthāya dudrāva vedhasaṃ prati || 75 ||
[Analyze grammar]

brahmāṇamagrahīt kaṇṭhe nidhanāya yathā bhavet |
vidheḥ kaṇṭhavidhūnanānnetrābhyāmagamajjalam || 76 ||
[Analyze grammar]

samudreṇa samākṛṣya brahmā tasmādviyojitaḥ |
evaṃ balānvito bālo haraputraḥ surādibhiḥ || 77 ||
[Analyze grammar]

vilokito jalādhāro jalaṃdharābhidhaḥ kṛtaḥ |
jalaṃdharaḥ samudro'sti jālaṃdharo'pi vārdhijaḥ || 78 ||
[Analyze grammar]

jālaṃdhara iti jāto jālaṃdharo jalaṃdharaḥ |
rudraputro'styato raudro bhaviṣyati parākrame || 79 ||
[Analyze grammar]

śāstrajñaḥ sarvajetā ca śastrāstrajño bhaviṣyati |
avadhyaḥ sarvabhūtānāṃ vinā rudraṃ bhaviṣyati || 80 ||
[Analyze grammar]

ayaṃ daityaguṇaścādya lokyate'tastathāvidhaḥ |
daityeśvaro daityarājo bhaviṣyati na saṃśayaḥ || 81 ||
[Analyze grammar]

brahmā prāha punarbhāgyaṃ tasya dṛṣṭvā tu sāgaram |
kṛṇapatnī tu yā rādhādveṣiṇī tasya dhāmani || 82 ||
[Analyze grammar]

goloke rādhikākṛṣṇaratyasahā'bhavat khalu |
sā golokādū bhagavatā bhūtale'tra nirākṛtā || 83 ||
[Analyze grammar]

kālanemigṛhe jātā putrī sā'sya priyā satī |
pativratā śubhā patnī bhaviṣyati na saṃśayaḥ || 84 ||
[Analyze grammar]

jātamātro yuvā cāsāvabhiṣikto yathā bhavet |
daityānāṃ rājyakartā vai tathā sarvairvidhīyatām || 85 ||
[Analyze grammar]

ityājñāṃ brahmaṇaḥ prāpya cāhūya śukrameva ha |
ādiśya saritāṃ nāthaṃ taṃ rājye tvabhyaṣecayan || 86 ||
[Analyze grammar]

punarbhayaṃkaraṃ hāsyaṃ mā kurviti praśikṣayā |
śāntayantaḥ surāḥ saveṃ yayuḥ svaṃ svaṃ niketanam || 87 ||
[Analyze grammar]

samudraḥ sutamādāya svagehamagamanmudā |
apoṣayanmahopāyaiḥ kālanemiṃ samāhvayat || 88 ||
[Analyze grammar]

vṛndābhidhāṃ sutāṃ tasya tadbhāryārthamayācata |
kālanemyasuro vārdheryāñcāṃ mene'tivāñcchitām || 89 ||
[Analyze grammar]

dadau sutāṃ vidhānena jālaṃdharāya tatkṣaṇam |
tadotsavo mahānāsīd vivāhe ca tayostadā || 90 ||
[Analyze grammar]

samudro'pi sukhaṃ prāpa putraṃ dṛṣṭvā hi sastriyam |
daityāḥ pātālalokasthā jālaṃdharaṃ samāśritāḥ || 91 ||
[Analyze grammar]

bhuvamāgatya rājyāni sthāpayāmāsurīśvarāḥ |
devajayāya ca sarve babhūvurdṛḍhamānasāḥ || 92 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne jālandharavṛndākhyāne golokasthakṛṣṇapatnīvṛndāyāḥ rādhākṛṣṇaratiṃ vilokya sapatnīdveṣadoṣeṇa golokādapagatya kālanemiputratvaṃ śaṃkaradarśanārthaṃ samāgatābhyāṃ siṃhāraṇye śaṃkaraṃ dṛṣṭvā'vātaradbhyāṃ bṛhaspatimahendrābhyāṃ kastvamitipraśnottarā'labdhau śaṃkare vajraprakṣepāyottānitahastasahitendrasya staṃbhanottaraṃ śaṃbhulalāṭanetrajakrodhānalasya samudre prakṣepājjālaṃdharotpattiḥ vṛndayā saha vivāhaścetyādinirūpaṇanāmā |
caturviṃśatyadhikatriśatatamo'dhyāyaḥ || 324 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 324

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: