Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 320 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi rādhikāṃ tu dṛṣṭvā putrīmatīṃ varām |
śrīrapi prāha deveśaṃ śrīkṛṣṇaṃ parameśvaram || 1 ||
[Analyze grammar]

kānta rādhā yathā putrīmatī saṃśobhate hare |
mānyatā yāti sarvāsu putrīmatīṣu sarvathā || 2 ||
[Analyze grammar]

yathā tathā kadā putrīmatī syāṃ puruṣottama |
kṛpāṃ kṛtvā tu mahyaṃ vai dehi putrīṃ śubhāśrayām || 3 ||
[Analyze grammar]

evaṃ tayā'rthitaḥ kṛṣṇanārāyaṇaḥ śriyaṃ tadā |
tathāstviti varaṃ datvā reme tayā sulīlayā || 4 ||
[Analyze grammar]

śrīkṛṣṇasyekṣaṇādeva śriyaḥ paryaṃkaśobhanā |
divyā kṛṣṇasamā rūpe saundarye śrīsamā sutā || 5 ||
[Analyze grammar]

prādurbabhūva sahasā jātamātrā suyauvanā |
kāmadugheva sampannā sudughā nāmataḥ kṛtā || 6 ||
[Analyze grammar]

śrīkṛṣṇena śriyā cāpyāhūtā sā sudugheti vai |
pradogdhi sarvakāmān sā sudughā kṛṣṇakanyakā || 7 ||
[Analyze grammar]

śrītulyā śrīsvarūpā ca śrīrivā'tisamujjvalā |
sarvāvayavapuṣṭā ca kānakīṃ chavimāśritā || 8 ||
[Analyze grammar]

jātamātrā nisargāt sā gavāṃ dohanakarmaṇi |
vyavasāyamayī rucyā dṛśyate gopriyā tathā || 9 ||
[Analyze grammar]

sā tu jātā yadā tatra mahotsavo'pyabhūnmahān |
śrīkṛṣṇasya śriyā vāse'vatārarṣisurakṛtaḥ || 10 ||
[Analyze grammar]

devīnāṃ nartanaṃ cā'psarasāṃ gītaṃ sunartanam |
gandharvāṇāṃ gāyanaṃ vādanaṃ cābhavanmahotsave || 11 ||
[Analyze grammar]

munīnāmāśiṣāmāptirabhūt kanyāsurakṣikā |
gopagopīgaṇānāṃ ca vāṇyo hyāsan suvardhikāḥ || 12 ||
[Analyze grammar]

tathāṃjalikusumāni nipetuḥ sudughopari |
dugdhavatkāntinivahāṃ dṛṣṭvā kanyāṃ tu kanyakāḥ || 13 ||
[Analyze grammar]

vayasyā jahṛṣuścāti remire ca tayā muhuḥ |
rāmayanti ramante ca viharanti tayā tu tāḥ || 14 ||
[Analyze grammar]

atha jijñāsamānā sā dughā kāryaṃ muhurmuhuḥ |
mayā kimatra kartavyaṃ mīmāṃsate hi bhāvataḥ || 15 ||
[Analyze grammar]

pitrā kṛṣṇena cādiṣṭaṃ jñātvā yogabalaṃ tathā |
ūrjāhuti dughe putri payasendramavardhatām || 16 ||
[Analyze grammar]

ityājñaptā'tisaṃhṛṣṭā sudughā pitarau tadā |
praṇamyendrasya vṛddhyarthaṃ puṣṭyarthaṃ samacintayat || 17 ||
[Analyze grammar]

yatra yatra ca goleṣu brahmāṇḍeṣu ca yādṛśam |
māhendraṃ tu padaṃ devasāmrājyaṃ vartate divi || 18 ||
[Analyze grammar]

tāni sarvāṇi rājyāni dhyātvā hṛdā padāni ca |
teṣāṃ śāśvatapuṣṭyarthaṃ cintayāmāsa sādhanam || 19 ||
[Analyze grammar]

śrīputrī sudughā cāhaṃ dugdharūpā bhavāmi ca |
divi dugdhāmṛtaṃ datvā surebhyo nivasāmi ca || 20 ||
[Analyze grammar]

maharādau sukṛtātmā'mṛtaṃ bhūtvā vasāmi ca |
pitṛbhyo vāripiṇḍādi pāyasādi dadāmi ca || 21 ||
[Analyze grammar]

paśumānuṣavṛkṣebhyo dugdhāmṛtaṃ rasātmakam |
datvā puṣṭiṃ kārayāmi bhuve'pi surasāmṛtam || 22 ||
[Analyze grammar]

jale snehāmṛtaṃ kṛtvā pravidadhāmi poṣaṇam |
vahnaye pākamādhuryaṃ dadāmi pācanāmṛtam || 23 ||
[Analyze grammar]

ātmane dehavāsāya dadāmi viṣayāmṛtam |
indra ātmendriyāṇyasya śaktayo viṣayāśrayāḥ || 24 ||
[Analyze grammar]

tābhiramṛtabhoktāro bhavantyātmani eva hi |
tattvagaṃ navanītaṃ ca ghṛtaṃ sarvakṛte'mṛtam || 25 ||
[Analyze grammar]

evaṃ bahusvarūpā'haṃ kāryātmikā bhavāmi ca |
indrasya saukhyalābhāya dughā śaktirvasāmi ca || 26 ||
[Analyze grammar]

yajñe ūrjāhutī cāhaṃ bhūtvā puṣṭiṃ karomi ca |
indrasya sarvathā rakṣā yathā syāttādṛśī tathā || 27 ||
[Analyze grammar]

bhūtvā bhūtvaiva sarvatrādyaiva kuryāṃ praveśanam |
iti vicārya sā kanyā sudughā bahurūpiṇī || 28 ||
[Analyze grammar]

babhūva dṛśyā cā'dṛśyā praviveśa yathāmatam |
indrasya ruciraṃ svargaṃ tataḥ smṛddhyā vyavardhata || 29 ||
[Analyze grammar]

sarvā'mṛtāni dugdhāni vyavardhantā'tivegataḥ |
lokeṣu śrīmayī bhūmiḥ sampadāsīnmanoramā || 30 ||
[Analyze grammar]

devā devyo vyarājanta pūrvato'pyadhikā'dhikam |
vyayamānā bhujyamānā api sarvāḥ susampadaḥ || 31 ||
[Analyze grammar]

na viyanti manāṅ nāpi kṣīyante sudughā'nvayāt |
adṛṣṭā cā'śrutā sampad babhūvā''nandasammukhā || 32 ||
[Analyze grammar]

evaṃ yāte śubhe kāle yāte cādye kṛte yuge |
ṛṣirmānyo'bhavannāmnā medhāvī yājñiko mahān || 33 ||
[Analyze grammar]

yajñān karoti vidhibhiḥ kārayatyapi vṛṣṭaye |
putrādyarthaṃ sukhādyartha svargārthaṃ sukṛtāptaye || 34 ||
[Analyze grammar]

putraputrīyugalārthaṃ putreṣṭiṃ sa cakāra vai |
viṣṇurnārāyaṇaḥ kṛṣṇo bahvāvirbabhūva ha || 35 ||
[Analyze grammar]

jagrāha svakarābhyāṃ supuroḍāśaṃ tadarpitam |
uvāca ca prasanno'smi varaṃ vṛṇu yathepsitam || 36 ||
[Analyze grammar]

pṛthvīṃ rājyaṃ rasān miṣṭaṃ dugdhaṃ svargaṃ sutaṃ sutām |
yathecchasi tathā tubhyaṃ dadāmi kuru mā ciram || 37 ||
[Analyze grammar]

śrutvā viprastu medhāvī prāha putraṃ pradehi me |
yajñaḥ putreṣṭināmā'sau putrārthaṃ vartito mayā || 38 ||
[Analyze grammar]

bhagavān prāha putraste saptajanmasu nāsti vai |
putreṣṭyā jāyate putraścirāyuṣṭre tu saṃśayaḥ || 39 ||
[Analyze grammar]

janmanā yastu sukhado'nantaraṃ duḥkhado mṛteḥ |
tasmād vipra vṛṇu putrīṃ yadi cet te prarocate || 40 ||
[Analyze grammar]

tava patnyā bhālarekhā putryarthā bhāti cānagha |
putrādapyadhikā kīrtau sevāyāṃ sā bhaviṣyati || 41 ||
[Analyze grammar]

yayā śoko na vai syācca tathā kuru mahīsura |
patnīmataṃ samādāya vipro jagrāha tadvacaḥ || 42 ||
[Analyze grammar]

tato bhagavatā dattaḥ prasādo bhojanāya vai |
gṛhītvā''ha hariṃ vipraḥ putrī śrīsadṛśī mama || 43 ||
[Analyze grammar]

sukhadā nātha bhavatu śāntā kāmadugheva sā |
yā śaktiḥ sarvabhūtānāṃ sudhāpānapradāyinī || 44 ||
[Analyze grammar]

tathā'stviti hariḥ prāha prairayacchrīsutāṃ dughām |
medhāvinastu putryarthaṃ sudughāpi tadājñayā || 45 ||
[Analyze grammar]

prāvirbabhūva medhāvibhāryāyāḥ śayane tadā |
mānasī sā'bhavad divyā śobhate śrīrivā'parā || 46 ||
[Analyze grammar]

jātamātrātisaṃśobhiyauvanā puṣṭisaṃbhṛtā |
rūpalāvaṇyalalitā nayanā'pāṃgamocinī || 47 ||
[Analyze grammar]

cāturyādiguṇopetā pitrorekaiva śaṃsthalī |
ati vai vallabhā pitroḥ sarvasadguṇasundarī || 48 ||
[Analyze grammar]

lālitā putravannityaṃ nopālabdhā kadāpi tu |
nītisāhityakuśalā cātmatattvaviśāradā || 49 ||
[Analyze grammar]

sevikā sarvadā pitroḥ sevayā tuṣyataśca tau |
kālena gacchatā lakṣmi tanmātā nidhanaṃ gatā || 50 ||
[Analyze grammar]

pitrā sā pālitā harṣāt putrasthānāṃ kumārikām |
sāpi kāle gate cāsīd yoginīva tathāpi tu || 51 ||
[Analyze grammar]

pārśvasthā''lisukhaṃ dṛṣṭvā putrapautrasukhaspṛhā |
medhāvatī kumārī sā gārhasthyārthamanorathā || 52 ||
[Analyze grammar]

tarkayati ca māmeva sukhaṃ bhāgya kathaṃ bhavet |
guṇabhāgyodayo bhartā sukhadāśca sutāḥ katham || 53 ||
[Analyze grammar]

tadarthaṃ kaṃ muniṃ yadvā kamupāsye sureśvaram |
yuvatyahaṃ sakhīmadhye kumārī duḥkhavedinī || 54 ||
[Analyze grammar]

nā'haṃ svāmisukhā'bhijñā yathā mama sakhīgaṇaḥ |
evaṃ cintākulāṃ bālāṃ vijñāyā'pi ca tatpitā || 55 ||
[Analyze grammar]

medhāvī vicacārorvyāṃ vicinvan tatsamaṃ varam |
aprāpya bhagnasaṃkalpo jvaraṃ tīvramavāpa saḥ || 56 ||
[Analyze grammar]

āgacchanneva bhavanaṃ harau cittamadhārayat |
sasmāra śrīhariṃ kṛṣṇanārāyaṇaṃ pumuttamam || 57 ||
[Analyze grammar]

gṛhāṃgaṇe papātāsau kṛṣṇadūtāḥ samāyayuḥ |
kare dhṛtvā muniṃ taṃ te yayuḥ kṛṣṇasaroruham || 58 ||
[Analyze grammar]

prāṇotkramaṇamālokya hāheti sā sutā'rudat |
aṃke kṛtvā piturdehaṃ vilalāpa suduḥkhitā || 59 ||
[Analyze grammar]

hā hā pitaḥ kathaṃ mātṛhīnāṃ tyaktvā nijāṃ sutām |
pitṛhīnāṃ tathā kṛtvā hyanāthāṃ kva gato'si vai || 60 ||
[Analyze grammar]

na bhrātā naiva bandhuśca na mātā na ca rakṣakaḥ |
kathaṃ tiṣṭhāmyahaṃ tāta mariṣyāmi na saṃśayaḥ || 61 ||
[Analyze grammar]

ityādirodanaṃ śrutvā tāpasāstatra cāyayuḥ |
mṛtaṃ muniṃ dadṛśuste saśokā dadahustataḥ || 62 ||
[Analyze grammar]

samāśvāsya ca tāṃ kanyāṃ sarve te svālayān yayuḥ |
kanyā dhairyaṃ samālambyā'karocchaktyaurdhvadaihikam || 63 ||
[Analyze grammar]

gate kāle bhāgyavaśād durvāsāḥ śāṃkaro muniḥ |
samāyāttadgṛhaṃ lakṣmi bhaviṣyadbalanoditaḥ || 64 ||
[Analyze grammar]

tamālokya samāyāntaṃ kumārī caraṇau muneḥ |
vavandā'rghyādibhiḥ puṣpaiḥ pūjayāmāsa sādaram || 65 ||
[Analyze grammar]

namaste'stvatriputrāya kuto'dhigamanaṃ mune |
mama bhāgyodayo jāto bhavattīrthaniṣevayā || 66 ||
[Analyze grammar]

adya me saphalaṃ janma saphalaṃ tvadya me vratam |
adya me phalavatpuṇyaṃ yad bhavādṛśadarśanam || 67 ||
[Analyze grammar]

śrutvā''ha tāṃ tu durvāsāḥ sādhu svasti sute tava |
kailāsādahamāgacchaṃ gacchāmi badarīvanam || 68 ||
[Analyze grammar]

draṣṭuṃ nārāyaṇaṃ devaṃ tvayā'rthaścennivedyatām |
medhāvatī ṛṣiṃ prāha nā'nāvedyaṃ prabhormanāk || 69 ||
[Analyze grammar]

ataḥ paraṃ śubhaṃ bhāvi tvaddarśanādanugrahāt |
na mātā na pitā bandhurna kaścid rakṣako'sti me || 70 ||
[Analyze grammar]

na māṃ kāmayate kaścit pāṇigrahaṇahetave |
brahman mumūrṣurasmyeva kiṃ karomi hitaṃ kuru || 71 ||
[Analyze grammar]

śrutvā munirupāyaṃ suvircāyā'kathayat sutām |
itastṛtīyaḥ subhage māsastu puruṣottamaḥ || 72 ||
[Analyze grammar]

tatra snātā janastīrthe mucyate brahmahatyayā |
etattulyo na ko'pyanyo māsottamo hi vidyate || 73 ||
[Analyze grammar]

sarve māsāstathā pakṣāḥ parvāṇi ṛtavastathā |
puruṣottamamāsasya kalāṃ nārhanti ṣoḍaśīm || 74 ||
[Analyze grammar]

sādhanāni samastāni gaṃgā godā''plavāni ca |
sahasrāṇyadhimāsasya kalāṃ nārhanti ṣoḍaśīm || 75 ||
[Analyze grammar]

śrīkṛṣṇavallabho māso nāmnā ca puruṣottamaḥ |
tasmin saṃsevite bāle sarvaṃ siddhyati vāñcchitam || 76 ||
[Analyze grammar]

tasmānniṣevayā''śu tvaṃ māsaṃ taṃ puruṣottamam |
mayā'pi sevate putri puruṣottamavat sadā || 77 ||
[Analyze grammar]

yadi cediṣṭamāptavyaṃ yathāruci kuru vratam |
ahaṃ putri gamiṣyāmi naranārāyaṇālayam || 78 ||
[Analyze grammar]

ityuktvā prayayau śīghraṃ hyatha medhāvatī tataḥ |
adhimāsapratīkṣāḍhyā tatkālaphaladaṃ śivam || 79 ||
[Analyze grammar]

citte dhṛtvā tamuddiśya cacāra duścaraṃ tapaḥ |
divā paṃcāgnimadhyasthā rātrau śītajalasthitā || 80 ||
[Analyze grammar]

anāhārā haradhyānā samādhāviva tiṣṭhati |
santuṣṭastapasā tasyā bhagavānpārvatīpatiḥ || 81 ||
[Analyze grammar]

darśayāmāsa bālāyai svaṃ rūpaṃ cākṣigocaram |
sā vavande haraṃ puṣpādibhiḥ pupūja mānasaiḥ || 82 ||
[Analyze grammar]

tuṣṭāva bhaktibhāvena hyāśutoṣāya te namaḥ |
anādhārasutā''dhāraśaṃkarāya ca te namaḥ || 83 ||
[Analyze grammar]

namaḥ sūryāgnisomatrinetrāya mṛtyave namaḥ |
pārvatītāpasīvāñcchāpūrakāyeha te namaḥ || 84 ||
[Analyze grammar]

kumāryāścāpyanāthāyā uddhāraṃ kuru śaṃkara |
iti stutvā punarnatvā virarāmarṣiputrikā || 85 ||
[Analyze grammar]

śrutvā prasannavadanastāmuvāca sadāśivaḥ |
varaṃ varaya bhadraṃ te prasanno'smi dadāmi te || 86 ||
[Analyze grammar]

bālovāca dayāsindho prasannaścenmamopari |
patiṃ dehi patiṃ dehi patiṃ dehi patiṃ patim || 87 ||
[Analyze grammar]

ityāśrutya mahādevo jagādarṣisutāṃ tadā |
pañcakṛtvastvayā yasmāt prārthitaḥ patirīśvarāt || 88 ||
[Analyze grammar]

tasmāt paṃca bhaviṣyanti patayastava dhārmikāḥ |
yajvānaḥ satyasandhāśca rājanyāstvanmayāḥ sute || 89 ||
[Analyze grammar]

idānīṃ paṃcasaṃkhyākā indrāḥ prākkalpasaṃbhavāḥ |
vasanti satyaloke te bhavantu patayaḥ sute || 90 ||
[Analyze grammar]

anenaiva hi dehena divyatāṃ prāpitena vai |
mayā sāhāyyadenā'dyā''gaccha satye tadantikam || 91 ||
[Analyze grammar]

ityuktvā śaṃkarastāṃ sudivyadehāṃ vidhāya ca |
nināya satyalokaṃ vai mārge medhāvatīṃ divi || 92 ||
[Analyze grammar]

śuśrāva dundubhiṃ divyaṃ kurvantu vratamuttamam |
trayodaśyadhimāsasya yatheṣṭaphaladā bhavet || 93 ||
[Analyze grammar]

patiprāptirmama prāptirbhavedekavratena vai |
śrutvā medhāvatī prāha kṛṣṇaprāptiḥ kathaṃ bhavet || 94 ||
[Analyze grammar]

śrutvā tu dundubhiṃ cainaṃ jijñāsā jāyate mama |
tathā kuru yathā kṛṣṇanārāyaṇo milenmama || 95 ||
[Analyze grammar]

śaṃbhuḥ prāha śubhe putri kalyāṇaṃ te'stu sarvathā |
prasanno'smi tava vākyāt kṛṣṇaprāptiparāyaṇāt || 96 ||
[Analyze grammar]

rājyaṃ svargaṃ pārameṣṭhyaṃ caiśvaraṃ padameva vā |
sarvaṃ bhavati nissvādaṃ vinā kṛṣṇaṃ pumuttamam || 97 ||
[Analyze grammar]

bhaktyā sa labhyate kṛṣṇanārāyaṇaḥ paraḥ pumān |
kuru vrataṃ trayodaśyā yathādundubhibhāṣitam || 98 ||
[Analyze grammar]

upavāsaṃ phalāhāraṃ kṛtvā ṣoḍaśavastubhiḥ |
pūjayetparamātmānaṃ bhojayellālayettathā || 99 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kuryāt sarvaṃ dadet pratoṣitaḥ |
ityuktvā tāṃ satyalokaṃ gamayitvendrapañcakam || 100 ||
[Analyze grammar]

datvā patnīsvarūpeṇa punaḥ prāha sutāṃ haraḥ |
puruṣottamamāsasya trayodaśyā vratena vai || 101 ||
[Analyze grammar]

miliṣyati haristvāṃ vai mānuṣe kṛtavigrahe |
ayonisaṃbhavā tatra bhaviṣyasi tapobalāt || 102 ||
[Analyze grammar]

tatraite pañcabhartāro bhaviṣyanti surāṃśajāḥ |
dharmamarunmahendrāśvinīkumārāṃśasabhavāḥ || 103 ||
[Analyze grammar]

śrīpatistu tadā kṛṣṇo miliṣyati ca rakṣakaḥ |
bhartṛjaṃ sukhamāsādya tato gantrī paraṃ padam || 104 ||
[Analyze grammar]

puruṣottamabhaktāstu putrāpautradhanānvitāḥ |
aihikā''muṣmikīṃ siddhiṃ yātā yāsyanti yānti ca || 105 ||
[Analyze grammar]

vayaṃ sarve'pi netāraḥ puruṣottamasevinaḥ |
vadannevaṃ nīlakaṇṭhaḥ kṣipramantardadhe haraḥ || 106 ||
[Analyze grammar]

medhāvatyā patīn pṛṣṭvā śaṃkarasyopadeśanāt |
trayodaśyā vrataṃ sopavāsaṃ sajāgaraṃ kṛtam || 107 ||
[Analyze grammar]

pañcāmṛtairjalaiḥ kṛṣṇaṃ saṃsnāpya puruṣottamam |
vastrālaṃkāranaivedyaphalatāmbūlakādikam || 108 ||
[Analyze grammar]

dhūpadīpasupuṣpādyakṣatāṃjali kṣamārthanam |
ārārtrikādikaṃ kṛtvā yayāce parameśvarāt || 109 ||
[Analyze grammar]

darśanaṃ dehi me tāta bhave sāhāyyado bhava |
tāvattatra samāyāto garuḍasthaḥ śriyaḥ patiḥ || 110 ||
[Analyze grammar]

prāhā'smi te sute tuṣṭastrayodaśyā vratena vai |
rakṣayiṣye sadā putri saha sthāsye yathā'vanam || 111 ||
[Analyze grammar]

punaḥ provāca sā putrī mokṣo me syād yathā guro |
tathā'nte me bhavettāta nānyaṃ kāṃkṣe manoratham || 112 ||
[Analyze grammar]

tathā'stviti hariḥ prāha prāha cāpi viśeṣataḥ |
śṛṇu putri dvāparānte kṛṣṇo'haṃ bhagavān svayam || 113 ||
[Analyze grammar]

bhūbhāraharaṇārthāyā'vatariṣyāmi vai kṣitau |
yajñasenākhyanṛpateryajñakuṇḍasya madhyataḥ || 114 ||
[Analyze grammar]

bhaviṣyasi tvamudbhūtā kumārī kanakaprabhā |
yājñasenī ca vairājī kṛṣṇā khyātā bhaviṣyasi || 115 ||
[Analyze grammar]

tatraiva ca same kāle pañcendrāḥ svāminastava |
bhaviṣyanti surāṃśāste patayo'mitavikramāḥ || 116 ||
[Analyze grammar]

taddvārā tvanmiṣaṃ kṛtvā'surāndaityāṃśca dānavān |
nāśayitvā svakaṃ dhāma yadā yāsye tadā sute || 117 ||
[Analyze grammar]

nayiṣye tvāṃ yathākālaṃ yathākāryaṃ niruddhya ca |
punastvaṃ prāpsyase dhāma golokaṃ yatra te januḥ || 118 ||
[Analyze grammar]

tadā tvāṃ sudughe putri tanvā brāhmyā'kṣare pare |
dhāmni saṃprāpayiṣye maccaraṇaṃ śaraṇaṃ sukham || 119 ||
[Analyze grammar]

iti te kathitaṃ putri bhaviṣyatte kathānakam |
satye sukhaṃ vasa putri yāmyahaṃ ca mamālayam || 120 ||
[Analyze grammar]

ityuktvā'dṛśyatāṃ yātastadā śrīpuruṣottamaḥ |
sudughā kṛṣṇaputrī sā yājñasenī bhaviṣyati || 121 ||
[Analyze grammar]

adhimāsaparapakṣatrayodaśyā vratena sā |
prāpsyatīyaṃ paraṃ dhāma puruṣottamavākyataḥ || 122 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi śrīputryāstu kathānakam |
te dhanyā janmavantaśca te pūjyāḥ pāvanāstathā || 123 ||
[Analyze grammar]

vividhairniyamairyaistu pūjitaḥ puruṣottamaḥ |
śravaṇātpaṭhanāccāpi vratasyā'tra phalaṃ labhet || 124 ||
[Analyze grammar]

labhate kṛṣṇasāhāyyaṃ puruṣottamasammatam |
bhuktiṃ muktiṃ labheccāpi naro nārī paro'pi vā || 125 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīya saṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye goloke śrīputryāḥ sudughāyāḥ śrīkṛṣṇājñayā indravṛddhyarthaṃ pravṛttāyā rasā'mṛtātmakatā yājñikasya medhāviviprasya gṛhe'yonijāyāstasyā janma pitrormaraṇaṃ durvāsasa āgamanaṃ puruṣottamamāsavratopadeśaḥ śaṃkaropari tapaḥ pañcakṛtvaḥ patiprārthanam satyaloke pañcendrapatiprāptiḥ trayodaśīvratena puruṣottamadarśanaṃ bhuvi pañcapatimatī yājñasenī bhūtvā mokṣaṃ yāsyasītivaradānaṃ cetyādinirūpaṇanāmā viṃśatyadhikatriśatatamo'dhyāyaḥ || 1320 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 320

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: