Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 319 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śrūyatāṃ ca tvayā lakṣmi kathāṃ vairājapādajām |
joṣṭrīṃ devīṃ samudbhūtāṃ sṛṣṭyāraṃbhe tu sevikām || 1 ||
[Analyze grammar]

vairājaḥ puruṣaḥ putraṃ brahmāṇaṃ nābhideśataḥ |
samutpādyā''rpayantasmai joṣṭryākhyāṃ sevikāṃ tataḥ || 2 ||
[Analyze grammar]

vairājacaraṇotpannāṃ juṣamāṇāṃ tu vedhasam |
satyaloke sadā dāsīsamāṃ tvāvāsayaddhyajaḥ || 3 ||
[Analyze grammar]

brahmaṇā manasā dhyātā sevikā sā punaḥ punaḥ |
suṣuve sevikāṃ jātiṃ naikadhā svapnajātyikām || 4 ||
[Analyze grammar]

ṛṣiṣvanaśanākhyāṃ svaputrīṃ prasūya saṃdadhe |
pipāsākhyāṃ sutāṃ pitṛṣu prasūya ca saṃdadhe || 5 ||
[Analyze grammar]

aśanākhyāṃ sutāṃ deveṣu ca prasūya sandadhe |
bhūtapretapiśācādau prasūya vāsanāṃ dadhe || 6 ||
[Analyze grammar]

bhūbhṛtsu ca karā''yāṃ saṃprasūya putrikāṃ dadhe |
mānaveṣu vyavasāyā putrīṃ prasūya sandadhe || 7 ||
[Analyze grammar]

dānaveṣu prasahyāṃ ca putrīṃ prasūya sandadhe |
daityeṣu ca vilāsākhyāṃ sutāṃ prasūya sandadhe || 8 ||
[Analyze grammar]

paśupakṣiṣu viśvāsāṃ sutāṃ prasūya sandadhe |
vṛkṣavallīṣu tāṃ meghāṃ putrīṃ prasūya sandadhe || 9 ||
[Analyze grammar]

kīṭapataṃgajantvādau dadhe prasūya kardamām |
jalavāseṣu putrīṃ kuṃbhikāṃ prasūya sandadhe || 10 ||
[Analyze grammar]

evaṃ dvādaśaputrīḥ sā samprasūya yathāprajam |
pradadau sā prajābhyaḥ sevikā pratyekamādarāt || 11 ||
[Analyze grammar]

evaṃ sevāparā joṣṭrī vedhasaḥ sevikā sadā |
satyaloke vartate sma sevādharme hi nityadā || 12 ||
[Analyze grammar]

yathā viprasya karmāṇi santi ṣaṭ mokṣadāni hi |
tathā caturthavarṇasya sevā mokṣakarī matā || 13 ||
[Analyze grammar]

yathā trāṇaṃ kṣatriyāṇāṃ niḥśreyakaraṃ matam |
tathā sevakavargasya sevā niḥśreyasapradā || 14 ||
[Analyze grammar]

yathā dānaṃ tu vaiśyasya śreyaskṛt tūbhayatra hi |
tathā tu sevikā vargaḥ śreyāṃsi sevayā labhet || 15 ||
[Analyze grammar]

yathā dāsyāḥ sadā''jñāyāṃ vartanaṃ mokṣadaṃ bhavet |
tathā sevakavargasya sevā 3 mokṣadā bhavet || 16 ||
[Analyze grammar]

brahmacaryavrate śīlaṃ yathā rakṣaṇadaṃ bhavet |
tathā sevā sevikāyāḥ sadā rakṣaṇadā bhavet || 17 ||
[Analyze grammar]

yathā gārhasthyadharmasya satkāro rakṣako bhavet |
yathā sevakavargasya sevā vai rakṣikā bhavet || 18 ||
[Analyze grammar]

yathā vanasthitānāṃ vai tapaḥ sukhakaraṃ matam |
tathā saukhyaṃ paricaryākarturbhavati sarvadā || 19 ||
[Analyze grammar]

yathā tyāgavatāṃ tyāgaḥ paramānandado mataḥ |
tathā bhāvena sevā vai sevakā''nandadāyinī || 20 ||
[Analyze grammar]

yathā yajñastapo dhyānaṃ japo dānaṃ havādikam |
ubhayatra sukhadaṃ sevāpi sarvatra saukhyadā || 21 ||
[Analyze grammar]

sevayā prāpyate svargaṃ rājyaṃ lakṣmīrdhanādikam |
yaśaḥ kīrtistathā puṇyaṃ śāśvataṃ mokṣaṇaṃ dhruvam || 22 ||
[Analyze grammar]

kṛṣṇasevā mātṛsevā pitṛsevā''tmasevanam |
devasevā janasevā vṛddhasevā''rttasevanam || 23 ||
[Analyze grammar]

patisevā satīsevā patnīseveśvarārcanam |
gobhūdharmā'nāthasevā''śritasevā prajārhaṇam || 24 ||
[Analyze grammar]

svāmisevā'tithisevā parātmatoṣaṇādikam |
ihā'mutra sukhadaṃ ca puṇyadaṃ śāntidaṃ bhavet || 25 ||
[Analyze grammar]

puruṣottamavṛddhyā tu kṛtaṃ mokṣakaraṃ bhavet |
dehasevā dhanasevā pādasaṃvāhanādikam || 26 ||
[Analyze grammar]

guṇasevā vastusevā'nnasevā jalasevanam |
gṛhasevā rugṇasevā lokasevādikaṃ tathā || 27 ||
[Analyze grammar]

sarvaṃ kṛtaṃ brahmadṛṣṭyā sukhadaṃ mokṣadaṃ bhavet |
sevādharmastato bodhyo'gamyo vai sarvadehinām || 28 ||
[Analyze grammar]

sarvamanyadbhavet sevā na bhavecchraddhayā vinā |
vinā bhāvanayā sevā na bhaved yojitā'pi vai || 29 ||
[Analyze grammar]

mokṣecchayā bhavetsevā bhavetsukhecchayā'pi vā |
svārthecchayā'pi vā sevā bhavet phalābhikāmyayā || 30 ||
[Analyze grammar]

niṣkāmena kṛtā yā tu koṭiguṇārthadā hi sā |
akāmasya tu kāryasya phaladaḥ puruṣottamaḥ || 31 ||
[Analyze grammar]

iti vicārya sā joṣṭrī sarvalokasya sevanam |
putrībhiḥ kārayāmāsā''ntarātmā yatra tuṣyati || 32 ||
[Analyze grammar]

sevayā toṣitāḥ santo dadatyāśiṣa eva ca |
vṛddhā viprāḥ prayuñjanti samāśiṣastu sevine || 33 ||
[Analyze grammar]

śarīraṃ nāśamāyāti tena sevā kṛtā pare |
loke sahāyatāṃ yāti tasmāt sevāṃ samācaret || 34 ||
[Analyze grammar]

paropakāraḥ kutrāpi viphalo yāti naiva ha |
sevāpi viphalā naiva kālāntare'pi jāyate || 35 ||
[Analyze grammar]

adattaṃ nopatiṣṭheta dattamevopatiṣṭhate |
asevā nopatiṣṭheta kṛtā sevopatiṣṭhate || 36 ||
[Analyze grammar]

dehena manasā vācā pitaraṃ gurumacyutam |
seveta sarvadā prāṇī phalaṃ tacchāśvataṃ bhavet || 37 ||
[Analyze grammar]

iti joṣṭrī sadā satye sevate parameṣṭhinam |
putrībhiśca prajāsevāṃ karotyanudivaṃ śubhām || 38 ||
[Analyze grammar]

ekadā tu samājo'bhūt sudharmāyāmajagṛhe |
ṛṣayo munayo devāḥ pitaro mānavā drumāḥ || 39 ||
[Analyze grammar]

piśācādyāstathā kandā vallayo daityadānavāḥ |
samāyātāścaturdaśabhuvanasthāstu dehinaḥ || 40 ||
[Analyze grammar]

adṛśyāśca tathā dṛśyāḥ sastrīkā samupāyayuḥ |
taistaiḥ samājamūrdhanyairāyayurdvādaśāpi tāḥ || 41 ||
[Analyze grammar]

sevikā dāsikārūpā joṣṭrīputryo'śanādikāḥ |
samājāḥ sevitāstābhiryogyā yeṣāṃ kṛte tu yā || 42 ||
[Analyze grammar]

tāṃ tāṃ sevāṃ vidhāyaiva toṣitāḥ sarvayonayaḥ |
tuṣṭāstābhyo daduḥ pāritoṣikāṇyāśiṣastathā || 43 ||
[Analyze grammar]

sarvā bhavantu sadbhāgyāḥ śāśvatānandapūritāḥ |
dhanadhānyayaśaḥkīrtisanmānaguṇapūjitāḥ || 44 ||
[Analyze grammar]

siddhyaiśvaryayutā ramyarūpadhāriṇya eva ca |
joṣṭrīvaṃśapravardhinyo mahātejodharāḥ sadā || 45 ||
[Analyze grammar]

lokaprakāśakāriṇyo devyo yadyapi sevikā |
bhavantu sarvadā brāhmyaḥ śāśvatasthirayauvanāḥ || 46 ||
[Analyze grammar]

iti labdhāśiṣaḥ sarvāḥ samāje tu nivartite |
svasāro dvādaśamāturjoṣṭryā gṛhaṃ yayuḥ kṣaṇam || 47 ||
[Analyze grammar]

tatra tāvat satyaloke dundubhiḥ śrīharermahān |
aśrūyata vadan śabdaṃ puruṣottamadeśitam || 48 ||
[Analyze grammar]

atrā'dhike tu me māse dvādaśyāṃ mama pūjanam |
vrataṃ mamaikaśaraṇaṃ kurvantu dehino yathā || 49 ||
[Analyze grammar]

bhavanmano'bhilaṣitaṃ dāsye'haṃ puruṣottamaḥ |
mā'tra pramaditavyaṃ vai kṛcchre svalpaṃ vrataṃ bahu || 50 ||
[Analyze grammar]

bhāgyaṃ yeṣāmujjvalaṃ vai gṛhṇantu te'ti tatphalam |
dātā'haṃ kṛpayā kṛṣṇanārāyaṇo'smi sarvathā || 51 ||
[Analyze grammar]

siddhīrdāsye dhāma dāsye dāsye vai śāśvataṃ sukham |
sarvaṃ dāsye ca māṃ dāsye na dāsye nepsitaṃ tu yat || 52 ||
[Analyze grammar]

ekabhuktena naktena phalāhāreṇa vā vratam |
jalāhāreṇa dadhnā vā munnyannena ca bhājayā || 53 ||
[Analyze grammar]

patreṇa kandamūlaiśca vāyubhakṣeṇa vā vratam |
mama prasādaleśena kṛtaṃ vā yadyapi vratam || 54 ||
[Analyze grammar]

takreṇa payasā vāpi tilaiśca māṣamuṣṭibhiḥ |
yena kenāpi bhāvena dvādaśīvratamāhitam || 55 ||
[Analyze grammar]

tasyā'haṃ vāñchitaṃ sarvaṃ pūrayiṣyāmi sarvathā |
pūjanaṃ mama kartavyaṃ prātarmadhye niśāmukhe || 56 ||
[Analyze grammar]

jāgaraṃ ca prakartavyaṃ deyāni bhojanāni ca |
dānānyapi pradeyāni yathāśakti yathārjanam || 57 ||
[Analyze grammar]

mahyaṃ puṣpāṃjaliṃ dadyād dadyāttathā'kṣatāñjalim |
jalāṃjaliṃ pradadyācca dadyācca bhāvanāṃjalim || 58 ||
[Analyze grammar]

snehāṃjaliṃ pradadyācca dadyādātmāṃjaliṃ vratī |
pradadyātsarvataḥ śreṣṭhāṃ sarvasamarpaṇāṃjalim || 59 ||
[Analyze grammar]

bhāvagamyaḥ snehagamyaḥ premagamyo bhavāmyaham |
vastugamyaḥ svārthagamyo yadvā tadvā bhavāmyaham || 60 ||
[Analyze grammar]

gamiṣyati ca dīrghāyurgamiṣyati ca yauvanam |
yāsyanti sampado nāśaṃ matkṛpā śāśvatī matā || 61 ||
[Analyze grammar]

yāsyanti śīrṇatāṃ yogāḥ puṣṭiryāsyati jīrṇatām |
varṣma yāsyati bhasmatvaṃ matkṛpā śāśvatī matā || 62 ||
[Analyze grammar]

utpannaṃ tadvinaṣṭaṃ syāt puṇyaṃ rājyaṃ dhanādikam |
śāśvatī me kṛpā bodhyā yannāśo naiva vidyate || 63 ||
[Analyze grammar]

kṛpāṃ gṛhṇantu kṛpaṇā dūrayāntu daridratām |
madājñayā vratenaiva śāśvatāḍhyā bhavantu vai || 64 ||
[Analyze grammar]

ityevaṃ dundubheḥ śabdaṃ śrutvā tā mātṛvardhitāḥ |
vrataṃ cakrurhi payasā dvādaśyā dvādaśaiva tāḥ || 65 ||
[Analyze grammar]

api joṣṭrī vrataṃ cakre vāriṇā bhāvagarbhitam |
snātvā prātaḥ kṛṣṇanārāyaṇaṃ smṛtvā trayodaśa || 66 ||
[Analyze grammar]

svarṇamūrtiṃ vidhāyaivā'pūjayan puruṣottamam |
maṇḍapaṃ kadalīstabhaṃ hyaśokāmrāditoraṇam || 67 ||
[Analyze grammar]

puṣpahārāvalijuṣṭaṃ svarṇavastrādiśobhitam |
raṃgadīpasukalaśairmaṇḍitaṃ toraṇādibhiḥ || 68 ||
[Analyze grammar]

tanmadhye sarvatobhadraṃ kārayitvā sumaṇḍalam |
ramyaṃ suvarṇakalaśaṃ pañcaratnasupallavam || 69 ||
[Analyze grammar]

vastraṃ phalaṃ candanaṃ cā'kṣatān madhye nidhāya ca |
tanmūrdhni kānakaṃ nyasya pātraṃ satilaśarkaram || 70 ||
[Analyze grammar]

tatra nidhāya deveśaṃ śrīkṛṣṇapuruṣottamam |
vai ṣoḍaśapadārthaiśca pūjayāmāsurādarāt || 71 ||
[Analyze grammar]

āvāhanādikaṃ kṛtvā pañcāmṛtaiśca vāribhiḥ |
saṃsnāpya mārjanaṃ kṛtvā'mbarāṇyābhūṣaṇāni ca || 72 ||
[Analyze grammar]

kuṃkumaiḥ kajjalairgandhasārairakṣatacandanaiḥ |
śṛṃgārayitvā śrīkṛṣṇaṃ dhūpaṃ dīpaṃ vidhāya ca || 73 ||
[Analyze grammar]

naivedyaṃ pāyasaṃ śreṣṭhaṃ miṣṭānnaṃ pūrikādikam |
phalaṃ tvāmrādikaṃ pānaṃ cāmṛtaṃ madhuraṃ jalam || 74 ||
[Analyze grammar]

tāmbūlakaṃ phalaṃ cānyad yadyattvapekṣitaṃ prabhoḥ |
tattatsarvaṃ pradāyaivā''rārtrikaṃ dadhire ca tāḥ || 75 ||
[Analyze grammar]

daṇḍavat namanaṃ stotraṃ pradakṣiṇaṃ sumā'ñjalim |
aparādhakṣamāyāñcāṃ cāntimārghyaṃ daduḥ prage || 76 ||
[Analyze grammar]

madhyāhne'pi tathā cakruḥ sevanaṃ niśi cāpi tāḥ |
rātrau jāgaraṇaṃ cakrurnartanaṃ gāyanādibhiḥ || 77 ||
[Analyze grammar]

dvādaśaiva ca tāḥ kanyā hāvabhāvasamanvitam |
yathā kṛṣṇaharirnārāyaṇaḥ śrīpuruṣottamaḥ || 78 ||
[Analyze grammar]

śṛṃgārarasabhāvena prasannaḥ syātpumuttamaḥ |
ākṛṣṭaḥ san dayāluḥ sa darśanaṃ ca dadedyathā || 79 ||
[Analyze grammar]

tathā tābhirmahāharṣaiḥ kṛtaṃ nartanagāyanam |
prātarharirbrāhmakāle prādurbabhūva saṃhasan || 80 ||
[Analyze grammar]

yuvā puṣṭaḥ surūpaśca yuvatīmānasāśrayaḥ |
koṭikāmātisaundaryo vīryasaṃbhṛtagātrakaḥ || 81 ||
[Analyze grammar]

pratiromarativyāptaḥ pratyaṃgānaṃgabhāsitaḥ |
prasanno'smi prasanno'smi sevayā saṃvadan muhuḥ || 82 ||
[Analyze grammar]

sevikā varadānāni vṛṇuteṣṭāni sarvathā |
indrāṇītvaṃ śivātvaṃ vā brahmāṇītvaṃ tato'pi ca || 83 ||
[Analyze grammar]

kṛṣṇātvaṃ vaiṣṇavītvaṃ ca brāhmītvaṃ tatparaṃ ca vā |
yadyadicchā bhavet tattad dadāmyadya na saṃśayaḥ || 84 ||
[Analyze grammar]

dvādaśātmabhavatībhirjitā lokāḥ parātparāḥ |
sevayā śraddhayā bhāvanayā snehārdrayā'ṅganāḥ || 85 ||
[Analyze grammar]

dāsyo'pi yūyamevā'dyā'dāsyo jātā hi sevayā |
mānasasthaṃ vṛṇutā'dya mā ciraṃ hṛdayaṃgamāḥ || 86 ||
[Analyze grammar]

sevikānāṃ sevako'haṃ śāstrīṇāṃ śāsako'smyaham |
mitrāṇīnāmahaṃ mitraṃ vāmānāṃ dakṣiṇo'smyaham || 87 ||
[Analyze grammar]

snigdhānāṃ snehilaścāsmi śaraṇyānāṃ tu rakṣakaḥ |
madarthatyaktasarvasvānāṃ tu sarvasvado'smyaham || 88 ||
[Analyze grammar]

tathā na toṣamāpnomi dhanairbhṛtyaiśca sevayā |
yathā santoṣamāpnomi svenaiva kṛtasevayā || 89 ||
[Analyze grammar]

sevako'hamahaṃ svāmī yatra sevā na bhidyate |
yatra bhaktaḥ svayaṃ māṃ vai svayaṃ bhāvena sevate || 90 ||
[Analyze grammar]

tasmāt priyāḥ pravadantu kiṃ dadāmi vadāmi kim |
priyābhyaḥ kiṃ prayacchāmi sarvasvaṃ hṛdayānvitam || 91 ||
[Analyze grammar]

priyāḥ prāhurvayaṃ sarvā arpitāḥ paramātmani |
sarvakānte pare kānte patyau śrīpuruṣottame || 92 ||
[Analyze grammar]

dāsīnāṃ tu tathā dharmaḥ sarvārpaṇaṃ tu śāstari |
priyāṇāṃ tu tathā dharmaḥ kānte sarvārpaṇaṃ priye || 93 ||
[Analyze grammar]

svāminaśca tathā dharmo'rpitānāṃ grahaṇaṃ sadā |
kāntapriyasya dharmo vai kāntānāṃ priyakāritā || 94 ||
[Analyze grammar]

priyā priyasya sarvasvaṃ priyaḥ sarvaṃ priyākṛte |
priyāyāścāpi sarvasvaṃ priya eva dayānidhiḥ || 95 ||
[Analyze grammar]

iti cātra mahatyarthe yatheṣṭaṃ kuru keśava |
mānasaṃ tvayi sarvasvaṃ cārpitaṃ kuru yanmatam || 96 ||
[Analyze grammar]

śrutvā prāha tadā kṛṣṇanārāyaṇaḥ prabhūttamaḥ |
sarvaṃ vedmi tathā sarvāḥ svīkaromi hṛdantare || 97 ||
[Analyze grammar]

bāhyato'pi karāndhṛtvā karomi hṛdayaṃgamāḥ |
bhavantu matkarasparśād divyarūpadharā mama || 98 ||
[Analyze grammar]

priyāḥ patnyo bhavantvakṣarākhye dhāmani sarvadā |
joṣṭrī mama svarūpe'stu tejomayī tu śaktikā || 99 ||
[Analyze grammar]

sarvānandapradā devī cinmayī matsvarūpiṇī |
saccidānandarūpe me cinmayī sā mayā kṛtā || 100 ||
[Analyze grammar]

anyāśca dvādaśapatnyaḥ santu śāśvatikā mama |
tattannāmnā tu tāḥ patnyastatra vasantu madgṛhe || 101 ||
[Analyze grammar]

matsamākṛtayaḥ sarvāḥ patnyastā arthato yathā |
māṃ vinā'nyasukhāderyā'śanaṃ naiva karoti hi || 102 ||
[Analyze grammar]

iti sārthā'naśanākhyā pipāsāṃ tvarthataḥ śṛṇu |
madrasaṃ sarvadā pātumicchati nānyameva yā || 103 ||
[Analyze grammar]

sā pipāsā mayā patnī rakṣitā matsvarūpiṇī |
athā'śanā mama patnī yā samaśnāti māṃ sadā || 104 ||
[Analyze grammar]

sarvān kāmānaśnute sā brahmaṇā viduṣā saha |
iti sārthā'śanākhyā sā patnī me rakṣitā mayā || 105 ||
[Analyze grammar]

yā ca svātmani nityaṃ māṃ paraṃ vāsayate patim |
sā mayā bhāvapūrṇā vāsanā patnī surakṣitā || 106 ||
[Analyze grammar]

yasyā nāmā'tra vaktavyaṃ bhāvanā bhāvitā mayā |
āyāti matkaraṃ dhṛtvā karāyā me priyā hi sā || 107 ||
[Analyze grammar]

kaṃ sukhaṃ matparānandaṃ śaṃ lakṣmīṃ divyasaṃpadam |
sevayā yāti gṛhṇāti matto yā sā karāyikā || 108 ||
[Analyze grammar]

madarthameva sarvasvaṃ kṛtaṃ kriyātmakaṃ yayā |
iti niścayasārthakyā vyavasāyā priyā mama || 109 ||
[Analyze grammar]

soḍhuṃ yogyā mama sarvā kriyā''jñā sā priyā mama |
prakarṣeṇa sahate yā madratiṃ sā prasahyakā || 110 ||
[Analyze grammar]

madarthe sarvathā divyā vilasyati madarthikā |
vilāsākhyā mama patnī me'nuvilāsakāriṇī || 111 ||
[Analyze grammar]

yasyāḥ śvāso vinā māṃ tu sthātuṃ śakto bhavennahi |
yasyā hyahaṃ ca me sā'sti patirme'sti sukhāya vai || 112 ||
[Analyze grammar]

iti viśvāsamāpannā viśvāsā sā mama priyā |
māṃ vinā jīvanaṃ śvāso nāsti yasyāḥ pratikṣaṇam || 113 ||
[Analyze grammar]

mehati varṣate patyau prema varṣayati prabhau |
mayi snehaṃ karotyeva meghā sā matpriyā matā || 114 ||
[Analyze grammar]

sarvaṃ karmaṃ mayi yā svāṃ damayatibhāvataḥ |
madarthaṃ damanaṃ yasyāḥ karmaṇāṃ kardamā priyā || 115 ||
[Analyze grammar]

kuṃ kṣetraṃ svātmakaṃ yā bhāvayati matkṛte'nvaham |
kuṃbhe jalaṃ yathā tadvanmāṃ bibharti nijātmani || 116 ||
[Analyze grammar]

sā patnī kuṃbhikā me'sti yūyaṃ patnyaḥ prakīrtitāḥ |
divyā yāstā dvādaśaivā'kṣare dhāmni vasantu me || 117 ||
[Analyze grammar]

athā'nyaistu svarūpairdvādaśaśaktyātmikāstu vai |
vartantāmanyarūpiṇyo mahākālāya cārpitā || 118 ||
[Analyze grammar]

tato viśvaṃ saṃvyakrāmat sāśanā'naśane hyabhi |
pipāsayā pravāhastu dhāvatyagre'sya saṃsṛteḥ || 119 ||
[Analyze grammar]

vāsanayā vasatyetajjaḍacetanamiśritam |
karāyayā bhavatyatra vinimayastu dehinoḥ || 120 ||
[Analyze grammar]

dhāryate puṣyate kālavāhayā vyavasāyayā |
prasahyayā kṣamate tvārtavān dvandvāṃśca vatsaraḥ || 121 ||
[Analyze grammar]

vilāsayā śramaṃ hāpayitvā jīvān yunakti saḥ |
viśvāsayā phale lobhātpravartante tu dehinaḥ || 122 ||
[Analyze grammar]

meghayā snehavṛṣṭyā vai rañjayanti prajāḥ samāḥ |
kardamayā prajā bhūtā mayi tiṣṭhanti kardame || 123 ||
[Analyze grammar]

kuṃbheṣvatra golakeṣu brahmāṇḍeṣu ca sarvathā |
tattatsthāne sthāpayitrī kuṃbhikā rakṣikā matā || 124 ||
[Analyze grammar]

evaṃ kālasya macchaktibhūtasya śaktayo'nvaham |
bhavantu kāryakāriṇyo loke kālāya cārpitāḥ || 125 ||
[Analyze grammar]

atha yatra joṣṭrikāyāḥ putryaḥ santyuṣitā yathā |
tāstathaiva tu vedhaḥ kṛdbrahmāṇḍe'pi vasantviti || 126 ||
[Analyze grammar]

vasantu śrīkṛṣṇanārāyaṇasya mama vācchayā |
tṛtīyaistu svarūpaiḥ svairjyoṣṭrījananya eva ha || 127 ||
[Analyze grammar]

evaṃ trividharūpairvai mayā samyaṅniyojitāḥ |
kurvantu dāsyamevā'tra mahākāle tathā mayi || 128 ||
[Analyze grammar]

bhavatīnāmahaṃ svāmī patiḥ śrīpuruṣottamaḥ |
ramantāṃ tu mayā sārdhaṃ svatantrā akṣare pare || 129 ||
[Analyze grammar]

tathā'nyā macchaktirūpamahākālasahāyikāḥ |
tathā'parā mama sṛṣṭau tattatkāryavahāḥ sadā || 130 ||
[Analyze grammar]

iti tredhā mayā dattaṃ bhavatībhyaḥ prasevanam |
dvādaśyāstu vratasyaiva phalaṃ dattaṃ hi śāśvatam || 131 ||
[Analyze grammar]

ityuktvā bhagavān kṛṣṇanārāyaṇaḥ pumuttamaḥ |
divyāstāḥ saha nītvaiva vyavasthāpya tathā'parāḥ || 132 ||
[Analyze grammar]

mahākālāya datvā'nyā yayau dhāmā'kṣaraṃ hariḥ |
vada lakṣmi kṛpāpārāvāraḥ kṛṣṇaḥ pumuttamaḥ || 133 ||
[Analyze grammar]

kiṃ kiṃ dadāti kṛpayā svalpasyā'nantakaṃ phalam |
iti te kathitaṃ sarvaṃ joṣṭrīdevyāḥ kathānakam || 134 ||
[Analyze grammar]

devī joṣṭrī vasudhitī devamindraṃ vayodhasam |
prāpyā'vardhata bṛhatī brāhmyāsa puruṣottamam || 135 ||
[Analyze grammar]

ya idaṃ śrāvayeccāpi śṛṇuyādvā paṭhecca vā |
tasyāpi tādṛśaṃ syācca phalaṃ vratasya niścitam || 136 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye vairājaputryā joṣṭryā anaśanādidvādaśaputrīṇāṃ sevayā dvādaśyāvratena ca prasannasya puruṣottamanārāyaṇasya prāptistredhārūpadhāraṇādika cetyādinirūpaṇanāmaikonaviṃśādhikatriśatatamo'dhyāyaḥ || 1319 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 319

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: