Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 314 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi camatkāraṃ saptamyāstu vratena vai |
brahmaputryāstu sandhyāyā jāto yastaṃ vadāmyaham || 1 ||
[Analyze grammar]

sṛṣṭikartā svayaṃ brahmā sṛṣṭyāraṃbhe tu mānasān |
atriṃ mariciṃ pulahaṃ pulastyāṃgirasau kratum || 2 ||
[Analyze grammar]

vaśiṣṭhaṃ nāradaṃ dakṣaṃ bhṛguṃ ceti mahāprabhūn |
prasasarja jātamātrān surūpān yauvanānvitān || 3 ||
[Analyze grammar]

kāryadakṣānmanaḥkṣobhakarān divyān yadā tataḥ |
tadā'jamanaso jātā cārurūpā varāṃganā || 4 ||
[Analyze grammar]

nāmnā sandhyā divakṣāntā sāyaṃ sandhyā japantikā |
atīva sundarī subhrūrmunicetovimohinī || 5 ||
[Analyze grammar]

mānasyabhūttadā sṛṣṭirna vai kāmādigarbhajā |
tato dakṣādayo dhyātā vedhasā kāmasāriṇaḥ || 6 ||
[Analyze grammar]

kāmastatrā''virbabhūva brahmaṇo mānasaḥ sutaḥ |
kāṃcanīkṛtajātābho lolaścandranibhānanaḥ || 7 ||
[Analyze grammar]

āraktapāṇinayanānanapādakarādikaḥ |
praphullapadmapatrākṣaḥ puṣpakodaṇḍamaṇḍitaḥ || 8 ||
[Analyze grammar]

kāntaḥ kaṭākṣapātena bhrāmayan nayanadvayam |
taṃ vīkṣya puruṣaṃ ramyaṃ sandhyā dakṣādikāstadā || 9 ||
[Analyze grammar]

autsukyaṃ paramaṃ jagmuścāṃcalyaṃ rājasaṃ tathā |
indriyānandabhānaṃ ca prāpuste sā''pa kāmanām || 10 ||
[Analyze grammar]

harṣaṇaṃ rocanaṃ cāpi mohanaṃ śoṣaṇaṃ tathā |
drāvaṇaṃ sumano'strāṇi kāmo jagrāha vai tadā || 11 ||
[Analyze grammar]

brahmā prāha tadā kāmaṃ puṣpabāṇaistu pañcabhiḥ |
mohayanpuruṣānstrīṃśca kuru sṛṣṭisahāyatām || 12 ||
[Analyze grammar]

ahaṃ vā vāsudevo vā sthāṇurvā puruṣottamaḥ |
bhaviṣyāmastvadvaśe'tra kimanye prāṇadhārakāḥ || 13 ||
[Analyze grammar]

pracchannarūpo jantūnāṃ praviśan hṛdayaṃ sadā |
sukhahetuḥ svayaṃ bhūtvā sṛṣṭiṃ kuru sanātanīm || 14 ||
[Analyze grammar]

ājñāpayitvā brahmā taṃ svāsane niṣasāda ha |
dakṣādayo niṣeduśca sandhyā copāviveśa ha || 15 ||
[Analyze grammar]

tāvat kāmastutānsarvānparīkṣārthaṃ prayatnataḥ |
ālīḍhasthānamāsādya dhanurākṛṣya vai balāt || 16 ||
[Analyze grammar]

kāmārthe puṣpajātairvai yojayāmāsa mārgaṇaiḥ |
dakṣādyā mohitāḥ sarve vikāraṃ prāpurāditaḥ || 17 ||
[Analyze grammar]

sandhyāṃ sarve nirīkṣanto vikṛtiṃ bahudhā yayuḥ |
tadaiva conapañcāśadbhāvā jātāḥ śarīrataḥ || 18 ||
[Analyze grammar]

sandhyāpi vīkṣyamāṇā taiścakre bhāvānkaṭākṣagān |
atha bhāvayutāṃ sandhyāṃ dṛṣṭvā'tivikṛtiṃ gatāḥ || 19 ||
[Analyze grammar]

sandhyā yūnaśca tāndṛṣṭvā viśiṣṭāṃ vikṛtiṃ gatā |
madanaśca nije kārye śraddadhe phalabhāvanaḥ || 20 ||
[Analyze grammar]

yadidaṃ brahmaṇaḥ kāryaṃ mamoddiṣṭaṃ mayāpi tat |
kartuṃ śakyamiti tvaddhā niścitaṃ saphalaṃ nanu || 21 ||
[Analyze grammar]

tadā tu vikṛtāndṛṣṭvā dharmadevaḥ sutaḥ svayam |
pitaraṃ ca tathā bhrātṝn sandhyāṃ prāha vivekataḥ || 22 ||
[Analyze grammar]

dharmārthaṃ madano jāto nā'dharmārthe kadācana |
kuṭumbaṃ vikṛtiṃ prāptaṃ tvanyonyaṃ madanena hi || 23 ||
[Analyze grammar]

naitadyogyaṃ prajānāṃ hi kṣemakṛnna bhaviṣyati |
yauvane jātamātre ced yadi kāmapraveśanam || 24 ||
[Analyze grammar]

tadā mātā ca bhaginī bhrātṛpatnī tathā sutā |
pitā bhrātā patiḥ putra ityāmnāyo vinaṃkṣyati || 25 ||
[Analyze grammar]

jātamātrasya tu kāmo yauvanaṃ na bhavedyathā |
tathā kuru vidhātastvaṃ yena dharmāvanaṃ bhavet || 26 ||
[Analyze grammar]

dharma prāhāpi kāmaṃ ca kṛtavāṃstvaṃ hi vaiśasam |
ayogye cāpyakāle ca tato bhasmī bhaviṣyasi || 27 ||
[Analyze grammar]

dharmaḥ prāha ca dakṣādīn yāta badarikāśramam |
gaṃgāṃ snātvā hariṃ natvā tapastaptvā tu pāvanāḥ || 28 ||
[Analyze grammar]

bhavantyatha tataḥ sṛṣṭiṃ kurvantu dharmataḥ sadā |
dharmaḥ prāha ca pitaraṃ yaśaṃ kuru pitāmaha || 29 ||
[Analyze grammar]

brahmā sṛṣṭau prathamaṃ tu yajñaṃ cakāra vaidikam |
tato jātāstu parjanyāstṛptidā annadāḥ sadā || 30 ||
[Analyze grammar]

dharmaḥ prāha tataḥ sandhyāṃ vikāradoṣayoginīm |
śvapacasya bhava putrī tataḥ śuddhā bhaviṣyasi || 31 ||
[Analyze grammar]

sandhyā prāha tadā dharmaṃ yatiṣye tapasā yathā |
jātamātrasya kāmo'yaṃ na bādheta tathā ciram || 32 ||
[Analyze grammar]

itivṛttottaraṃ sarve yathoddiṣṭaṃ yayustataḥ |
sandhyā'pyamarṣamāpannā tadā dhyānaparābhavat || 33 ||
[Analyze grammar]

idaṃ vimamṛśe yogyaṃ bhaviṣyatsukhadaṃ bhavet |
utpannamātrā cāhaṃ suyuvatī kāmamohitā || 34 ||
[Analyze grammar]

dakṣādyāśca tathā jātā mayi kāmena mohitāḥ |
sarveṣāṃ mathitaṃ cittaṃ madanena kuṭumbinā || 35 ||
[Analyze grammar]

prāpnuyāṃ phalametasya pāpasya tvagharūpiṇaḥ |
kariṣyāmyasya pāpasya prāyaścittamahaṃ svayam || 36 ||
[Analyze grammar]

tacchodhanaphalaṃ śīghramahamicchāmi sādhanam |
nijāṃ tapasi hoṣyāmi dharmamārgānusārataḥ || 37 ||
[Analyze grammar]

kiṃ tvekāṃ sthāpayiṣyāmi maryādāmiha sarvathā |
yathā notpannamātrā vai sakāmāḥ syuḥ śarīriṇaḥ || 38 ||
[Analyze grammar]

etadarthamahaṃ kṛtvā tapaḥ paramadāruṇam |
maryādāṃ sthāpayiṣyāmi tyakṣyāmi duṣṭajīvitam || 39 ||
[Analyze grammar]

mayā'nena śarīreṇa kuṭumbisvajaneṣu vai |
udbhāvitaḥ kāmabhāvo na tatsukṛtasādhanam || 40 ||
[Analyze grammar]

evaṃ vicārya manasā sandhyā yogasamādhinā |
tenaiva tu śarīreṇa chāyātmakena mānasī || 41 ||
[Analyze grammar]

sūkṣmībhūya duritasya nāśāya śvapacagṛhe |
jātismarā sutā jātā jātamātrā sayauvanā || 42 ||
[Analyze grammar]

rākhālo janakastasyā mātā mātaṅginī tadā |
karmacāṇḍālatāṃ prāptau vasataḥ sma himācale || 43 ||
[Analyze grammar]

yatra nā'vagrahaḥ kaścinnāsti niṣphalavṛkṣatā |
nāsti yatra marudeśastādṛśyāṃ vasato bhuvi || 44 ||
[Analyze grammar]

dharmaśāpaṃ pūrvajanma smṛtavatyeva nityadā |
samayaṃ kṣapayāmāsa śuddhikṛttapaādinā || 45 ||
[Analyze grammar]

pitarau sevayāmāsa pāpakṣālanaśaktikau |
pratīkṣamāṇā taṃ kālaṃ yena śuddhirbhaved yathā || 46 ||
[Analyze grammar]

tāvadbhūmau vicarantaḥ patitoddhārakārakāḥ |
saptarṣayastato vyomnā nirjagmurbadarīṃ prati || 47 ||
[Analyze grammar]

vane tatra sthale tāṃ tu dṛṣṭvā te yogacakṣuṣā |
avateruśca te bhikṣāmiṣeṇa śvapacagṛham || 48 ||
[Analyze grammar]

yadyapi karmacāṇḍālo brahmaputro hyayaṃ khalu |
phalādyarthe bhikṣaṇīyo yatra bādho na vidyate || 49 ||
[Analyze grammar]

apakvānne'pi na doṣaḥ kaṇeṣu nāsti sūtakam |
yayācire vicāryetthaṃ bhikṣāṃ śvapacavṛkṣataḥ || 50 ||
[Analyze grammar]

śvapacastān dvijān jñātvā kanyā'bhijñāya sarvathā |
saharṣaṃ pradadau bhikṣāṃ vāṇībandhanapūrvikām || 51 ||
[Analyze grammar]

śvapacaḥ pādayornatvā pītvā pādāmṛtaṃ jalam |
prārthayāmāsa saptarṣīn jagaduddhārakārakān || 52 ||
[Analyze grammar]

bhikṣāṃ phalānnakanyāḍhyāṃ gṛhṇantu munayo'malāḥ |
kanyāṃ cāsmānuddharantu kanyāṃ bhikṣāṃ dadāmi vaḥ || 53 ||
[Analyze grammar]

ṛṣīṇāmānumatyena vaśiṣṭho vedhasoṃ'śakaḥ |
jagrāha bhikṣāṃ kanyāṃ ca nītvā yayuśca badrikām || 54 ||
[Analyze grammar]

tāṃ kanyāṃ te tu saṃsnāpya gaṃgāyāṃ badarīvane |
kāmadhenuśarīrāntarmukhātpraveśanaṃ tu te || 55 ||
[Analyze grammar]

kārayitvā prabhāveṇa mūtradvāreṇa tāṃ tadā |
bahirniṣkāsayāmāsurjanmāntaragatā'bhavat || 56 ||
[Analyze grammar]

babhūva pāvanī sā tu hyupavītenasaṃskṛtā |
dvijatvaṃ ca tapoyogyaṃ labdhavatī tu kanyakā || 57 ||
[Analyze grammar]

athāpi sā tapasā'rthe maryādāṃ kāmayauvanām |
sthāpayituṃ vācchati sma provāca ṛṣaye smitā || 58 ||
[Analyze grammar]

maharṣe lokamaryādā jātamātre tu yauvane |
rakṣyate naiva bhūtānāṃ tasyāḥ sthāpanahetave || 59 ||
[Analyze grammar]

tapaḥ kartuṃ samicchāmi candrabhāgānadītaṭe |
yadyājñā brahmadevasya vācchāmi carituṃ tapaḥ || 60 ||
[Analyze grammar]

jñātvā hārdaṃ tu gambhīraṃ bahviṣṭaṃ tu nijasya vai |
omityuvāca tāṃ tatra vasiṣṭhastapasāṃ nidhiḥ || 61 ||
[Analyze grammar]

vīkṣāṃcakre sarastatra bṛhallohitasaṃjñakam |
candrabhāgānadīṃ tasmātprākārād dakṣiṇāmbudhim || 62 ||
[Analyze grammar]

yāntīṃ dadarśa sā caiva tathā sānugirermahat |
nirbhidya paścimaṃ sā tu candrabhāgagirernadī || 63 ||
[Analyze grammar]

pāvayantī janāndeśān śanairgacchati sāgaram |
tasmin girau candrabhāge bṛhallohitasattaṭe || 64 ||
[Analyze grammar]

avatīrya vyomamārgād vaśiṣṭhastāmuvāca ha |
kurvatraiva tapo devi rakṣāsūtraṃ gṛhāṇa ca || 65 ||
[Analyze grammar]

prakoṣṭhe dhāryamevaitad rakṣaṇaṃ te bhaviṣyati |
ityuktvā te yayustasmād ṛṣayaḥ satyalokakam || 66 ||
[Analyze grammar]

tatrā'tapattapo ghoraṃ svayaṃ devī tvarundhatī |
saubhāgyakāṃkṣamāṇā sā gaurīpūjāparāyaṇā || 67 ||
[Analyze grammar]

pāpanāśanayatnā ca kāmaniyamatatparā |
tapasā svalpakālena gaurī prāvirbabhūva ca || 68 ||
[Analyze grammar]

uvāca paramā''rādhyorundhati puruṣottamaḥ |
tamekaṃ jagatāmādyaṃ bhajasva puruṣottamam || 69 ||
[Analyze grammar]

oṃnamaḥ śrīkṛṣṇanārāyaṇāya onamo'stu te |
mantreṇānena sarveśaṃ kṛṣṇaṃ bhaja śubhānane || 70 ||
[Analyze grammar]

tena te sakalā'vāptirbhaviṣyati na saṃśayaḥ |
snānaṃ maunena kartavyaṃ maunena haripūjanam || 71 ||
[Analyze grammar]

jalāhāraṃ phalāhāraṃ kandāhāramupoṣaṇam |
vāyvāhāraṃ bhojanaṃ vā ṣaṣṭhe kāle samācaret || 72 ||
[Analyze grammar]

kuru tvevaṃ tapasyāṃ tvaṃ sarvābhīṣṭamavāpsyasi |
mālānāṃ tu sahasre dve sahasraṃ vā japo'nvaham || 73 ||
[Analyze grammar]

uktamantreṇa kartavyo mūrtiṃ kṛṣṇasya cintayeḥ |
tāmābhāṣya mahāgaurī tatraivā'ntardadhe tataḥ || 74 ||
[Analyze grammar]

sandhyā'pi ca taporītiṃ jñātvā modamavāpa ha |
tapaścartuṃ samārebhe bṛhallohitatīragā || 75 ||
[Analyze grammar]

divyajñānaṃ divyacakṣurdivyāṃ vācamavāpa sā |
divyakarṇau prāptavatī tapaścacāra dāruṇam || 76 ||
[Analyze grammar]

puruṣottamamāsasya saptamyāṃ parapakṣake |
śuśrāva dundubhiṃ divyaṃ prātareva tvarundhatī || 77 ||
[Analyze grammar]

śṛṇvantu tāpasāḥ sarve tāpasyaśca kṛpāmayam |
puruṣottamavādyo'haṃ pravadāmyatyabhīṣṭadam || 78 ||
[Analyze grammar]

adhikamāsasaptamyāṃ nirāhāraṃ vrataṃ caret |
pūjayitvā yathālabdhopacārairbhojayeddharim || 79 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kuryātprātarvai pāraṇāṃ caret |
dānaṃ dadyātphalādīnāṃ jalenārghyaṃ dadettataḥ || 80 ||
[Analyze grammar]

visarjayet kṣamāṃ prārthya sa yāyātsukhamuttamam |
śrutvā tayā dundubheścārcanaṃ kṛtaṃ kṛtaṃ vratam || 81 ||
[Analyze grammar]

patrapuṣpaphalairvārbhiḥ pūjitaḥ puruṣottamaḥ |
bhojitaśca phalaiḥ pakvairarthito hṛdayena ca || 82 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kṛtvā prātarbrāhme muhūrtake |
dhyāne sthitā kṣaṇaṃ yāvattāvaddadarśa taṃ harim || 83 ||
[Analyze grammar]

pratyakṣaṃ vīkṣya sā kṛṣṇaṃ tuṣṭāva jagatāṃ patim |
sthūla sūkṣmaṃ yasya vaśyaṃ naumi tvāṃ puruṣottamam || 84 ||
[Analyze grammar]

nityānandaṃ pāvanānāṃ pāvanaṃ tvāṃ namāmyaham |
śrīdaṃ sveṣṭapradaṃ kṛṣṇanārāyaṇaṃ namāmyaham || 85 ||
[Analyze grammar]

pradhānapuruṣau yasya kāyatvena vyavasthitau |
tasmai kṛṣṇāya hṛdyāya vāraṃ vāraṃ namonamaḥ || 86 ||
[Analyze grammar]

tvaṃ paraḥ paramātmā ca paraṃbrahma pumuttamaḥ |
striyā mayā kathaṃ varṇyo bhūyo bhūyo namo'stu te || 87 ||
[Analyze grammar]

ityāśrutya vacastasyāḥ prasannaḥ puruṣottamaḥ |
arundhatyāḥ śarīraṃ tu valkalājinaśobhitam || 88 ||
[Analyze grammar]

sajaṭaṃ śāntavadanaṃ nirīkṣyā''ha hariḥ svayam |
prīto'smi tapasā caiva vratena ca stavena te || 89 ||
[Analyze grammar]

yena te vidyate kāryaṃ varaṃ varaya sāmpratam |
tat kariṣye tu bhadraṃ te prasanno'haṃ tava vrataiḥ || 90 ||
[Analyze grammar]

iti śrutvā suprasannā sandhyovāca praṇamya tam |
yadi deyo varaḥ prītyā varayogyā'smyahaṃ yadi || 91 ||
[Analyze grammar]

yadi śuddhā'smyahaṃ jātā kāmavikṛtipātakāt |
yadi kṛṣṇa prasanno'si vratena mama sāmpratam || 92 ||
[Analyze grammar]

vṛttastadā'yaṃ prathamo varo mama vidhīyatām |
utpannamātrāste sṛṣṭau sakāmā mā bhavantviti || 93 ||
[Analyze grammar]

dvitīyaśca varo me'stu prathitā sarvasṛṣṭiṣu |
bhaviṣyāmi yathā'haṃ vai tathā mā'nyā bhavediti || 94 ||
[Analyze grammar]

tṛtīyaśca varo me'stu sandhyāyāṃ kāmanāvataḥ |
pauruṣaṃ nāśamāyātu prajā piśācatāṃ vrajet || 95 ||
[Analyze grammar]

caturthastu varo me'stu mama rūpacatuṣṭayam |
bhavatu prathamaṃ tatra prātaḥ sandhyāmayaṃ śubham || 96 ||
[Analyze grammar]

dvitīyaṃ tu bhavet sāyaṃ sandhyārūpaṃ supuṇyadam |
tṛtīyaṃ tu vaśiṣṭhasya patnī svarge bhavāmi vai || 97 ||
[Analyze grammar]

caturthe tu tava dāsīrūpaṃ bhavatu dhāmani |
iti varān samabhyarthya maunāṃ tāmāha mādhavaḥ || 98 ||
[Analyze grammar]

yadyad vṛttaṃ tvayā sandhye dattaṃ tadakhilaṃ mayā |
vratena tapasā sandhye tvatpāpaṃ bhasmatāṃ gatam || 99 ||
[Analyze grammar]

prathamaṃ tu varaṃ tatra śṛṇu kāmasya rodhatām |
prathamaṃ śaiśavo bhāvaḥ kaumārākhyo dvitīyakaḥ || 100 ||
[Analyze grammar]

tṛtīyo yauvano bhāvaścaturtho vārdhakastathā |
tṛtīye tvatha saṃprāpte yauvane kāmanā bhavet || 101 ||
[Analyze grammar]

iti maryādayā sṛṣṭau ita ārabhya kāmanā |
sampatsyate jātamātrāḥ sakāmā syurna dehinaḥ || 102 ||
[Analyze grammar]

dvitīyaṃ tu varaṃ khyātiṃ satībhāvena yāsyasi |
triṣu lokeṣu nānyasyāstathā kīrtirbhaviṣyati || 103 ||
[Analyze grammar]

tṛtīyaṃ tu varaṃ sandhyākāle tvanaṃgasevinaḥ |
piśācāḥ saṃbhaviṣyanti balapauruṣavarjitāḥ || 104 ||
[Analyze grammar]

caturthaṃ tu varaṃ prātaḥ sāyaṃ sandhyādvayaṃ bhava |
patiryaste vaśiṣṭho'sti bhavatācchāśvataḥ patiḥ || 105 ||
[Analyze grammar]

saptakalpāntajīvī ca tapodravyastvayā saha |
svarge tena saha vāso yatheṣṭaṃ te bhavediti || 106 ||
[Analyze grammar]

atha divyasvarūpeṇa brahmatanvā mayā saha |
kuru vaikuṇṭhavāsaṃ me bhava dāsyaruṇā'bhidhā || 107 ||
[Analyze grammar]

iti te ye varā mattaḥ prārthitāste'rpitā mayā |
anyacca śṛṇu kārye'smin kāyākalpaṃ samācara || 108 ||
[Analyze grammar]

etacchailopatyakāyāṃ candrabhāgānadītaṭe |
medhātithiḥ ṛṣiyajñaṃ karoti tāpasāśrame || 109 ||
[Analyze grammar]

tapasā tatsamo nāsti na bhūto na bhaviṣyati |
tasya jyotiṣṭomayajñe vahnau janairalakṣitā || 110 ||
[Analyze grammar]

sūkṣmarūpaṃ samāpannā kāyāpariṇatiṃ kuru |
tadagnau śodhitāṃ varṣmacatuṣṭayaṃ gṛhāṇa vai || 111 ||
[Analyze grammar]

prātaḥsandhyā tathā sāyaṃsandhyā bhūtvā sthirā bhava |
patiṃ vaśiṣṭhaṃ māṃ dhyātvā śreṣṭhaṃ kanyādvayaṃ bhava || 112 ||
[Analyze grammar]

ekā medhātitheḥ putrī vaśiṣṭhasya priyā bhava |
dvitīyā mama dāsī ca aruṇākhyā priyā bhava || 113 ||
[Analyze grammar]

ayaṃ tu parvataste vai nāmnā syādaruṇācalaḥ |
mahattīrthaṃ pāvanaṃ vai lokamānya bhaviṣyati || 114 ||
[Analyze grammar]

ityabhidhāya bhagavān karau datvā tu mastake |
premṇā nibhālya tāṃ tatrā'ntarhitaḥ saṃbabhūva ha || 115 ||
[Analyze grammar]

sandhyā'pyagacchattatraiva medhātithimakhasthale |
smṛtvā kāntaṃ vaśiṣṭhaṃ ca tathā śrīpuruṣottamam || 116 ||
[Analyze grammar]

sā viveśa samiddhe'gnau na kenā'pyupalakṣitā |
śarīraṃ malinaṃ tasyā vahninā saṃskṛtaṃ tadā || 117 ||
[Analyze grammar]

śodhitaṃ divyatāṃ prāptaṃ devārhaṃ hrāsavarjitam |
śuddhaṃ praveśayāmāsa vahnistatsūryamaṇḍalam || 118 ||
[Analyze grammar]

sūryastvardhaṃ vibhajyaitaccharīraṃ tu tadā rathe |
svake saṃsthāpayāmāsa prītaye pitṛdevayoḥ || 119 ||
[Analyze grammar]

tadūrdhvabhāgo'tyaruṇaḥ prātaḥsandhyā'bhavacchubhā |
aruṇodayavelā sā devānāṃ prītikāriṇī || 120 ||
[Analyze grammar]

taccheṣabhāgastasyāstu sāyaṃsandhyā'stame ravau |
sūryāstamanavelā sā pitṝṇāṃ modakāriṇī || 121 ||
[Analyze grammar]

tasyāḥ prāṇāstadā dhyātā hariṇā tattu śāśvatam |
brāhmaṃ varṣma babhūvāsyāḥ sā divyā kanyakā'bhavat || 122 ||
[Analyze grammar]

aruṇā sā brahmadhāmagatā garuḍagāminī |
atha yajñāvasāne tu muninā vahnikuṇḍataḥ || 123 ||
[Analyze grammar]

prāptā putrī vahnijanyā taptakāṃcanasannibhā |
arundhatīti tasyāstu nāma cakre sa vai muniḥ || 124 ||
[Analyze grammar]

na ruddhaṇi yato dharmaṃ sā kasmādapi kāraṇāt |
asya viṣṇoḥ sadā dharmaṃ ruṇaddhīti hyarudhantī || 125 ||
[Analyze grammar]

atha sā vavṛdhe kanyā guṇairvarṣairmunergṛhe |
vaśiṣṭhena vivāhaṃ kārayāmāsa pitā tataḥ || 126 ||
[Analyze grammar]

asyā vivāhasatkārye surāśca munayo yayuḥ |
brahmaviṣṇumaheśāścā'bhavannāśīrvacaḥparāḥ || 127 ||
[Analyze grammar]

arundhatī mahāsādhvī reje vaśiṣṭhasaṃgatā |
iti sandhyācaritraṃ te kathitaṃ lakṣmi pāvanam || 128 ||
[Analyze grammar]

dharmadārḍhyakaraṃ divyaṃ sarvakāmaphalapradam |
adhimāsasya cāntasya saptamyāstu vratena vai || 129 ||
[Analyze grammar]

tapasā ca prasannaḥ śrīkṛṣṇanārāyaṇaḥ prabhuḥ |
dadau yayeṣṭaṃ rūpāṇi tvaruṇāyai pumuttamaḥ || 130 ||
[Analyze grammar]

yedaṃ saṃśṛṇuyānnārī naro vā dṛḍhamānasaḥ |
sarvān kāmānavāpnoti puruṣottamatoṣaṇāt || 131 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye sṛṣṭyāraṃbhe dakṣādīnāṃ sandhyāyā brahmaṇaśca kāmena parābhave vikṛtibhāvottaraṃ dharmadevavacanaiḥ sandhyāyāḥ śvapacaputrītvaṃ bhikṣāmiṣeṇa vaśiṣṭhādisaptarṣibhiḥ sandhyāyā grahaṇaṃ kāmadhenumukhe nikṣipya mūtradvāreṇa niṣkāsanaṃ tapo'rthe candrabhāgātīre'vasthānaṃ gaurīprāvirbhāvaḥ saptamīvratena puruṣottamaprāvirbhāvaḥ kāmadevasya yauvane utpattiriti niyamanaṃ prātaḥsāyaṃsandhyādvayabhavanaṃ medhātithiṛṣikṛtayajñakuṇḍe'dṛśyatayā praveśanaṃ kāyāśodhanaṃ divyā'ruṇāyāḥ svarūpeṇa brahmadhāmagamanaṃ arundhatyākhyāyā vahnikuṇḍotpannasutātmikāyā vaśiṣṭhena vivāhottaraṃ svargagamanaṃ cetyādinirūpaṇanāmā caturdaśādhikatriśatatamo'dhyāyaḥ || 1314 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 314

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: