Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 313 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śrūyatāṃ ca tvayā lakṣmi śrīpuruṣottamāśritā |
kathā sampatpradā saukhyapradā sarveṣṭadā sadā || 1 ||
[Analyze grammar]

pūrve kalpe brahmaṇo vai marudeśe'tidhārmikaḥ |
dhanāḍhyo brāhmaṇo nāmnā devayavo babhūva ha || 2 ||
[Analyze grammar]

tasya patnī devajuṣṭā'pyāsītpativratā śubhā |
tayorbhṛtyo girikṣito bhṛtyā cādridyutistathā || 3 ||
[Analyze grammar]

babhūvatuḥ sadā kṛṣṇanārāyaṇaparāyaṇau |
svāmikāryaṃ vidhāyaiva kṛṣṇacaryā pracakratuḥ || 4 ||
[Analyze grammar]

brahmakarmaparā nityaṃ ṣaṭkarmādiparāyaṇāḥ |
catvāraste babhūvurvai kṛṣṇabhaktiparāyaṇāḥ || 5 ||
[Analyze grammar]

brāhmaṇau svāminau cāpi viprāṇyau sevike ca te |
haryarthaṃ manasā vāṇyā tanvā ninyuḥ kṣaṇātkṣaṇam || 6 ||
[Analyze grammar]

marudeśādhipatinā rājñā devasakhena vai |
nagaryāṃ bhāsvatīnāmnyāṃ kāritaṃ viṣṇumandiram || 7 ||
[Analyze grammar]

saptaśikharasaṃśobhaṃ tryagragolamanoharam |
svarṇastaṃbhāṃganaramyaṃ triprākāramanoharam || 8 ||
[Analyze grammar]

madhye tu śikharā'ntaḥsthasiṃhāsane caturbhujaḥ |
kṛṣṇanārāyaṇo viṣṇurlakṣmīrādhāsamanvitaḥ || 9 ||
[Analyze grammar]

dakṣaśikharagarbheṣu śrīprabhāpārvatītrikam |
svasvadāsīsamājuṣṭaṃ pratyekaṃ rājate śubham || 10 ||
[Analyze grammar]

vāmaśikharagarbheṣu māṇikyā lalitā jayā |
svasvadāsīsamājuṣṭā pratyekaṃ rājate triṣu || 11 ||
[Analyze grammar]

tatsevāyā niyuktāste catvāro vai pṛthak pṛthak |
devayavo madhyabhāge pūjāṃ karoti sarvadā || 12 ||
[Analyze grammar]

girikṣito bahiścandanādikāryakaro'bhavat |
devajuṣṭā dakṣabhāge pārvatīśrīprabhārcanam || 13 ||
[Analyze grammar]

adridyutirvāmabhāge māṇikyādyarcanādikam |
karotyeva vibhāgena rājā dadāti vetanam || 14 ||
[Analyze grammar]

bhavanaṃ vāsayogyaṃ ca jīvikāṃ vāṭikādikām |
vārṣikaṃ ca tathā dravyaṃ tathā svarṇasahasrakam || 15 ||
[Analyze grammar]

vastrānnabhūṣaṇādīni dadāti cotsave'dhikam |
devapūjāsunaivedyādikaṃ dadāti bhūpatiḥ || 16 ||
[Analyze grammar]

evaṃ vai vartamānena vipradevayavena vai |
lobhākṛṣṭena manasā gṛhyate ḍhabbukaṃ kvacit || 17 ||
[Analyze grammar]

kvacittu rūpyakaṃ svarṇamudrā yātrālubhiḥ khalu |
devāyā'rpitamityetaddevadravyaṃ mumoṣa saḥ || 18 ||
[Analyze grammar]

tena cauryaduritena devadhanena miśritam |
devayavasya saddravyaṃ dūṣitaṃ tvāsa cañcalam || 19 ||
[Analyze grammar]

iyeṣa gantumanyatra caṃcalā hi śriyo matāḥ |
devadravyānvitaṃ yattat samūlaṃ nāśameti vai || 20 ||
[Analyze grammar]

yadyapi nyāyalabdhaṃ svaṃ devadravyaspṛśiṃ gatam |
dūṣitaṃ tad vinaśyedvai lakṣaṃ nītvā pragacchati || 21 ||
[Analyze grammar]

annaṃ cāpi surānnādimiśritaṃ naśyati drutam |
vastraṃ devāmbarayuktaṃ nāśayatyeva dehinam || 22 ||
[Analyze grammar]

vastumātraṃ cauryalabdhaṃ yanna prasādarūpataḥ |
pūjakācāryagurubhirdattaṃ devasvarūpi tat || 23 ||
[Analyze grammar]

yatra kṣiptaṃ tu tat sarva mūlīyamapi dahyati |
cullīkāṣṭhā'nalo'raṇyagato'raṇyaṃ pradahyati || 24 ||
[Analyze grammar]

gavāmannaṃ bhikṣukānnaṃ viprānnaṃ pramadānnakam |
anāthānnaṃ nirādhārānnamagniḥ kupitaḥ sa vai || 25 ||
[Analyze grammar]

brahmasvaṃ vidhavāsvaṃ ca devasvaṃ bhikṣunāṇakam |
anāḍhyasvaṃ mahānagniḥ pated yatra sa dahyati || 26 ||
[Analyze grammar]

devapūjākṛtā kiñcitphalaṃ cānnaṃ ca ḍhabbukam |
na grāhyaṃ devatātvaṃ ced yato dahati tatkulam || 27 ||
[Analyze grammar]

pūrvaiḥ pūrvatamaiścāpi muṣitaṃ devanāṇakam |
tadevānyadapi nyāyyaṃ muṣṇāti muṣakasya vai || 28 ||
[Analyze grammar]

devayavo'pi devasya mandire harisannidhau |
yātrālubhistvarpitaṃ ca prakṣiptaṃ ḍhabbukādikam || 29 ||
[Analyze grammar]

puṣṇātyeva svake dravye nikṣipati ca vṛddhaye |
yena kena nimittena tasya nāśaṃ upāgataḥ || 30 ||
[Analyze grammar]

marukosalayoḥ rājñoryuddhaṃ ghoraṃ babhūva ha |
kosalasya tu sainyairvai vijito marubhūpatiḥ || 31 ||
[Analyze grammar]

sainyaistu nagarī sarvā bhāsvatī dhvaṃsitā tadā |
dhanāḍhyānāṃ nāṇakāni hṛtāni vai prasahya taiḥ || 32 ||
[Analyze grammar]

nṛpamānyaṃ dvijaṃ jñātvā sarvaṃ tasya hṛtaṃ dhanam |
niṣkāsitastataḥ sthānāt sabhāryābhṛtyamātrakaḥ || 33 ||
[Analyze grammar]

yayau sa raivatagirau hiraṇyāyāstaṭe śubhe |
somanāthasya nikaṣāṃ vane mūlaphalāśanaḥ || 34 ||
[Analyze grammar]

nirgamayatyahānyeva paryaṭan bhṛtyadārayuk |
sarasvatīṃ nadī prācīṃ gatvā pippalaśākhinam || 35 ||
[Analyze grammar]

niṣasāda jalaṃ pītvā viśaśrāma kṣaṇaṃ tadā |
sasmāra ca hariṃ kṛṣṇanārāyaṇaṃ jagadgurum || 36 ||
[Analyze grammar]

cintayāmāsuranyonyaṃ śatrujanyaṃ parābhavam |
girikṣitastadā bhṛtyaḥ prāha devayavaṃ dvijam || 37 ||
[Analyze grammar]

yasya vai pūjanaṃ samyak kṛtaṃ tenāpi śārṅgiṇā |
rakṣitā na vayaṃ śatrorupadrave'pi sevakāḥ || 38 ||
[Analyze grammar]

sarvasvaṃ vai hṛtaṃ sainyairmandirasyāpi kāṃcanam |
tatrāpi rakṣaṇaṃ naiva kṛtaṃ śrīviṣṇunā tadā || 39 ||
[Analyze grammar]

parasya rakṣaṇaṃ kasmāt kuryād yaḥ svaṃ na rakṣayet |
ityukte brāhmaṇo devayavaḥ prāha svabhṛtyakam || 40 ||
[Analyze grammar]

maivaṃ vada tathā nāsti yathā tvaṃ vadasi dvija |
rakṣati śrīhariḥ sarvān jīvato rakṣitā vayam || 41 ||
[Analyze grammar]

rakṣā kṛtā caturṇāṃ vai yajjīvāmo'tra saṃyutāḥ |
devadravyāpahārasya pātakaṃ tvantavarjitam || 42 ||
[Analyze grammar]

tatkṛtaṃ vai mayā tacca dravyaṃ svadravyamiśritam |
tena sarvaṃ gato no vai dravyaṃ matpātakena vai || 43 ||
[Analyze grammar]

devadravyaṃ ca devānnaṃ yasya kośe hi jīryati |
tasya sarvasvanāśāya phalaṃ bhavati niścitam || 44 ||
[Analyze grammar]

sarvasvaṃ tadgataṃ yogyaṃ phalamatraiva cārjitam |
yamaloko'pi bhoktavyo hyadhunā śiṣyate'pi hi || 45 ||
[Analyze grammar]

tathāpi sevanasyaitatphalaṃ rakṣati no'tra vai |
yadvayaṃ ghātitā naiva rakṣitāḥ paramātmanā || 46 ||
[Analyze grammar]

devadravyaṃ na bhoktavyaṃ patraṃ puṣpaṃ phalādikam |
vastraṃ yānaṃ gṛhaṃ pātraṃ bhoktavyaṃ naiva sarvathā || 47 ||
[Analyze grammar]

anyāyenāpi lobhenā'jñānenāpi prasahya vā |
bhuktaṃ yadi tadā tattu bhokturnāśakaraṃ bhavet || 48 ||
[Analyze grammar]

tadvayaṃ nāśitā naiva kṛpā seyaṃ harerdvija |
atha yatnaḥ prakartavyo yathā yamo na saṃcaret || 49 ||
[Analyze grammar]

prapannānāṃ haristrātā yamastatra na saṃcaret |
prapattau ṣaḍvidhatvaṃ vai nārāyaṇena darśitam || 50 ||
[Analyze grammar]

viśvāso varaṇaṃ nyāsaḥ kārpaṇyaṃ ca sthirā matiḥ |
ānukūlyasya saṃkalpaḥ prātikūlyavivarjanam || 51 ||
[Analyze grammar]

tatra harirmadarthaṃ yat karoti sakalaṃ tu tat |
madarthaṃ yogyamevā'sti tvevaṃ viśvāsamācaret || 52 ||
[Analyze grammar]

tvaṃ mamāsi tavāhaṃ cetyevaṃ varaṇamarthayet |
sarvasvo'haṃ pādayoste nyasto'smi nyāsamācaret || 53 ||
[Analyze grammar]

satyapi sārvabhaume'pi kārpaṇyaṃ dāsavaccaret |
sarvanāśe'pi khedaṃ na kuryānmatiṃ sthirāṃ caret || 54 ||
[Analyze grammar]

tava toṣo mama toṣo nānyatheti sukalpayet |
ityevaṃ tasya yadramyaṃ ramyameva mamāpi tat || 55 ||
[Analyze grammar]

nānyaditi prakuryādvai matvā bhaktiṃ sadā hareḥ |
aparādhān kṣamāpyaiva so'smān saṃtārayiṣyati || 56 ||
[Analyze grammar]

udarārthaṃ pralobhena kṛtaṃ cauryādi pātakam |
tatsarvaṃ bhagavān bhaktyā dhruvaṃ prajvālayiṣyati || 57 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ brahma vyāharaṃstaṃ tvanusmaran |
yaḥ prayāti tyajanvarṣma sa yāti paramaṃ padam || 58 ||
[Analyze grammar]

tasmādatraiva sattīrthe hyuṣitvā cirameva tu |
ārādhya taṃ kṛṣṇanārāyaṇaṃ yāsyāma vai punaḥ || 59 ||
[Analyze grammar]

yadvā''yuṣyakṣaye tasya dhāma prāpsyāma īpsitam |
aparādhasahasrāṇi sa śrīhariḥ kṣamiṣyate || 60 ||
[Analyze grammar]

iti vicārya catvāraḥ kṛṣṇanārāyaṇābhidhām |
japayajñaṃ pracakruste prācīsarasvatīsthale || 61 ||
[Analyze grammar]

prātaḥ snātvā hariṃ dhyātvā pupūjurnityameva te |
dalaṃ puṣpaṃ phalaṃ toyaṃ kandādi yadupasthitam || 62 ||
[Analyze grammar]

arpayanti haraye te jalārthaṃ prārthanādikam |
kurvanti sma prage madhye sāyaṃ niśi punaḥ punaḥ || 63 ||
[Analyze grammar]

evaṃ vai vartamāneṣu vyomamārgeṇa saṃśrutaḥ |
dundubhistvadhimāsasya śrīpuruṣottamoditaḥ || 64 ||
[Analyze grammar]

ṣaṣṭhyāṃ prātardundubhestu puruṣottamamāsi vai |
ghoṣaṇā mokṣadā yadvā sakāmānāṃ tu bhogadā || 65 ||
[Analyze grammar]

pravartate sma sā karṇapathaṃ prāptā manoramā |
caturbhistvapi sadhyānāṃ vicārvā'vadhṛtā hṛdi || 66 ||
[Analyze grammar]

śṛṇvantu mānavāḥ sarve nirdhanāḥ sadhanā api |
nirāgasaḥ sāparādhāstathā nāryo narā api || 67 ||
[Analyze grammar]

pūjāyāṃ me tvaparādhā bhavanti bahavopi vai |
yadi kaiścit kṛtāstān vai gaṇayiṣye manāṅ na vai || 68 ||
[Analyze grammar]

kurvantu vratamadyaiva ṣaṣṭhyāṃ dvitīyapakṣake |
puruṣottamamāsyasmin kṣamayiṣye nu pātakam || 69 ||
[Analyze grammar]

vajralepādikaṃ pāpaṃ kṣālayiṣye'dya vai vratāt |
ekabhuktaṃ ca vā naktaṃ vinā yāñcāṃ samāgatam || 70 ||
[Analyze grammar]

gṛhītvāpi tu ṣaṣṭhyāṃ vai vrataṃ kāryaṃ mamātra hi |
phalaṃ bhuktvā jalaṃ pītvā grasitvā pavanaṃ ca vā || 71 ||
[Analyze grammar]

vrataṃ kārya mama ṣaṣṭhyāṃ tasmai dāsye yathepsitam |
prāk kṛtaṃ me viparītaṃ smariṣye tanna sarvathā || 72 ||
[Analyze grammar]

adyā'haṃ kṛpayā dāsye tadiṣṭaṃ puruṣottamaḥ |
puruṣottamamāso'yaṃ vartate bhuvanatraye || 73 ||
[Analyze grammar]

īśaloke'pyayaṃ māso mamā''jñayā pravartate |
sarvamūrdhanyamāso'yaṃ mūrdhanyapuruṣottamāt || 74 ||
[Analyze grammar]

mūrdhanyaphaladastasmād vṛṇutepsitamuttamam |
ityuktvā dundubhistasmāt sthānāt sthānāntaraṃ yayau || 75 ||
[Analyze grammar]

catvāro brāhmaṇāste tu dāridryaduḥkhapīḍitāḥ |
ṣaṣṭhyāṃ vrataṃ pracakruste śrutvā dundubhiśabditam || 76 ||
[Analyze grammar]

dāridryaṃ naṣṭatāṃ gacchet sukhaṃ vaibhavasaṃbhavam |
pūrvato'pyadhikaṃ syācca viśālā dhanasampadaḥ || 77 ||
[Analyze grammar]

yānavāhanasaudhāni dāsā dāsyaḥ samujjvalāḥ |
rājyādapyadhikaṃ sarvaṃ bhavettarhi sukhaṃ bhavet || 78 ||
[Analyze grammar]

ityabhilaṣya taiḥ sarvaistūpavāsavrataṃ kṛtam |
pūrvaṃ saṃbhoginaḥ paścād vāñchanti bhogasampadaḥ || 79 ||
[Analyze grammar]

svabhāvaṃ yānti bhūtāni nigrahastu durādharaḥ |
yāvadvāñcchā na vai śāntā tāvajjñātā pravartate || 80 ||
[Analyze grammar]

bhaktānāmapi ceṣṭeṣu bhogyeṣvasti pravartanam |
rāgaśūnyasya nāstyeva samadraṣṭuḥ pravartanam || 81 ||
[Analyze grammar]

vicārya viṣavat tyaktaṃ yadi rāgo na līyate |
tarhi suyoge sampanne punarādātumicchati || 82 ||
[Analyze grammar]

tasmādindriyanairbalyaṃ sādhayanti suyoginaḥ |
tapasā kṣālitapāpabalā jayanti māyikam || 83 ||
[Analyze grammar]

anāhāreṇa vijayo bahukleśena vā jayaḥ |
śaithilyena ca vijayo bhavatyāhāraśālinām || 84 ||
[Analyze grammar]

ebhistu brāhmaṇairdārāyuktairna vijayaḥ kṛtaḥ |
iṣṭaṃ vai māyikaṃ taistu rājyaṃ vai pūrvato'dhikam || 85 ||
[Analyze grammar]

pārameṣṭhyapadaṃ yadvā sūryacandrādikaṃ padam |
indrapadasamaṃ devarājavannā'nyadasti tat || 86 ||
[Analyze grammar]

brahmaṇaḥ sarvadā tvasti vārdhakyaṃ svaprajāḥ prati |
sūryacandrādikā vyomni bhramanti paravaśyagāḥ || 87 ||
[Analyze grammar]

pravāsināṃ sukhaṃ nāsti viśrāmo nāsti vai kvacit |
aviśrāntaḥ sadā kliṣṭastasmādaindrapadaṃ varam || 88 ||
[Analyze grammar]

rājyaṃ sarvasurāṇāṃ vai dārādhāmadhanādikam |
svarge lakṣmīḥ śāśvatī ca smṛddhirindrasya vartate || 89 ||
[Analyze grammar]

tasmādaindrapadaṃ grāhyaṃ bhogottamapradaṃ śubham |
paścād bhaktyā samupārjya vaikuṇṭhaṃ divyasādhanam || 90 ||
[Analyze grammar]

evaṃ niścitya taiḥ sarvaiḥ kṛtaṃ ṣaṣṭhyāṃ vrataṃ śubham |
prātaḥ snātvā mṛdo mūrtiṃ kārayitvā harestadā || 91 ||
[Analyze grammar]

pārśve sphaṭikapāṣāṇaṃ sthāpayitvā tataśca te |
āvāhayitvā śrīkṛṣṇanārāyaṇaṃ pumuttamam || 92 ||
[Analyze grammar]

saṃsnāpya paṃcadugdhādyamṛtena ca jalena ca |
vastrābhūṣādravaddravyākṣatapuṣpādicandanaiḥ || 93 ||
[Analyze grammar]

dhūpadīpasunevedyaiḥ phalapatrajalādibhiḥ |
saṃpūjyā'rghyaṃ bilvaphalairyuktaṃ datvā namaḥ stutim || 94 ||
[Analyze grammar]

prārthanāṃ stavanaṃ puṣpāñjalīnsamarpya viṣṇave |
āndolayāṃcakrire ca latārajjvādidolane || 95 ||
[Analyze grammar]

madhyāhne ca tathā sāyaṃ rātrau pūjāṃ sajāgarām |
cakruste nṛtyagītādi tatrā''virāsa keśavaḥ || 96 ||
[Analyze grammar]

varān vṛṇuta bhaktāḥ stha gataṃ duḥkhaṃ vratena me |
yatheṣṭaṃ tvarpayituṃ cāgato'smi toṣito'smi ca || 97 ||
[Analyze grammar]

dṛṣṭvā śrutvā kṛṣṇanārāyaṇaṃ hariṃ caturbhujam |
natvā te pādayoḥ puṣpāṃjaliṃ vāri dadustadā || 98 ||
[Analyze grammar]

vavrire devasadanaṃ mahendrapadamṛddhimat |
tathāstviti varaṃ datvā haristirobabhūva ha || 99 ||
[Analyze grammar]

adhimāse sarasvatyāstaṭe prācyāḥ supippale |
sthale tyaktvā śarīrāṇi catvāro divamāgatāḥ || 100 ||
[Analyze grammar]

prāntendrasyā''yuṣo nāśe daśalokikṣayottaram |
catvāraste yayuḥ saumye maharloke ciraṃsthitāḥ || 101 ||
[Analyze grammar]

punaḥ kalpāntarāraṃbhe catvāro divamāgatāḥ |
devayavo mahendro vai babhūva vratapuṇyataḥ || 102 ||
[Analyze grammar]

devajuṣṭā mahendrāṇī saṃbabhūva hareḥ priyā |
girikṣito babhūvendraputro jayantanāmakaḥ || 103 ||
[Analyze grammar]

adridyutirvijayantapatnī jātā tu mānasī |
viśvakarmasutā tveṣā snuṣā tvindrasya yā matā || 104 ||
[Analyze grammar]

pulomajā'bhavadindrāṇīti sā mānasī sutā |
indrapatnī saṃbabhūva dāsīdāsā'rbudā'nvitā || 105 ||
[Analyze grammar]

ṣaṣṭhīvratena vipraistairāptaṃ tvaindrapadaṃ śubham |
sukhaṃ deveśvarapadaṃ prāptaṃ śrīharyanugrahāt || 106 ||
[Analyze grammar]

imāṃ kathāṃ paṭhed yastu śṛṇuyādvā samāhitaḥ |
tasya ṣaṣṭhīphalaṃ syādvai tatheṣṭaṃ saṃlabheta ca || 107 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye marudeśīyadevayavagirikṣitaviprayostatpatnyordevajuṣṭā''rdradyutyośca devadravyacauryeṇa sarvasvanāśottaraṃ tvadhikamāsasya dvitīyapakṣasya ṣaṣṭhyā vratena mahendrajayantamahendrāṇījāyantīpadaprāptinirūpaṇanāmā trayodaśādhikatriśatatamo'dhyāyaḥ || 1313 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 313

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: