Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 312 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śrūyatāṃ ca tvayā lakṣmi kathā prāksṛṣṭisaṃbhavā |
vasudhānākhyanṛpateḥ rādhyāsāyāśca yoṣitaḥ || 1 ||
[Analyze grammar]

pūrvasṛṣṭyantime kāle nṛpo babhūva dakṣiṇe |
vasudhāno mahābhakto mahādevasya sevakaḥ || 2 ||
[Analyze grammar]

rādhyāsā tasya patnī ca mahādevasya sevikā |
ārādhanāṃ mahādevātmakasya svāminaḥ sadā || 3 ||
[Analyze grammar]

karotyabhinnabhāvena pātivratyaparāyaṇā |
nityaṃ prātaḥ svayaṃ snātvā patiṃ snāpayati prabhum || 4 ||
[Analyze grammar]

mahādevaṃ vividhaistu jalairdugdhādibhistathā |
patraṃ puṣpaṃ phalaṃ vastraṃ sarpaṃ ca śarkarāṃ jalam || 5 ||
[Analyze grammar]

ārārtrikaṃ candanaṃ ca dhūpaṃ dīpaṃ samarpya sā |
vasudhānasya sevāyāṃ dāsīva samatiṣṭhati || 6 ||
[Analyze grammar]

rājā'pi prātarājñāya tyaktvā nidrāṃ muhūrtakam |
dhyātvā śrīśaṃkaraṃ brahma snānaṃ pūjāṃ karoti ca || 7 ||
[Analyze grammar]

hṛdi dhyānaṃ tathā pūjāṃ śaṃbhoḥ kṛtvā vibhajya ca |
annādikaṃ tvāśritebhyo bhuṃktennaṃ strīyuto nṛpaḥ || 8 ||
[Analyze grammar]

rājyakārye prajākāryaṃ kurutastau kṛpānvitau |
devakāryaṃ dānakāryaṃ kuruto nityamātmavat || 9 ||
[Analyze grammar]

dadato'nnaṃ bhikṣukebhyo vastrāṇi tadapekṣiṇe |
pātrāṇi dānapātrāya dhanāni ca phalāni ca || 10 ||
[Analyze grammar]

dānaśabdastayordvāri virāmaṃ yāti naiva ha |
dānakriyāpi ca śāntā naiva bhavatyaharniśam || 11 ||
[Analyze grammar]

yajñānāṃ brāhmaṇānāṃ ca sādhvīnāṃ ca satāmapi |
tayorgṛhe'rhaṇāṃ śaṃbhoraharniśaṃ prajāyate || 12 ||
[Analyze grammar]

gavāṃ dānaṃ rasadānaṃ miṣṭadānaṃ punaḥ punaḥ |
kurutastau patipatnyau tuṣṭā yathā'rthinastathā || 13 ||
[Analyze grammar]

na tadrājye'vagrahosti vatsaro na kratuṃ vinā |
na cotsavā vinā kṛṣṇaṃ vinā śaṃbhuṃ na kīrtanam || 14 ||
[Analyze grammar]

pravartayāmāsatustau rājye dharmān śivasya vai |
śivālayeṣu sarveṣu pūjāṃ kārayataśca tau || 15 ||
[Analyze grammar]

grāmādhīśān samāhūya sarvāṃstau viṣayasthitān |
ājñāpayāmāsatustau pūjā deyā śivālaye || 16 ||
[Analyze grammar]

anyathā satyamevedaṃ sa nau daṇḍyo bhaviṣyati |
pūjādānācchivastuṣṭo bhaviṣyati śivāyutaḥ || 17 ||
[Analyze grammar]

ghṛtadīpāstvakhaṇḍā vai tatra devāḥ śivālaye |
yasya yasyābhito grāmaṃ yāvantaśca śivālayāḥ || 18 ||
[Analyze grammar]

tatra tatrā'khaṇḍadīpo dyotanīyo nṛpājñayā |
nṛpājñābhaṃgakartustu śiraśchedo bhaviṣyati || 19 ||
[Analyze grammar]

nṛpapūjā pradātavyā ṣoḍaśopasuvastubhiḥ |
nyūnakartustathā rājā śiraśchetsyatyasaṃśayam || 20 ||
[Analyze grammar]

iti sarvatra tābhyāṃ vai lakṣmi pūjā vinirmitā |
tayostu bhayato dīpā dīptā pratiśivālayam || 21 ||
[Analyze grammar]

jagmatustau mahāśaṃbhu rātryāṃ darśanahetave |
vyomayānena sarvatra rājye yatra śivālayāḥ || 22 ||
[Analyze grammar]

āprātastau tu sarvatra vidhāyā'rcanadarśanam |
punarāyāta āvāsaṃ kurutaḥ snānapūjanam || 23 ||
[Analyze grammar]

cikīrṣataḥ pāraṇā tau niṣīdata sma yāvatā |
tāvattatra samāyātau bhikṣukau tu śivāśivau || 24 ||
[Analyze grammar]

jñātvā vai kṣudhitau sādhū dadatastau subhojyakam |
riktaṃ tulasīpatreṇa vīkṣyā''hatustu tāvubhau || 25 ||
[Analyze grammar]

nārāyaṇaprasādaśced bhokṣyāvahe pavitrakam |
vaiṣṇavau vaiṣṇavaśreṣṭhau śivāśivau na bhokṣyataḥ || 26 ||
[Analyze grammar]

yadi prāsādikaṃ na syācchrīpuruṣottamā'rpitam |
vaiṣṇavaḥ paramo dharmo vaiṣṇavatvaṃ paraṃ tapaḥ || 27 ||
[Analyze grammar]

vaiṣṇavaistu kṛtaṃ dattaṃ gṛhṇīvo'tīva bhāvataḥ |
yadi vaiṣṇavadattaṃ na gṛhṇīvo na tu vai kvacit || 28 ||
[Analyze grammar]

yuvābhyāmarpyate nityaṃ pūjābhojanadīpakam |
paśyāvo na tu gṛhṇīvo gṛhṇīvo brahmaṇe'rpitam || 29 ||
[Analyze grammar]

ātmanivedibhaktānāṃ dharmo'yaṃ sarvadā mataḥ |
brahmaṇe'narpitaṃ yat tadbhojyaṃ peyaṃ na vai kvacit || 30 ||
[Analyze grammar]

vastraṃ patraṃ phalaṃ puṣpaṃ payaścānnaṃ tathā''sanam |
auṣadhaṃ kaṇamātraṃ vā cūrṇaṃ carvaṇamityapi || 31 ||
[Analyze grammar]

adya svādyaṃ tathā khādyaṃ bhogyaṃ dhāryaṃ mamā'rghyakam |
mardyaṃ deyaṃ tathā'rpyaṃ ca sarvaṃ yad brahmaṇe'rpitam || 32 ||
[Analyze grammar]

tad gṛhṇīvo na cā'nyadvai dharmo'yaṃ tvāvayoḥ sadā |
sarvaṃ brahmārpaṇaṃ grāhyaṃ gṛhavastradhanādikam || 33 ||
[Analyze grammar]

jaḍaṃ yadvā cetanaṃ vā svakīyaṃ yaddhi manyate |
tadvai bhagavate datvā śiṣṭaṃ bhuñjīta bhaktarāṭ || 34 ||
[Analyze grammar]

gṛhastaṃbheṣu vai vāri kuṃbhīṣu mañjulāsu ca |
peṣaṇīṣu ca khaṭvāsu paryaṃkādiṣvapi gṛhe || 35 ||
[Analyze grammar]

tulasīkaṇṭhikāṃ baddhvā tūpayoktavyameva tat |
paśūnāṃ pakṣiṇāṃ harmyaśākhināṃ śakaṭasya ca || 36 ||
[Analyze grammar]

vaiṣṇavatvaṃ vinā naiva kartavyamupayojanam |
annānāṃ tvatha vastrāṇāṃ cakrāṇāṃ vāhanasya ca || 37 ||
[Analyze grammar]

jīvikālohabhastrāṇāṃ kośānāṃ paṇyakasya ca |
vaiṣṇavatvamṛte naiva kartavyamupayojanam || 38 ||
[Analyze grammar]

vādyānāṃ cāpi śastrāṇāṃ hetīnāṃ vastunāminām |
ātmanivedinā kāryā bhagavaccihnayogitā || 39 ||
[Analyze grammar]

sutaḥ sutā dhana dārā dāsā dāsyo gṛhāṇi ca |
patnī patiḥ kuṭumbaṃ ca sarvaṃ vai haraye'rpayet || 40 ||
[Analyze grammar]

abhakṣyaṃ tadabhogyaṃ yaddharaye nā'rpitaṃ bhavet |
bhakṣyaṃ bhogyaṃ tathā peyaṃ haraye'rpitameva yat || 41 ||
[Analyze grammar]

nibodhata yuvāṃ tadvai badaryāśramamuttamam |
prāgahaṃ prāptavāṃstatra nārāyaṇātsamantrakam || 42 ||
[Analyze grammar]

vaiṣṇavatvaṃ tato devyai pārvatyai ca samantrakam |
vaiṣṇavatvaṃ mayā dattaṃ gaṇebhyaścāpi sarvathā || 43 ||
[Analyze grammar]

mama putro gaṇeśastu śrīkṛṣṇāṃśo'sti vaiṣṇavaḥ |
skando'pi vaiṣṇavo jāto rudrā api ca vaiṣṇavāḥ || 44 ||
[Analyze grammar]

devyaśca vaiṣṇavīśreṣṭhā nārāyaṇaparāyaṇāḥ |
kailāsaḥ sarvathā'bhīṣṭo vaiṣṇavo'sti mayā kṛtaḥ || 45 ||
[Analyze grammar]

badaryāśramayogena himālayo'pi vaiṣṇavaḥ |
pitaro vaiṣṇavāsteṣāṃ kanyā menā'pi vaiṣṇavī || 46 ||
[Analyze grammar]

kṣīro'pi sāgaro viṣṇudhārako vaiṣṇavaḥ sadā |
tatputrī śrīḥ ramā lakṣmīścandraścaite'pi vaiṣṇavāḥ || 47 ||
[Analyze grammar]

vāmanasya padāṃguṣṭhasparśā gaṃgāpi vaiṣṇavī |
vāsukiḥ śeṣabandhuśca vaiṣṇavo'sti mayā dhṛtaḥ || 48 ||
[Analyze grammar]

triśūlaṃ sūryato jātaṃ dvādaśo viṣṇurarkarāṭ |
vṛṣabho gokulātprāpto goloke kṛṣṇabhaktarāṭ || 49 ||
[Analyze grammar]

siṃho nṛsiṃhavaṃśo yaḥ sa cāsti vaiṣṇavo mahān |
meghā vairājakeśāśca vaiṣṇavā yajñapoṣitāḥ || 50 ||
[Analyze grammar]

mayūro meghamitraṃ ca picchaṃ mukuṭasaṃśritam |
kṛṣṇayogānmeghayogād vaiṣṇavatvaṃ sadā'sti vai || 51 ||
[Analyze grammar]

kimvadhikaṃ pravakṣye vai nṛsiṃhamastakaṃ gale |
dadhan vai vaiṣṇavaścāsmi viṣṇubhakto'smi sarvathā || 52 ||
[Analyze grammar]

viṣṇurvai vyāpakaṃ brahma yattejo'haṃ sadāśivaḥ |
bāṇarūpo'smi sañjāto dhyāyaṃstaṃ mūrtimānapi || 53 ||
[Analyze grammar]

sarvātmakaṃ parabrahma nārāyaṇaḥ parātparaḥ |
tasmādahaṃ tathā sarvaṃ jāyate tatra līyate || 54 ||
[Analyze grammar]

tato rājan gṛhāṇa tvaṃ vaiṣṇavaṃ manumādarāt |
ahaṃ śaṃbhuḥ pradadāmi rājñyai dāsyati pārvatī || 55 ||
[Analyze grammar]

ityādiṣṭo vasudhāno jagrāhā'ṣṭākṣaraṃ manum |
kṛṣṇanārāyaṇo'vyānmāmiti jagrāha śaṃkarāt || 56 ||
[Analyze grammar]

taṃ ca jagrāha rādhyāsā rājñī vai pārvatīmukhāt |
jagṛhatuśca tulasīkaṇṭhīṃ candrārdhvapuṇḍrakam || 57 ||
[Analyze grammar]

nārāyaṇārcanavāri prasādaṃ cācyutasya vai |
ādadati tu tau tatra prajātau vaiṣṇavau tataḥ || 58 ||
[Analyze grammar]

viṣṇave bhojanaṃ peyaṃ tulasīpatramiśritam |
nivedayāmāsatuśca dadatuścāpi śaṃbhave || 59 ||
[Analyze grammar]

pārvatyai dadatuścā'tha jagṛhatuśca tau mudā |
ādaturvāripānaṃ ca cakraturvai sukhānvitau || 60 ||
[Analyze grammar]

tṛptau babhūvatuścāti harṣitau vai śivāśivau |
āśīrvādān dadatuśca dhanavantāvakhaṇḍitau || 61 ||
[Analyze grammar]

susmṛddhau śāśvatarājyau bhavatāṃ bhṛtyakoṭikau |
iti kṛtvā kathayitvā'dṛśyau jātau śivāśivau || 62 ||
[Analyze grammar]

rājñā rātryā ca nityaṃ śrīkṛṣṇanārāyaṇaḥ prabhuḥ |
śivātmā'yaṃ ceti bhaktyā pūjyate vaiṣṇavīdiśā || 63 ||
[Analyze grammar]

evaṃ tābhyāṃ sadā kṛṣṇe pūjite puruṣottamaḥ |
māso'tidivyasamayaḥ prāpto vyeti dināddinam || 64 ||
[Analyze grammar]

tāvat tābhyāṃ parapakṣapañcamyāṃ dundubhiḥ śrutaḥ |
śṛṇvantu devatanavo rājadehāśca mānavāḥ || 65 ||
[Analyze grammar]

surā divyasamṛddhāśca sthāvarā jaṃgamāśca ye |
puruṣottamamāsasyā'smi dundubhirhareḥ priyaḥ || 66 ||
[Analyze grammar]

haryājñayoddhoṣayāmi maṇiṃ kapardikāphalam |
māse'traikadinakṛcchrāt prāpnuvantu vasundharām || 67 ||
[Analyze grammar]

alakāṃ hemanagarīṃ tathā bhūmiṃ ca kāṃcanīm |
golokasthāṃ tathā'nyeṣāṃ dikpālānāṃ tu hāṭakīm || 68 ||
[Analyze grammar]

rājadhānīṃ tathā svarṇapurīṃ hiraṇmayīṃ tanum |
sāmrājyaṃ cāpi vā'nyadvai yatheṣṭaṃ yāntu vai hareḥ || 69 ||
[Analyze grammar]

rasādhipatyaṃ sauryaṃ vā cāndraṃ gaura padaṃ ca vā |
bārhaspatyaṃ tathaiśānaṃ tvāgneyaṃ vānyadeva vā || 70 ||
[Analyze grammar]

yeṣāmiṣṭaṃ tu yadvai syād dāsye tannātra saṃśayaḥ |
adhimāse tu sampūrṇa pākṣikaṃ dainikaṃ ca vā || 71 ||
[Analyze grammar]

vrataṃ prapūjanaṃ kṛtvā'rjayantu paramaṃ sukham |
parameṣṭhipadaṃ vāpi vairājaṃ satyamityapi || 72 ||
[Analyze grammar]

raudraṃ śaivaṃ ca vā brāhmaṃ vaiṣṇavaṃ dhāma caityapi |
gṛhṇantu kṛpayā me'dya pañcamīvratamātrataḥ || 73 ||
[Analyze grammar]

ityuktvā dundubhistatra virarāmā'tha tāvubhau |
natvā taṃ dundubhiṃ dhyātvā śrīkṛṣṇaṃ puruṣottamam || 74 ||
[Analyze grammar]

pupūjatustaṃ vādyaṃ vai puṣpākṣataistu kānakaiḥ |
arthayāmāsatustatra kāṃcaneyaṃ padaṃ mahat || 75 ||
[Analyze grammar]

tathāstvevaṃ dundubhiśca vicintya hṛdye tadā |
anyatra prayayau tau pañcamīvrataṃ pracakratuḥ || 76 ||
[Analyze grammar]

prātaḥ snātvā hariṃ dhyātvā śaṃbhuṃ natvā tathā''darāt |
guruṃ prapūjya vidhivaccakraturnaityakārcanam || 77 ||
[Analyze grammar]

mūrtiṃ vidhāya sauvarṇīṃ puruṣottamarūpaṇīm |
āvāhya tatra ca kṛṣṇanārāyaṇaṃ pumuttamam || 78 ||
[Analyze grammar]

ācamanaṃ pradāyaiva pañcāmṛtena vāriṇā |
snāpayāmāsatustau ca mārjayāmāsatustathā || 79 ||
[Analyze grammar]

mardayāmāsatuścaitau candanārdrasugandhibhiḥ |
dhārayāmāsatuścaiva vastrāṇi kānakānyapi || 80 ||
[Analyze grammar]

bhūṣayāmāsatuścāpi mukuṭādi vibhūṣaṇaiḥ |
śṛṃgārayāmāsatuśca kajjalaiḥ kesarādibhiḥ || 81 ||
[Analyze grammar]

sugandhayāmāsatuśca puṣpadhūpādisārakaiḥ |
prakāśayāmāsatuśca dīpanīrājanādibhiḥ || 82 ||
[Analyze grammar]

prasādayāmāsatuśca stutipradakṣiṇādibhiḥ |
kṣamāpayāmāsatuścāparādhānarghyakārpaṇaiḥ || 83 ||
[Analyze grammar]

santarpayāmāsatuśca miṣṭānnapāyasādibhiḥ |
santoṣayāmāsatuśca tāmbūlailādicarvaṇaiḥ || 84 ||
[Analyze grammar]

evaṃ madhyāhnasamaye pūjayāmāsatustathā |
bhojayāmāsatuścāpi niśyapyevaṃ pracakratuḥ || 85 ||
[Analyze grammar]

maṇḍapaṃ kadalīstaṃbhaiḥ pāllavaistoraṇaistathā |
sumanohārakaiścāpi kalaśairdīpakaistathā || 86 ||
[Analyze grammar]

racayāmāsatū ramyaṃ pūrayāmāsatuśca tau |
maṇḍalaṃ sarvatobhadraṃ madhye dhānyairnavairnavaiḥ || 87 ||
[Analyze grammar]

saṃsthāpayāmāsatuśca sauvarṇaṃ kalaśaṃ tataḥ |
tatra ghaṭe pañcaratnaṃ jalaṃ phalaṃ tathā'mbaram || 88 ||
[Analyze grammar]

vinyasya tilapūrṇāṃ ca sthālīṃ dadhyaturādarāt |
tatra mūrtiṃ pratiṣṭhāpya pupūjatuḥ suvastubhiḥ || 89 ||
[Analyze grammar]

snānaṃ vastraṃ candanaṃ kuṃkumaṃ puṣpāṇi cākṣatān |
vibhūṣaṇāni hārāṃśca dhūpaṃ dīpaṃ phalāni ca || 90 ||
[Analyze grammar]

ārārtrikaṃ stutiṃ pradakṣiṇāṃ miṣṭānnabhojanam |
jalaṃ tāmbūlakaṃ puṣpāṃjaliṃ cakraturarthanām || 91 ||
[Analyze grammar]

nartanaṃ gītikāṃ vādyasahitāṃ cakratustadā |
tato jāgaraṇe tatra madhyarātrau pumuttamaḥ || 92 ||
[Analyze grammar]

kṛṣṇanārāyaṇaḥ sākṣāllakṣmīśrīrādhikāpatiḥ |
pārvatīmāṇikīsvāmī prabheśaḥ puruṣottamaḥ || 93 ||
[Analyze grammar]

preyasīśreyasīpātā śrījayālalitāpatiḥ |
akṣarā'dhipatirmuktapatirgopīpatiḥ prabhuḥ || 94 ||
[Analyze grammar]

sarvapatiścāntarātmā maṃgalāyatano hariḥ |
prādurbabhūva sahasā vihasan kāśayan diśaḥ || 95 ||
[Analyze grammar]

prāhā'smyatiprasanno'haṃ pañcamyā vratavartanāt |
varadānaṃ prayacchāmi vṛṇuta yadyathepsitam || 96 ||
[Analyze grammar]

bhaktau me vaiṣṇavau jātau tenā'smyatipratoṣitaḥ |
dadāmi mama sarvasvaṃ kimanyanyat sudurlabham || 97 ||
[Analyze grammar]

śrutvā natvā daṇḍavacca prāhatuḥ puruṣottamam |
vasudhānaśca rādhyāsā prabho nā'viditaṃ tava || 98 ||
[Analyze grammar]

caturdaśānāṃ lokānāṃ dhanādhipatyamalpakam |
kāṃkṣāvahe na tatsvāmin raṃkatuṣṭikaraṃ hi tat || 99 ||
[Analyze grammar]

pārameṣṭhyapadaṃ svāmin kuṃbhakārakriyāmayam |
necchāvastatpadaṃ tasmādaindraṃ daityaprapīḍanam || 100 ||
[Analyze grammar]

tatpadāni na kāṃkṣāvaḥ kāṃkṣāvastatparaṃ tu yat |
yāvatāmīśvarāṇāṃ vairājādīnāṃ paraṃ tu yat || 101 ||
[Analyze grammar]

mahāviṣṇoḥ paraṃ yacca hiraṇyādhipateḥ padam |
śrīpurākhyātparaṃ yacca tejo vaikuṇṭhataḥ param || 102 ||
[Analyze grammar]

viṣṇorvai sthānataḥ śreṣṭhaṃ hiraṇyādhipateḥ padam |
māhākauberakaṃ puṃso bhūmnaḥ kośamayaṃ tu yat || 103 ||
[Analyze grammar]

īśvarāṇāṃ tu koṭau tad vartate yanmahattamam |
anantā'ṇḍakuberāṇāṃ tṛptistasya kaṇena vai || 104 ||
[Analyze grammar]

jāyate tanmahārājyaṃ bhūmnaḥ kośādhipātmakam |
sarveśānāṃ tu vai divyahiraṇyā''ttiryato'sti vai || 105 ||
[Analyze grammar]

taddhiraṇyādhipatyaṃ vai samicchāvaḥ kṛpā'stu te |
bhaktānāṃ tu kṛte kiñcidadhikaṃ svāmino'sti na || 106 ||
[Analyze grammar]

yadyayuktaṃ vāñcchitaṃ cet kṣamyatāṃ puruṣottama |
nānyat kāṃkṣāvahe kṛṣṇa tuṣṭo yatpuruṣottamaḥ || 107 ||
[Analyze grammar]

ityabhyarthya pādayostau patitau śrīharestadā |
tathāstviti hariḥ prāha prāhāpi punareva tau || 108 ||
[Analyze grammar]

vartamānasya hairaṇyādhipaterāyuṣaḥ kṣaye |
sargāntare bhavanto vai bhaviṣyathastathāvidhau || 109 ||
[Analyze grammar]

ityuktvā bhagavān kṛṣṇastirobabhūva tatsthalāt |
anantānāṃ hiraṇyādhipatīnāṃ tatra saṃkṣayaḥ || 110 ||
[Analyze grammar]

jāyate vāsudevasya dine dine na saṃśayaḥ |
tatraikasya hiraṇyādhipaternāśo'bhavattadā || 111 ||
[Analyze grammar]

vasudhānaṃ ca rādhyāsāṃ nināya tatpadaṃ prabhuḥ |
mahākauberakaṃ caiśaṃ padaṃ tābhyāṃ dadau hariḥ || 112 ||
[Analyze grammar]

hiraṇyādhipatirbhūtvā rājate vasudhānakaḥ |
rādhyāsā'pīśvarī śreṣṭhā kuberāṇī virājate || 113 ||
[Analyze grammar]

yadasya brahmaṇaścaturmukhasya padmajasya vai |
pitā virāṭ tasya pitā mahāviṣṇustataḥ paraḥ || 114 ||
[Analyze grammar]

yo nāma pūruṣaśca bhūmanārāyaṇābhidhaḥ |
tasya kośeśvaro bhūtvā vasudhāno narādhipaḥ || 115 ||
[Analyze grammar]

vartate'yaṃ bhūmakośādhipaḥ sarvādhipo yathā |
prākṛtapralayaṃ yāvad vartiṣyate dhanādhipaḥ || 116 ||
[Analyze grammar]

sākṣātpratyakṣadarśitvād vedmyahaṃ puruṣottamaḥ |
lakṣmi priye na cānyo'sti sarvajño māṃ vinā yataḥ || 117 ||
[Analyze grammar]

parabrahmasvarūpo'haṃ vedmi sarvajñasarvavit |
ityevaṃ vai mayā tābhyāṃ pūrvasṛṣṭyantakālikam || 118 ||
[Analyze grammar]

pañcamyāstu vratasyānte phalaṃ datta hi śāśvatam |
idṛgvidhaṃ phalaṃ dātuṃ śaktaḥ kaḥ syāddhi māṃ vinā || 119 ||
[Analyze grammar]

sarve vai kālakavalāḥ ṛte nārāyaṇaṃ khalu |
sarvaṃ sṛṣṭvā praviśāmi vasāmi viramāmi ca || 120 ||
[Analyze grammar]

tathā'pyakuṇṭhavijñāno bhavāmyeko na cāparaḥ |
tadatra kathitaḥ pūrvasṛṣṭivṛttānta eva te || 121 ||
[Analyze grammar]

pañcamyāṃ vratakarturhi narasyāpi striyāstathā |
śroturvaktuḥ phalaṃ tādṛgasya vai bhavate dhruvam || 122 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye dvitīyapakṣasya pañcamyāṃ vratakaraṇena śivabhaktayoḥ pūrvasṛṣṭisthayoḥ rādhyāsārājñīvasudānanṛpayoḥ śivapradattavaiṣṇavatvottaraṃ vedhaḥpitṛvairājādapyūrdhvamīśvarasṛṣṭau vartamānasṛṣṭau hiraṇyakośādhipatitvātmakamahākauberapadaprāptivarṇananāmā dvādaśādhikatriśatatamo'dhyāyaḥ || 1312 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 312

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: