Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 306 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pare tvādye vaikuṇṭhe prathame tu yat |
sañjātaṃ vai caturdaśyāṃ caritraṃ dundubhestu yat || 1 ||
[Analyze grammar]

akṣarabrahmadhāmnastu sīmni saṃvidyate tu yat |
vaikuṇṭhaṃ prathamaṃ śreṣṭhaṃ gṛhaṃ golokasadṛśam || 2 ||
[Analyze grammar]

tatra yuktasvarūpā vai vasanti kalpaśākhinaḥ |
tatputrī śrīḥ sadā tatra vartate vai kumārikā || 3 ||
[Analyze grammar]

divyabhūmisvarūpā ca divyā vibhūtirasti ca |
cetanādhiṣṭhitā devī sarvādhārasvarūpiṇī || 4 ||
[Analyze grammar]

tasyā vibhūteḥ putrī ca māṇikyā'sti kumārikā |
divyadugdhā'mṛtābdhiśca vaikuṇṭhe tatra vartate || 5 ||
[Analyze grammar]

tasya putrī kumārī ca lakṣmīstvadātmikā'sti ca |
tā etāstisra īśvaryo rājante dhāmni tatra vai || 6 ||
[Analyze grammar]

sakhyastisraḥ savayasyāḥ kumāryo'tīva komalāḥ |
māṇikyā śrīśca lakṣmīśca brahmavetryo'bhavan sadā || 7 ||
[Analyze grammar]

brahmātmajñānayoginyo bhaktimatyaśca vai harau |
kurvanti sevanaṃ nityaṃ kṛṣṇanārāyaṇasya tāḥ || 8 ||
[Analyze grammar]

tasyaiva pratimāṃ nityaṃ gṛhe dhyāyanti bhāvataḥ |
divyavibhūtiḥ kalpadruḥ kṣīrābdhiśceti te trayaḥ || 9 ||
[Analyze grammar]

putrīṇāṃ dhyānasevādi dṛṣṭvā tuṣyanti vai muhuḥ |
vitarantyāśiṣastābhyo bhavantyānandamūrtayaḥ || 10 ||
[Analyze grammar]

anantadhāmasu kṛṣṇapatnyaḥ santi tvanekaśaḥ |
bhavatyaśca bhavantyeva parabrahmapriyāḥ parāḥ || 11 ||
[Analyze grammar]

rājādhirājarūpiṇyo yābhyo nānyāḥ parāḥ kvacit |
iti pitrāśiṣaḥ prāptā dīvyanti nityavardhitāḥ || 12 ||
[Analyze grammar]

prātaḥ snānti hariṃ smṛtvā dhyāyanti ca hariṃ tataḥ |
kurvanti maṇḍapaṃ divyaṃ vidyuttoraṇasūjjvalam || 13 ||
[Analyze grammar]

vicitraratnamaṇibhirnaddhastaṃbhādimaṇḍitam |
kṛtrimodyānasaṃvyāptaṃ divyāmbaravibhūṣitam || 14 ||
[Analyze grammar]

kṛṣṇanārāyaṇamūrtiśobhitaṃ sarvato diśi |
madhye siṃhāsanaṃ ramyaṃ maṇisvarṇādirājitam || 15 ||
[Analyze grammar]

sthāpayanti ca tāstatra tūlikāśca sukhāvahāḥ |
mūrtiṃ vinyasya tanmadhye kṛṣṇanārāyaṇasya tāḥ || 16 ||
[Analyze grammar]

snāpayanti kṣīradhārābhiścādbhiḥ snāpayanti ca |
sugandhaṃ candanaṃ tailaṃ mardayanti ca tā muhuḥ || 17 ||
[Analyze grammar]

snāpayitvā ca vastrāṇi divyāni dadati prage |
dhārayanti vibhūṣāśca śṛgāraṃ dhārayanti ca || 18 ||
[Analyze grammar]

patraiḥ puṣpaiḥ phalaistoyaiḥ pūjayanti muhurmuhuḥ |
dhūpaṃ dīpaṃ sugandhaṃ ca kurvanti kṛṣṇasannidhau || 19 ||
[Analyze grammar]

saṃvāhayanti caraṇau gṛhṇanti caraṇāmṛtam |
jighranti tā bhaktimatyo gandhaṃ kṛṣṇaprasādajam || 20 ||
[Analyze grammar]

paśyanti tā hareḥ rūpaṃ spṛśanti kṛṣṇapatkajam |
āsvādayanti pūjāyāṃ dattaṃ phalādikaṃ tu yat || 21 ||
[Analyze grammar]

śṛṇvanti bhagavatstotraṃ gītaṃ paraspareṇa yat |
vadanti guṇacāritryaṃ kṛṣṇanārāyaṇasya tāḥ || 22 ||
[Analyze grammar]

ādadati hareḥ kārye gacchanti ca pradakṣiṇam |
vilāsaṃ hāvabhāvādi tathā''nandaṃ ca mānasam || 23 ||
[Analyze grammar]

cintanaṃ nirṇayaṃ svatvaṃ kurvanti kṛṣṇayogajam |
miṣṭānnāmṛtapātrāṇi jalapātrāṇi tatpuraḥ || 24 ||
[Analyze grammar]

svarṇasthālāni naivedyapūritāni daduśca tāḥ |
bhojayanti bhāvapūrṇaṃ rāmayanti hariṃ punaḥ || 25 ||
[Analyze grammar]

vāripānaṃ kārayanti ramante tā hareḥ puraḥ |
vādayanti pravādyāni kurvantyārārtrikaṃ mudā || 26 ||
[Analyze grammar]

namanti haraye tāśca praśaṃsanti ca tadguṇān |
varṇayanti caritrāṇi kathayanti kathānakam || 27 ||
[Analyze grammar]

bhāvayanti kṛṣṇahṛccārpayanti hṛdayaṃ harau |
puṣpāṃjalipradānaiśca toṣayanti narāyaṇam || 28 ||
[Analyze grammar]

stuvanti paramātmānaṃ smarantyapyabhidhā hareḥ |
dāsyaṃ kurvanti satataṃ sakhyaṃ cātmanivedanam || 29 ||
[Analyze grammar]

evaṃ bhaktimayaṃ divyaṃ kartavyamācaranti tāḥ |
madhyāhnepi prapūjyainaṃ śrīḥ phalānyarpayaṃtyapi || 30 ||
[Analyze grammar]

kalpadrukanyakā kalpapādapebhyo nayaṃtyapi |
uttamaṃ cottamaṃ ramyaṃ surasaṃ miṣṭamamblakam || 31 ||
[Analyze grammar]

navaṃ navaṃ phalaṃ vṛkṣaputrī śrīrarpayatyapi |
kadalāni supakvāni kadalībhyo'bhigṛhya sā || 32 ||
[Analyze grammar]

āhṛtya cāmravṛkṣebhyaścāmrāṇi tūttamāni ca |
karmadebhyaḥ karmadāni cāmblamiṣṭānyavāpya ca || 33 ||
[Analyze grammar]

karkaṭikāśca vallībhya āhṛtya pakvasadrasāḥ |
kaliṃgāni supakvāni śaityāvahāni yānyapi || 34 ||
[Analyze grammar]

kapitthāni ca taddrubhyaḥ pakvānyānīya cāpyatha |
kājūphalāni miṣṭāni kājū drubhyo'bhihṛtya ca || 35 ||
[Analyze grammar]

kaṭīṅgudībhya āhṛtya kaṭīṅgundīphalāni ca |
iṅgudāni mahāntyeva pakvasnigdharasāni ca || 36 ||
[Analyze grammar]

āhṛtyā'rpayati śrīśca bhuṃkte nārāyaṇaḥ svayam |
aṃjīrāṇi sumiṣṭāni drākṣāṇi surasāni ca || 37 ||
[Analyze grammar]

kharjūrakhārikādīni tālāni śrīphalāni ca |
bhūphalāni sumiṣṭāni cikkaṇāni phalāni ca || 38 ||
[Analyze grammar]

kṣīrikāṇi piśaṃgāni panasāni mahānti ca |
garjarāṇi vividhāni ghṛtaghaṭāni caiva ha || 39 ||
[Analyze grammar]

śiṅgavaḥ pakvāstathā jambūphalāni rāvaṇāni ca |
amṛtāni sumiṣṭāni ṭiṭīmā miṣṭasadrasāḥ || 40 ||
[Analyze grammar]

dāḍimāni cekṣudaṇḍān badarāṇi navāni ca |
ṭimbūravāṃśca madhukān badāmān bahubījakān || 41 ||
[Analyze grammar]

rāmaphalāni ca sītāphalāni madhurāṇi ca |
naspatīna santarāṃścāpi jambīrāṇi ca puppinān || 42 ||
[Analyze grammar]

cirbhaṭāni ca saphalajanāni ṭimṭimāni ca |
navaraṃgāni cānyāni phalānyāhṛtya śrīrdadau || 43 ||
[Analyze grammar]

kṛṣṇanārāyaṇāya śrīpuruṣottamamūrtaye |
bhagavānapi bhāvena samattiśryarpitāni vai || 44 ||
[Analyze grammar]

divyavibhūtikanyā tu māṇikyā bhagavatkṛte |
samānayati ratnāni dhārayatyacyutaṃ svayam || 45 ||
[Analyze grammar]

ratnamālāstathā muktāhārān mauktikakaṃkaṇān |
vajramaṇīn padmarāgamaṇīn marakatān maṇīn || 46 ||
[Analyze grammar]

indranīlamaṇīṃścāpi kaustubhān bhīṣmakāṃstathā |
vaidūryānpuṣparāgāṃśca karketakān suvarṇakān || 47 ||
[Analyze grammar]

hāritān pulakāṃścaiva rudhirān sphaṭikāṃstathā |
vidrumāṃśca pravālāṃśca māṇikyān citrakāṃstathā || 48 ||
[Analyze grammar]

gomedāṃśca mahānīlān kūpyāṃścādāya sandadau |
kṛṣṇanārāyaṇastāni maṇiratnamayāni ca || 49 ||
[Analyze grammar]

bhūṣaṇāni dhṛtavāṃśca prasanno'bhūdatīva saḥ |
atha kṣīrābdhikanyā vai lakṣmīḥ kṣairāṇi bhāvukī || 50 ||
[Analyze grammar]

bhojanaṃ kārayāmāsa pāyayāmāsa tāni vai |
dugdhasāraṃ pāyasānnaṃ dugdhapākaṃ sataṇḍulam || 51 ||
[Analyze grammar]

dugdhastaraṃ dugdhamanthaṃ dugdhaghaṭṭa payobalim |
dugdhakvāthaṃ dugdhapiṇḍān dugdhamallayinīṃ śubhām || 52 ||
[Analyze grammar]

dadhi sarpirvṛtaṃ takraṃ navanītaṃ payaḥpuṭam |
kṣīraudanaṃ payomiśraṃ payaḥpānādikaṃ dadau || 53 ||
[Analyze grammar]

kṛṣṇanārāyaṇastattad bhuktavān pītavāṃśca vai |
kṣīrotpannāni ratnāni dadau sā vividhāni ca || 54 ||
[Analyze grammar]

śriyā māṇikyayā lakṣmyā yānyarpitāni bhāvataḥ |
kṛṣṇanārāyaṇastāni jagrāha bhāvapūritaḥ || 55 ||
[Analyze grammar]

phalāni ratnāni ca pāyasāni bhuṃkte dadhātyatti ca bhāvagarbham |
śriyaṃ ca maṇikyavarāṃ ca lakṣmīṃ sevāparāṃ vīkṣya haristutoṣa || 56 ||
[Analyze grammar]

sāyaṃ ca tāḥ pūrvavadeva pūjanaṃ cakruḥ samārādhanatatparāḥ sutāḥ |
nīrājanaṃ bhojanamanyadarpaṇaṃ sadaiva cakrurbahubhaktibhāvataḥ || 57 ||
[Analyze grammar]

caturdaśyāmadhimāse madhyāhne pūjanottaram |
śrutastābhirdundubhiśca kṛṣṇanārāyaṇasya hi || 58 ||
[Analyze grammar]

kurvantu pūjanaṃ nityaṃ kurvantvārādhanaṃ mama |
arpayantu ca me kiñcitprāpnuvantu mama gṛham || 59 ||
[Analyze grammar]

puruṣottamasaṃjño'haṃ brahmadhāmādhipaḥ pumān |
adhimāsādhidaivo'haṃ vadāmi tad dadāmi vai || 60 ||
[Analyze grammar]

golokasthā api yāśca vaikuṇṭhasthā api vratam |
adhimāse caturdaśyāṃ kurvanti yāśca ye'pi ca || 61 ||
[Analyze grammar]

tāsāṃ teṣāṃ manolabhyaṃ kariṣye bhagavānaham |
dāsyāmi paramaṃ dhāmā'kṣarātītanivāsanam || 62 ||
[Analyze grammar]

phalaiḥ ratnaiḥ pāyasānnaiḥ pūjayiṣyanti māṃ janāḥ |
prāpsyanti paramaṃ dhāma yatrāsmi puruṣottamaḥ || 63 ||
[Analyze grammar]

anyebhyo dhāmavāsibhyaḥ sthitiṃ śreṣṭhāṃ dadāmyaham |
gṛhṇantu bhaktimatyo me bhaktāśca paramaṃ padam || 64 ||
[Analyze grammar]

nedṛśaṃ tvasti vaikuṇṭhaṃ golokaścāpi naiva ha |
mama dhāmnā samaṃ tvanyad vidyate naiva naiva ca || 65 ||
[Analyze grammar]

na matsamo vā'pyadhiko'sti kaścit na brahmaṇā sannibhamasti kiñcit |
nānyatsukhe matsukhasāmyamasti svalpapradānena lihantu cāryāḥ || 66 ||
[Analyze grammar]

bhavantu dāsyaḥ prabhavantu bhaktā ānandamātrāṃ mama mūrtilabdhām |
bhuñjantu nityaṃ mayi saṃramantu caturdaśīsadvratakalpanena || 67 ||
[Analyze grammar]

mānavyo māṃ samārādhya bhavantu divi devatāḥ |
devyaśca māṃ samārādhya bhavantvārṣiṇya eva ca || 68 ||
[Analyze grammar]

ārṣiṇyo māṃ samārādhya bhavantvīśānya eva vā |
tvīśānyo māṃ samārādhya bhavantvīśvarya eva ca || 69 ||
[Analyze grammar]

īśvaryo māṃ samārādhya nārāyaṇyo bhavantu ca |
nārāyaṇyaḥ samārādhya gopyo bhavantu māṃ mudā || 70 ||
[Analyze grammar]

tāśca sarvāḥ samārādhya māṃ varaṃ puruṣottamam |
bhavantu puruṣottamyo nityamuktānya eva ha || 71 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ māṃ vai saṃrādhya puruṣottamam |
mamā'kṣaraṃ paraṃ dhāma gṛhṇantu madvratārthinaḥ || 72 ||
[Analyze grammar]

caturdaśyāmadhimāse vrataṃ śrīpuruṣottame |
kṛtaṃ yenā'rjitaṃ tena māmakaṃ sarvameva ha || 73 ||
[Analyze grammar]

vacmi vacmi punarvacmi hyāgacchantu mayā saha |
bhavane tvakṣare me vai nivasantu mayā saha || 74 ||
[Analyze grammar]

tuṣṭo'smi garjanāṃ kṛtvā kathayāmi punaḥ punaḥ |
adhimāse caturdaśyāṃ yāntu vratena madgṛham || 75 ||
[Analyze grammar]

vaikuṇṭhe dundubhiṃ śrutvā kṛṣṇanārāyaṇasya tāḥ |
saharṣāḥ satvaraṃ tatra yayuryatrā'sti ghoṣakṛt || 76 ||
[Analyze grammar]

śrīśca hṛṣṭā ca māṇikyā lakṣmīrhṛṣṭā hṛdantare |
natvā natvā punarnatvā prāhustaṃ dundubhiṃ hareḥ || 77 ||
[Analyze grammar]

nārāyaṇasya vaikuṇṭhe vasāmo'tra mahāsukhe |
tato'tiśreṣṭhasaubhāgyaṃ prayacchati yadi prabhuḥ || 78 ||
[Analyze grammar]

kanyakā smo vayaṃ kurmo'rcanaṃ tasya hareḥ sadā |
adya vrataṃ caturdaśyāḥ kurmo'dhimāsi nirṇayāt || 79 ||
[Analyze grammar]

kadā'kṣarādhipaḥ kṛṣṇanārāyaṇo miliṣyati |
kadā neṣyati paramaḥ purāṇaḥ puruṣottamaḥ || 80 ||
[Analyze grammar]

dundubhistu tadākarṇya prāha tāścā'dya vai prabhuḥ |
niśi pūjottaraṃ tvāyāsyati kurvantu jāgaram || 81 ||
[Analyze grammar]

stuvantu paramātmānaṃ hṛdayasthaṃ janārdanam |
bhavatīnāṃ saphalāśca prabhavantu manorathāḥ || 82 ||
[Analyze grammar]

ityuktvā'kṣatapuṣpaiśca pūjito dundubhiryayau |
kanyāḥ pupūjuḥ śrīkṛṣṇaṃ niśīthe pratighasravat || 83 ||
[Analyze grammar]

jāgaraṃ tatra kurvantyaḥ śrīścakāra sunartanam |
vādyaṃ tvavādayattatra māṇikyā tālasaṃyutam || 84 ||
[Analyze grammar]

lakṣmīstu gāyanaṃ cakre tisraśca militā jaguḥ |
susvaraiśca naddhakiṃkiṇikā nūpurakaṃkaṇaiḥ || 85 ||
[Analyze grammar]

satya brahmā'kṣaraparamaparaṃ lokeśaṃ paralokeśaṃ nityaṃ jñānamanantamapāramanekākāraṃ kamaleśam |
śāntaṃ bhāskarakāntamaghanutaṃ brahmānandamahānandaṃ parameśvaramabhivande prāvirbhāveśvaraparamānandam || 86 ||
[Analyze grammar]

dhāmni brahmā'kṣaramukteśvarapārṣadavṛndārcitacaraṇaṃ caitanyāmṛtadhāmavirājitamukteśaikasudhākaraṇam |
śrīvatsāṃkaviraṃcigirīśanatāṃ'ghritalaṃ suhṛdānandaṃ parameśvaramabhivande prāvirbhāveśvaraparamānandam || 87 ||
[Analyze grammar]

divyā'khaṇḍamanantamunīśvaramaṇḍalamadhyagatākāraṃ nigamāgamapaṭalairabhivedyaṃ sākāraṃ paramākāram |
divyavihāramanudbhavarūpamanādiṃ divyaguṇāgāraṃ parameśvaramabhivande prāvirbhāveśvaraparamānandam || 88 ||
[Analyze grammar]

saumyābhaṃ cinmālākuṇḍalamukuṭapiśaṃgasuceladharam sarvajñāmitaśaktiyutaṃ harikṛṣṇamacintyānandakaram |
nigamāgamavanditayaśasaṃ śaṃsantaṃ dharmaṃ vedamatam parameśvaramabhivande prāvirbhāveśvaraparamānandam || 89 ||
[Analyze grammar]

lokālokavibhāsivibhūtimalokanivāsamanirvācyaṃ janmādyasya yato bhagavantamaśaraṇādhāraṃ vṛṣalālam |
kṛṣṇaṃ karuṇārasamayarūpaṃ dīnadayāluṃ devavaraṃ parameśvaramabhivande prāvirbhāveśvaraparamānandam || 90 ||
[Analyze grammar]

bhāsvarakārtasvaravidyunmaṇibhāskaracandraviśeṣābhaṃ sadrūpaṃ ghanavarṇamatarkyamajaṃ hṛtsthaṃ tribhuvananābham |
śyāmasaroruhadalasamanayanaṃ smerāsyaṃ sarvānandaṃ parameśvaramabhivande prāvirbhāveśvaraparamānandam || 91 ||
[Analyze grammar]

śyāmaṃ vyāpakamuttamapuruṣaṃ paramātmānaṃ sukhakandaṃ svāṃghrisarojasamudbhavakāntidyotitayāvajjanavṛndam |
satyaṃ nārāyaṇaparameśvaramāyeśeśvaramuktavaraṃ parameśvaramabhivande prāvirbhāveśvaraparamānandam || 92 ||
[Analyze grammar]

kalpadrumaduhitā śrīrnityaṃ dhyāyati vallabhamātmānaṃ divyavibhūtisutā māṇikyā prārthayati svāmyātmānam |
divyakṣīrābdhiduhitā lakṣmīrapi cecchati patimanaghaṃ puruṣottamamakṣaradhāmasthaṃ sa tvaṃ bhavasi bhavārthakaraḥ || 93 ||
[Analyze grammar]

karān gṛhāṇa cāsmākaṃ mā vai muñca kadācana |
yāvadvai te'kṣaraṃ dhāma tāvatpatnyo bhavāmahe || 94 ||
[Analyze grammar]

śīghraṃ kuru kṛpānātha kṛṣṇanārāyaṇa prabho |
varamālā gṛhāṇā'smaddhastebhyaścaikakālikāḥ || 95 ||
[Analyze grammar]

iti stutvā ca tāstisro viramustāvadeva tu |
prāvirbabhūva bhagavān kṛṣṇanārāyaṇaḥ prabhuḥ || 96 ||
[Analyze grammar]

sarvāvirbhāvaheturyaḥ sarvakāraṇakāraṇam |
sarveśeśeśvaraḥ śreṣṭhabrahma śrīpuruṣottamaḥ || 97 ||
[Analyze grammar]

śvetahastiyutaṃ yānaṃ vimānākhyaṃ cidambare |
vāhayan yojanakoṭivistṛtaṃ muktapūritam || 98 ||
[Analyze grammar]

tisra āśvāsya vaikuṇṭhe kalpadrūn divyabhūtikam |
kṣīrābdhiṃ ca namaskṛtya vidhinā taiḥ samarpitāḥ || 99 ||
[Analyze grammar]

pitṛbhistvarthitaḥ kṛṣṇe jagrāha tisṛkanyakāḥ |
kintvasmābhirviyogo mā syāttathā kuru keśava || 100 ||
[Analyze grammar]

kare karān samādāya grahītā hariṇā tadā |
śrīśca lakṣmīśca māṇikyā kṛṣṇātulyā virejire || 101 ||
[Analyze grammar]

tāsāṃ dvedve svarūpe ca kārayitvā pumuttamaḥ |
chāyārūpa trayaṃ tāsāṃ pitradhīnaṃ surakṣya ca || 102 ||
[Analyze grammar]

divyarūpaṃ trayaṃ tāsāṃ puruṣottamayogyakam |
akṣaradhāmavāsārhaṃ patnīrūpaṃ pragṛhya ca || 103 ||
[Analyze grammar]

tisra ārohayitvaiva vimāne puruṣottamaḥ |
yayau divyākṣaraṃ dhāma patnīyuktaḥ svayaṃ hariḥ || 104 ||
[Analyze grammar]

evaṃ cādhikamāsasya caturdaśyā vratena tāḥ |
śrīśca lakṣmīśca māṇikyā tisraḥ patnyo hareḥ sadā || 105 ||
[Analyze grammar]

babhūvuḥ śāśvate dhāmni kimatra khalu durlabham |
śroturvaktarapi tvevaṃ phalaṃ syānnātra saṃśayaḥ || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye vaikuṇṭhe dundubhiśravaṇena kalpadrumaputryāḥ śriyaḥ divyavibhūteḥ putryā māṇikyāyāḥ divyakṣīrodadhiputryā lakṣmyāśca adhikamāsasya caturdaśyā vratenā'kṣaradhāmni parabrahmapuruṣottamaśrīkṛṣṇanārāyaṇapatnītvaprāptyādinirūpaṇanāmā ṣaḍadhikatriśatatamo'dhyāyaḥ || 1306 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 306

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: