Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 304 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śṛṇu lakṣmi paraṃbrahma sarvāvirbhāvaśaktikṛt |
puruṣottamasaṃjño'sau savitā jagataḥ patiḥ || 1 ||
[Analyze grammar]

svayaṃ kṛṣṇasvarūpaśca rādhāṃ svasmāt prasṛṣṭavān |
rādhā kṛṣṇātmikā śaktiḥ sādhikā bhaktakarmaṇām || 2 ||
[Analyze grammar]

kṛṣṇasya savituḥ śaktiḥ prasūte sucarācaram |
sā rādhā kṛṣṇasevāyāṃ goloke nityamasti hi || 3 ||
[Analyze grammar]

svaprasūtasya lokasya prasavārthaṃ nirantaram |
aicchad rūpāntaraṃ dhartuṃ tāvat kanyā vyajāyata || 4 ||
[Analyze grammar]

sā tu nāmnā kṛtā kanyā sāvitrī prasavapradā |
goloke rādhayā sākaṃ ramate nijamandire || 5 ||
[Analyze grammar]

surūpā divyasāmarthyayuktā lokamanoharā |
yatheṣṭasiddhisampannā guptaiśvaryādiśālinī || 6 ||
[Analyze grammar]

yadā rādhā svayaṃ kṛṣṇasevāyāṃ samavartate |
tadā kanyā tu sāvitrī samādhau samatiṣṭhati || 7 ||
[Analyze grammar]

ātmani ramate nityamātmānandamayī prasūḥ |
ātmasukhātisaṃmagnā dhyāyati brahma vai param || 8 ||
[Analyze grammar]

yogābhyāsabalājjanmasiddhyā tvaicchad vilokitum |
brahmaṇaḥ kīdṛśaṃ rūpaṃ kati vā santi tāni ca || 9 ||
[Analyze grammar]

kutra kutra ca vartante kiṃ kāryāṇi vasanti ca |
tadaiśvaryāṇi teṣāṃ ca kīdṛśyo vai vibhūtayaḥ || 10 ||
[Analyze grammar]

ityetatsarvamājñātuṃ prāṇānsaṃkucya cātmani |
avātaracchanairmūlādhāracakre tu yoginī || 11 ||
[Analyze grammar]

atra sthitvā gaṇapatau saṃyamaṃ sā cakāra ha |
tenā'saṃkhyagaṇeśānāṃ śrīkṛṣṇāṃśasvarūpiṇām || 12 ||
[Analyze grammar]

brahmāṇḍeṣu tvananteṣu dhāmānyālokya sundarī |
gudāmūlasthitaṃ cakraṃ parityajyāgramāyayau || 13 ||
[Analyze grammar]

svādhiṣṭhānābhidhaṃ cakraṃ saṃyamārthaṃ dadhāra sā |
tatra prajāpatau sthitvā saṃyamaṃ sā cakāra ha || 14 ||
[Analyze grammar]

tenā'saṃkhyaprajeśānāṃ parabrahmasvarūpiṇām |
brahmāṇḍeṣu tvananteṣu dhāmāni vīkṣya sundarī || 15 ||
[Analyze grammar]

nābhikandasthitaṃ maṇipuraṃ cakraṃ jagāma sā |
tatra sthitvā tu sarpiṇyāṃ saṃyamaṃ sā vidhāya ca || 16 ||
[Analyze grammar]

ūrdhvamukhyāṃ praviveśā'saṃkhyalokeṣu sundarī |
tasmād yānti mahānāḍyastejomayyo'pyasaṃkhyakāḥ || 17 ||
[Analyze grammar]

kāścitpātālalokāṃśca kāścillokācalātigān |
kāścitsvargādisatyāntān kāścidāvaraṇādikān || 18 ||
[Analyze grammar]

kāścidīśvaralokāṃśca kāścidbrahmagṛhānapi |
yā yā yadyat sthalaṃ yānti tattanmārgeṇa sundarī || 19 ||
[Analyze grammar]

jagāma bahulokeṣu vilokya divyabhūmikāḥ |
brāhmāṇḍikavibhūtīśca punarāgatya tatsthalam || 20 ||
[Analyze grammar]

jagāmordhvaṃ ca hṛdaye cakramanāhatābhidham |
tatra vai praṇavaṃ śrutvā cakre brahmaṇi saṃyamam || 21 ||
[Analyze grammar]

yadātmā cāpyantarātmā brahmātmā khyāyate svayam |
tatra kṛtena sāvitrī saṃyamenaiśvarīkṛtau || 22 ||
[Analyze grammar]

vairājeṣu bhaumaneṣu vaiṣṇaveṣu ca dhāmasu |
prākṛteṣu tayā sādāśaiveṣvāvaraṇeṣu ca || 23 ||
[Analyze grammar]

tattaddhāmasu sāvitrī vilokya divyabhūmikāḥ |
tatsthalaṃ punarāgatya yayāvūrdhvaṃ tu kaṇṭhagam || 24 ||
[Analyze grammar]

viśuddhaṃ cakrameveyaṃ cakre vai saṃyamaṃ balāt |
vāsudeve'niruddhe ca pradyumne ca sukarṣaṇe || 25 ||
[Analyze grammar]

vilokya racanāsteṣāṃ dhāmnāṃ dhāmavibhūtikāḥ |
kaṇṭhaṃ deśaṃ punarāyādūrdhvaṃ ca bhrūkuṭau tu sā || 26 ||
[Analyze grammar]

gatvā''jñācakramāsādya cakāra saṃyamaṃ śanaiḥ |
dṛṣṭastatra guruḥ sākṣāt parabrahmātmakastayā || 27 ||
[Analyze grammar]

lokasaṃcālanārthāya jāto yo viśvasṛḍ vibhuḥ |
parabrahmasvarūpād yaḥ prāvirbabhūva vedakṛt || 28 ||
[Analyze grammar]

sarvalokagururbrahmā prajānāṃ yaḥ pitāmahaḥ |
tasyāṃ'ke tu sthitāṃ divyāṃ svāṃ sāvitrī vilokya vai || 29 ||
[Analyze grammar]

vedhaḥpatnīṃ viniścitya jaharṣātīva sundarī |
kṣaṇaṃ vicārayāmāsa yā'haṃ golokavāsinī || 30 ||
[Analyze grammar]

bhavāmyadya kathaṃ cātra māṃ paśyāmyaṃkasaṃsthitām |
ajasakthigataṃ yanme rūpaṃ tatkuta āgatam || 31 ||
[Analyze grammar]

yadahaṃ saṃprapaśyāmi māṃ vadhūrūpiṇīṃ tviha |
pitāmahīṃ ca tatsarvaṃ pṛcchāmyatraiva kāraṇam || 32 ||
[Analyze grammar]

iti praṣṭuṃ yayāvagre tāvat tirobabhūva sā |
pitāmahyā samākṛṣṭā līnā babhūva sundarī || 33 ||
[Analyze grammar]

tāvatsamādhitaśceyaṃ sāvitrī bahirāyayau |
kva golokasthitā kanyā kvā'jāṃ'kasthā pitāmahī || 34 ||
[Analyze grammar]

ityāścaryānvitā kanyā dṛṣṭārthasya viniścayam |
sasaṃbhramā yayau kartuṃ rādhikā yatra rājate || 35 ||
[Analyze grammar]

sāvitryā svapradṛṣṭārtho rādhikāyai niveditaḥ |
śrutvā rādhā tu tāṃ prāha kanye tvaṃ matsvarūpiṇī || 36 ||
[Analyze grammar]

vartase brahmaśaktiśca brahmārthe jātavigrahā |
jagatprasūsvarūpā yā māyāśaktiḥ parā matā || 37 ||
[Analyze grammar]

sā'haṃ sā tvaṃ ca sāvitrī sūyamānā jagatprasūḥ |
brahmapatnī brahmatanvī brahmaṇo'rthe vinirmitā || 38 ||
[Analyze grammar]

pitāmahena saṃpṛktā nityaṃ jagatpitāmahī |
vartase'nādikālatvāt pratyajaṃ tu navā navā || 39 ||
[Analyze grammar]

bhavasi tvaṃ mahāmāye kanyakā matsvarūpataḥ |
athārādhaya taṃ devaṃ prāpsyase tapaso balāt || 40 ||
[Analyze grammar]

ityāśrutya tu sāvitrī brahmaprāptiṃ vyacintayat |
tāvattatra dvādaśikādine prātaḥ samaśṛṇot || 41 ||
[Analyze grammar]

dundubhiṃ devadevasya ghoṣayantaṃ kṛpāvacaḥ |
adhimāsavrataṃ devyaḥ kurvantu mānasapradam || 42 ||
[Analyze grammar]

hṛdi dṛṣṭaṃ bahirdṛṣṭaṃ loke lokāntare'pi vā |
dinaikavratamātreṇa dāsyate puruṣottamaḥ || 43 ||
[Analyze grammar]

anantaguṇakaṃ puṇyamadyā'sti harivāsaraḥ |
trispṛśāvratatastvadya sahasraguṇakaṃ phalam || 44 ||
[Analyze grammar]

yatheṣṭaṃ labhyate kṛtvā hyekabhuktaṃ ca naktakam |
phalāhāraṃ ca vā dugdhapānaṃ dadhiprabhojanam || 45 ||
[Analyze grammar]

jalāhāraṃ ca vā ghṛtāhāraṃ tilādanaṃ ca vā |
yavāhāraṃ ca vā śākāhāraṃ kandādanaṃ ca vā || 46 ||
[Analyze grammar]

bharjitā'danamathavā vrataṃ patrādanaṃ tu vā |
puṣpādanaṃ niradanaṃ pavanādanameva vā || 47 ||
[Analyze grammar]

dhūmrādanaṃ ca vā bāṣpādanaṃ kṛtvā vrataṃ śubham |
dvādaśyāmadhimāse'tra labhantāṃ śāśvataṃ sukham || 48 ||
[Analyze grammar]

brahmaparaṃ tathā brahma golokaṃ cāmṛtaṃ padam |
avyākṛtaṃ ca vaikuṇṭhaṃ māyālokaṃ ca vaiṣṇavam || 49 ||
[Analyze grammar]

sadāśivapadaṃ vāpi bhūmasāmrājyameva vā |
śrīpuraṃ cāpi vairājyaṃ hairaṇyagārbhikaṃ ca vā || 50 ||
[Analyze grammar]

bhaumādyāvaraṇe dhāmānyarjayantu vratena vai |
satyaṃ vā brahmaṇaḥ sthānaṃ vahnervā sauryameva vā || 51 ||
[Analyze grammar]

cāndramasaṃ ca vā sthānaṃ nākṣatraṃ grāhameva vā |
aindraṃ ca vāruṇaṃ sthānaṃ yāmyaṃ kauberameva vā || 52 ||
[Analyze grammar]

aiśānaṃ pāvanaṃ vāpi nairṛtaṃ tārakaṃ ca vā |
bhuvo rājyaṃ ca vā bhaumaṃ cātaleyādikaṃ nu vā || 53 ||
[Analyze grammar]

āvaraṇāni divyāni devarājyāni vaibhavān |
kaumāraṃ brāhmacaryaṃ vā yaugaṃ vā''tmapadaṃ śubham || 54 ||
[Analyze grammar]

śvetadvīpādikaṃ cā'tha sāmudraṃ cāntarīkṣagam |
rājyaṃ sārvabhaumaṃ vā sāmrājyaṃ vāpi mānavam || 55 ||
[Analyze grammar]

maunamārṣaṃ ca paitrādyaiśvaraṃ vā bahusiddhikam |
strīrājyaṃ vāpi kailāsaṃ kāmarājyaṃ ca śāśvatam || 56 ||
[Analyze grammar]

pātivratyaṃ paraṃ rājyaṃ svāmisevātmakaṃ ca vā |
patnīmattvaṃ patimattvaṃ putraputrīsusampadaḥ || 57 ||
[Analyze grammar]

ārogyaṃ ca dhanaṃ dhānyaṃ rasāyanaṃ ca kāyikam |
yadyadicched vratī tvadya dvādaśyāṃ harivāsare || 58 ||
[Analyze grammar]

tatsarvaṃ pradadāmyasmai vadāmi puruṣottamaḥ |
adya me pūjanaṃ kuryāt prātaḥ snātvā gṛhāntare || 59 ||
[Analyze grammar]

sthitvā dhyānaṃ ca me kuryāt kuryādāvāhanādikam |
pañcāmṛtaiśca me snānaṃ śuddhodāplavanaṃ tathā || 60 ||
[Analyze grammar]

nirvartayettato vastrabhūṣācandanamarpayet |
yathāśakti prakuryācca dhūpadīpābhivandanam || 61 ||
[Analyze grammar]

naivedye phalamūlādyaṃ miṣṭānnānyathavā'rpayet |
jāmbūlaṃ jalapānaṃ ca dakṣiṇāṃ namaṇaṃ caret || 62 ||
[Analyze grammar]

pradakṣiṇaṃ stutiṃ cārārtrikaṃ puṣpāñjaliṃ dadet |
kuṃkumā'kṣatatulasīphalairarghyaṃ samarpayet || 63 ||
[Analyze grammar]

punarnatvā punaḥ smṛtvā prārthayet sveṣṭavastukam |
vrataṃ cāpi prapūrṇaṃ syāt tava keśavapūjanāt || 64 ||
[Analyze grammar]

kṣamāpayettathā stutyā mūrtiṃ tu kānakīṃ hareḥ |
kramā'kramau na viditau na jñātaṃ tvadabhīṣṭakam || 65 ||
[Analyze grammar]

yathābuddhi mayā premṇā kṛtaṃ nyūne kṣamāṃ kuru |
adhimāso'si deveśa hyadhivarṣākara prabho || 66 ||
[Analyze grammar]

arthināmadhikaṃ ceṣṭaṃ dadāsi puruṣottama |
kṛṣṇanārāyaṇa viṣṇo pārvatīśa prabheśvara || 67 ||
[Analyze grammar]

lakṣmīśa māṇikīnātha sāvitrīśa jagatprabhoḥ |
viśvasṛḍ rādhikākānta kamalākānta keśava || 68 ||
[Analyze grammar]

dvādaśyāṃ me vratenā'dya mānaseṣṭaṃ prapūraya |
ityabhyarthya hariṃ natvā prātarmadhye niśīthake || 69 ||
[Analyze grammar]

bhūtvā tanmaya evāpi tatsamarpitasatkriyaḥ |
rañjayennṛtyagītaiśca savādyena visarjayet || 70 ||
[Analyze grammar]

iti kṛtvā vrataṃ samyagarcanaṃ vratakṛjjanaḥ |
naro nārī kumārī vā kumāro devatā'thavā || 71 ||
[Analyze grammar]

sureśvarī ca vā pitṛkoṭikā muniyoṣitaḥ |
pātālavāsinī yadvā tādṛśā naravargiṇaḥ || 72 ||
[Analyze grammar]

īśvarā īśvarāṇyaśca muktā muktānya eva vā |
yadicchanti tvāpnuvanti pratijāne na saṃśayaḥ || 73 ||
[Analyze grammar]

yathāśakti yathākāryaṃ vrataṃ ca pūjanaṃ mama |
bāhyābhāve hṛdi me'pi bhāvabhinnaṃ supūjanam || 74 ||
[Analyze grammar]

kuryāttasyāpi bhāvena premṇā tuṣṭo dadāmyaham |
adyā'dhimāsake tvasmi kṛpāvarṣī pareśvara || 75 ||
[Analyze grammar]

na bhūto na bhaviṣyāmi yathā'dya vṛṣṭikṛttathā |
tasmānme kṛpayā bhaktāḥ kṛtvā kiñcidatho vratam || 76 ||
[Analyze grammar]

labhantāṃ śāśvataṃ puṇyaṃ sukhaṃ lokaṃ ca hṛdgatam |
iti śrutvā tu sāvitrī jaharṣa cāti sundarī || 77 ||
[Analyze grammar]

natvā sā dundubhiṃ prāha śṛṇu daivākṛte kṛtin |
mayā samādhau brahmā vai parameṣṭhī pitāmahaḥ || 78 ||
[Analyze grammar]

dṛṣṭastasya ca vāmeṃ'ke sāvitrī ca niṣeduṣī |
matsvarūpā mayā dṛṣṭā tasyāṃ lilye'pyahaṃ tadā || 79 ||
[Analyze grammar]

punaścāhaṃ samādherutthitā'smyatra kumārikā |
viśvasraṣṭā patiḥ soyaṃ prāptavyo mānase sthitaḥ || 80 ||
[Analyze grammar]

ato'dhimāsadvādaśyāmekabhuktaṃ vrataṃ mama |
pūjanaṃ devadevasyā''cariṣyāmi yathābalam || 81 ||
[Analyze grammar]

anena me śarīreṇa prāptistasya tu durlabhā |
nityagolokadhāmnaśca vibhūterme'sti varṣma yat || 82 ||
[Analyze grammar]

tasyāsti tattvajaṃ vairājātmajaṃ varṣma sañcitam |
tasmānme brahmaṇo yogo yathā yena ca varṣmaṇā || 83 ||
[Analyze grammar]

jāyeta tattathā brūhi karomi dvādaśīvratam |
iti śrutvā dundubhiśca tāmāha puruṣottamaḥ || 84 ||
[Analyze grammar]

śṛṇu sāvitri subhage hyadya śrīpuruṣottamam |
vahniputrasuvarṇasya mūrtirūpaṃ vidhāpaya || 85 ||
[Analyze grammar]

lakṣmīṃ tathā suvarṇasya mūrtirūpāṃ vidhāpaya |
brahmāṇaṃ ca tathā tasya sāvitrīṃ kānakaṃ kuru || 86 ||
[Analyze grammar]

pūjayitvā yathāśakti dāna kuru supātrake |
ityevaṃ vai vrate tvadya pūjanaṃ dānamityapi || 87 ||
[Analyze grammar]

kuru tena prasannaḥ sa śrīkṛṣṇaḥ puruṣottamaḥ |
sarvaṃ vidhāsyate te'rthaṃ mā cintāṃ kuru kanyake || 88 ||
[Analyze grammar]

iti śrutvā tu sāvitryā vrate vai dvādaśīprage |
yogabalena sauvarṇaṃ merorbhāgāt samarjitam || 89 ||
[Analyze grammar]

aiśvaryeṇa ca tatraiva lakṣmīṃ nārāyaṇaṃ ca sā |
brahmāṇaṃ cāpi sāvitrīṃ sauvarṇīṃ mūrtimeva ha || 90 ||
[Analyze grammar]

kṛtvā tvāvāhya saṃsnāpya bhūṣayitvā prapūjya ca |
bhojayitvā pāyayitvā prārthya nīrājanaṃ vyadhāt || 91 ||
[Analyze grammar]

kṣamāpayitvā saṃstūya nivedyārthaṃ ca hṛdgatam |
visarjayati yāvattāndevāṃstāvaddhariḥ svayam || 92 ||
[Analyze grammar]

prādurbabhūva sāvitryāstvagre lakṣmīyutaḥ prabhuḥ |
prasannavadanaḥ sarvaśobhāḍhyo varadānadaḥ || 93 ||
[Analyze grammar]

prāhā'syai vada kalyāṇi kiṃ te manasi vartate |
sāvitrī prāha deveśaṃ dehi yogaṃ tu vedhasaḥ || 94 ||
[Analyze grammar]

kṛṣṇanārāyaṇaḥ prāha jātaṃ te manasi sthitam |
netre pramīlya maddhyānaṃ kuru sāvitri vai kṣaṇam || 95 ||
[Analyze grammar]

tāvatte mānasaṃ sarvaṃ bhaviṣyati karāgatam |
nārāyaṇena yatproktaṃ tathaivā''caradādarāt || 96 ||
[Analyze grammar]

tāvannārāyaṇaḥ kṛṣṇo vyalīyata hi tatkṣaṇam |
atha prātaḥ prapūjyaivaṃ madhyāhne'pi tathā'karot || 97 ||
[Analyze grammar]

sāyaṃ cāpi tathā pūjāmakarojjāgaraṃ tathā |
dolāyāṃ tāṃ kṛṣṇanārāyaṇaṃ lakṣmīṃ tathā hyajam || 98 ||
[Analyze grammar]

sāvitrīṃ ca nidhāyaiva kanyakā''ndolayanmuhuḥ |
tāvatprāha punastatrā''gatya śrīpuruṣottamaḥ || 99 ||
[Analyze grammar]

devi puṣpāñjaliṃ datvā datvā cārghyaṃ phalaṃ jalam |
visarjanaṃ kuru me'tra gacchāmyakṣaradhāma yat || 100 ||
[Analyze grammar]

tvaṃ yāhyadyaiva vairājaṃ yasmād brahmā vyajāyata |
vairāje sūkṣmarūpeṇa praviśa tvaṃ purā tataḥ || 101 ||
[Analyze grammar]

vairājamānasī putrī tannābherbhava kanyake |
jātamātrā yuvatīṃ tvāṃ vairājo'jāya dāsyati || 102 ||
[Analyze grammar]

vidhinā tvaiśvareṇaiva karmaṇā tvāṃ niyokṣyate |
kalyāṇi gaccha te svasti saubhāgyaṃ śāśvataṃ bhavet || 103 ||
[Analyze grammar]

ityuktvā śrīharirnārāyaṇastatra tiro'bhavat |
sāvitrīśrīharemūrtyai puṣpāñjaliṃ pradāya ca || 104 ||
[Analyze grammar]

arghyaṃ ca śrīphalaṃ prārpyākarod devavisarjanam |
dānaṃ dadau suvarṇasya mūrtīnāṃ brahmavarcase || 105 ||
[Analyze grammar]

patnīvratākhyagurave golokadhāmavāsine |
āśiṣaṃ ca tataḥ prāpya bhava saubhāgyasundarī || 106 ||
[Analyze grammar]

brahmapatnī jagatāṃ ca prasavitrī bhaveti ca |
rādhāṃ kṛṣṇaṃ tato natvā drāgevā'dṛśyatāṃ yayau || 107 ||
[Analyze grammar]

vairāje praviveśā'sya nābhināle samudgatā |
prasavaṃ prāpya kanyā sā sāvitrī yuvatī tadā || 108 ||
[Analyze grammar]

jātamātrā'bhavattāṃ ca viditvā brahmaṇaḥ kṛte |
samutpannāṃ dadau ceśasamāje vidhinā virāṭ || 109 ||
[Analyze grammar]

brahmaṇe caturāsyāya sāpi pūrṇamanorathā |
jaganmātā'bhavatprāpya brahmāṇaṃ patimīśvaram || 110 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi dvādaśīvratakāraṇāt |
sāvitryā brahmapatnītvaṃ yathājātaṃ tadiṣṭadam || 111 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye rādhikāyā mūrtantarasāvitryā samādhau jīveśabrahmasṛṣṭivilokane vedhasoṃ'ke svasthitiṃ dṛṣṭvā patnīrūpeṇa vedhaḥprāptīcchayā cintane dundubhiśravaṇe dvādaśīvratena vairājaputryā tayā brahmā patiḥ prāpta ityādinirūpaṇanāmā caturadhikatriśatatamo'dhyāyaḥ || 1304 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 304

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: