Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 300 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
śṛṇu lakṣmi yugāraṃbhe sṛṣṭyādau yadabhūtpurā |
ṣaṭkaṃ jātamapatyānāṃ brahmaṇo mānasānniśi || 1 ||
[Analyze grammar]

tapasā kleśitasyā'sya lalāṭādabhavanmahān |
rudraḥ so'pyājñayā'jasya rudrairjagadapūrayat || 2 ||
[Analyze grammar]

tāṃstu bhayaṃkarānkrūrān jagadviplavakārakān |
dṛṣṭvā toṣaṃ na vai lebhe brahmā''jñāmakarotpunaḥ || 3 ||
[Analyze grammar]

saṃhārārthaṃ tu rudrāṇāṃ sṛṣṭestadā sutena vai |
rudreṇa saṃhṛtāḥ sarve jagacchūnyamabhūttataḥ || 4 ||
[Analyze grammar]

satyalokaṃ gṛhaṃ svasya śūnyaṃ vilokya viśvasṛṅ |
audāsīnyaṃ jagāmā'ti bālakākalikāṃ vinā || 5 ||
[Analyze grammar]

yatra gṛhe na vai bālo bālānāṃ rodanaṃ na vā |
krīḍanaṃ kalaho no na śrūyate bālabhāṣitam || 6 ||
[Analyze grammar]

tadgṛhaṃ kālarātrervai pherurājagṛhopamam |
vinā putraṃ vinā putrīṃ svargaṃ tu narakāyate || 7 ||
[Analyze grammar]

hīśvarāṇāṃ bhavanāni raṇāyante pragartavat |
jīrṇavṛkṣāyate saudhaḥ kevalavṛddhamaṇḍalaḥ || 8 ||
[Analyze grammar]

anapatyaṃ kuṭumbaṃ ca śuṣkaparvataśṛṃgavat |
anapatyaḥ pitā dagdhajvālāmukhisthalīsamaḥ || 9 ||
[Analyze grammar]

abālakākalīśabdaṃ mahāpralayavadgraham |
rasā apyarasāḥ saudhe jāyante bālakaṃ vinā || 10 ||
[Analyze grammar]

bhojyānyapi kavoṣṇāni jāyante'tṛptidāni ca |
utsavā yadvinā naiva bhavantyeva navā navāḥ || 11 ||
[Analyze grammar]

yadunnatikṛtotsāhā api naśyanti yadvinā |
śuṣkāyante mukhacandrā grīṣme kardamapiṇḍavat || 12 ||
[Analyze grammar]

rūkṣāyante mānasāni tāpe barburakāṣṭhavat |
tiktāyante ca peyāni jyeṣṭhe nimbarasādivat || 13 ||
[Analyze grammar]

sukhadāni tvapatyāni jāyante puṇyaśālinām |
duḥkhadāni daridrāṇi jāyante duṣprakarmiṇām || 14 ||
[Analyze grammar]

ṛṇānubandha evātra kāraṇaṃ prāgvisargajaḥ |
nūtanaṃ cāpi kartavyaṃ svapatyadāyakaṃ tapaḥ || 15 ||
[Analyze grammar]

iti saṃkalpya ca brahmā saṃyamyendriyamaṇḍalam |
tapaścacāra ghaṭikāmātraṃ samādhisaṃsthitaḥ || 16 ||
[Analyze grammar]

apatyārthī svapatyārthī sasmāra tāni vai hṛdi |
tāvat tanmānasā jātā dundubhighaṇṭakambavaḥ || 17 ||
[Analyze grammar]

trayaḥ putrāḥ sutāstisro ghaṇṭā nīrājanā tathā |
jhallarī ceti mānasyaḥ paścājjātaṃ trikaṃ punaḥ || 18 ||
[Analyze grammar]

kāṃsyaṃ ca pañcapātraṃ ca dhūpadhraṃ ceti mānasam |
tisraḥ putryastrayaḥ putrāstrayaṃ ṣaṇḍhaṃ prajāpateḥ || 19 ||
[Analyze grammar]

saṃkalpānnavasaṃkhyāni tvapatyāni prajajñire |
niṣeke vātha saṃkalpe bhāvanā yādṛśī bhavet || 20 ||
[Analyze grammar]

tādṛśaṃ jāyate'patyaṃ tathā jātāni padmaje |
tatra ṣaṭ khalu vācālānyākrośakārakāṇi hi || 21 ||
[Analyze grammar]

kamburghaṇṭo dundubhiśca ghaṇṭā ca jhallarī tathā |
kāṃsyaṃ ca jātamātrāṇi cakruḥ kolāhalaṃ gṛhe || 22 ||
[Analyze grammar]

audāsīnyaṃ gataṃ tena śūnyatāpi gatā vidheḥ |
gṛhaṃ krīḍadapatyaiśca sotsavaṃ samajāyata || 23 ||
[Analyze grammar]

brahmā tena prasanno'bhūt saṃsakto lālane'vane |
gṛhaṃ sāpatyakaṃ maṃgalāyatanaṃ tvamanyata || 24 ||
[Analyze grammar]

nīrājanā pañcapātraṃ dhūpadhraṃ maunavṛttitaḥ |
ṣaḍbhistāni ramante vai nartanādyaistadā kṣaṇe || 25 ||
[Analyze grammar]

nityaṃ prātastathā sāyaṃ militvā nava tāni vai |
kurvanti kīrtanaṃ svasva kartavyārthaiḥ prapūjanam || 26 ||
[Analyze grammar]

kṛṣṇanārāyaṇasyaiva babhūvurbhaktimanti vai |
brahmā jaharṣa cātīva svapatyalābhataḥ khalu || 27 ||
[Analyze grammar]

evaṃ prayāte samaye'dhimāsasyā'ṣṭamī prage |
mahādundubhiretaistu śruto viṣṇupadītaṭe || 28 ||
[Analyze grammar]

prātaḥ snānaṃ prakurvadbhiḥ śrutaṃ tatra śubhāvaham |
śṛṇvantu cetanāḥ sarve sthāvarāśca jaḍā api || 29 ||
[Analyze grammar]

mūrtimanto hyamūrtāśca bālā vā bālikāstathā |
bālakānyapi śṛṇvantu svalpāyāsa phalottamam || 30 ||
[Analyze grammar]

puruṣottamavādyo'haṃ yāthātathyena vacmyaham |
puruṣottamamāso'yaṃ puruṣottama eva saḥ || 31 ||
[Analyze grammar]

sarvamāsātigaḥ prāpayati śrīpuruṣottamam |
manasā karmaṇā vācā tvādṛtaḥ puruṣottamaḥ || 35 ||
[Analyze grammar]

yena sa tvādṛtaḥ syācchrīpuruṣottamaśārṅgiṇā |
adya maunaṃ vidhātavyaṃ bhojanaṃ caikakālikam || 33 ||
[Analyze grammar]

prātaḥ saṃpūjanaṃ kāryaṃ madhyāhne ca tathā niśi |
kṛṣṇanārāyaṇasyā'dya rūpaṃ dhyātavyamaiśvaram || 34 ||
[Analyze grammar]

prātaḥ snātvā hariṃ natvā pūjāsāmagrīrānayet |
suvarṇapratimāṃ viṣṇoḥ sthāpayenmaṇḍale ghaṭe || 35 ||
[Analyze grammar]

pañcāmṛtena dugdhena dadhnā kṣaudreṇa sarpiṣā |
śarkarayā śuddhavārbhiḥ snāpayet puruṣottamam || 36 ||
[Analyze grammar]

vastraiḥ sammārjya dhautrādi dhārayet puruṣottamam |
ābhūṣaṇāni kaṭakakirīṭādīni dhārayet || 37 ||
[Analyze grammar]

candanāttarakastūrī kuṃkumādibhirarcayet |
bhojayed dugdhapākādi tāmbūlādi samarpayet || 38 ||
[Analyze grammar]

dhūpadīpanamaskārā''rārtrikādyairvivardhayet |
pradakṣiṇā daṇḍavadbhiḥ prārthayenmanasepsitam || 39 ||
[Analyze grammar]

jalaṃ peyaṃ tathā'rghyaṃ ca phalaṃ puṣpāñjaliṃ dadet |
prārthayecca kṛpānātha puruṣottama keśava || 40 ||
[Analyze grammar]

vrataṃ tava kṛte cādya puruṣottamamāsikam |
aṣṭamyāṃ pālitaṃ cāharniśaṃ kṛtvā hyupoṣaṇam || 41 ||
[Analyze grammar]

ekabhaktaṃ ca vā kṛtvā yathāśakti kṛtaṃ prabho |
kriyate vā kariṣye vā nirvighnaṃ tat samāpyatām || 42 ||
[Analyze grammar]

yatheṣṭaṃ ca phalaṃ dehi kṛpāsindho janārdana |
iti saṃprārthya deveśaṃ labhantāṃ manasepsitam || 43 ||
[Analyze grammar]

mahādundubhiṃ śrutvaivaṃ vedhobālāni tatkṣaṇam |
snātvā''ścaryabharāṇyevā''yayustasyā'ntikaṃ mudā || 44 ||
[Analyze grammar]

papraccha dundubhiḥ svalpo mahādundubhimutsukaḥ |
ko'si kasmāt samāyātaḥ kiṃ pravakṣi dadāsi kim || 45 ||
[Analyze grammar]

kva te vāsaśca kiṃ kāryaṃ karoṣi tvatprabhuśca kaḥ |
iti dundubhinā pṛṣṭo mahādundubhirāha tam || 46 ||
[Analyze grammar]

ahaṃ vaikuṇṭhaputro'smi vaiku्ṇṭhādāgato'smi ca |
vaikuṇṭhe me sadā vāso nārāyaṇasya mandire || 47 ||
[Analyze grammar]

kāryaṃ nārāyaṇanīrājanakāle pravādanam |
mama svāmī kṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 48 ||
[Analyze grammar]

yasyā''jñayā janako me vaikuṇṭhadhāmarūpadhṛk |
bhūtvā nityaṃ vartate tu sevāyāmapi sevakaḥ || 49 ||
[Analyze grammar]

pitrājñayā tathā nārāyaṇājñayā'pyahaṃ sadā |
vicarāmi trilokyāṃ vai preṣyakāryakaronvaham || 50 ||
[Analyze grammar]

yā tvājñā jāyate tasya nārāyaṇasya tāmaham |
pravadāmi ghoṣayāmi punargacchāmi tatra ca || 51 ||
[Analyze grammar]

svarūpe dve mama sto vai caturbāhustu pārṣadaḥ |
sevāyāṃ sarvadā varte dvitīyo'smi sudundubhiḥ || 52 ||
[Analyze grammar]

ghoṣayāmi harerājñāṃ daṇḍena tāḍito mudā |
anekāni svarūpāṇi dhartuṃ śakto'smyanugrahāt || 53 ||
[Analyze grammar]

sevayā matkṛpayā ca santuṣṭo bhagavān svayam |
dadāti bhojanaṃ śreṣṭhaṃ sarvaṃ prāsādikantu me || 54 ||
[Analyze grammar]

udyānāni bhavanāni divyānyupaskarāṇi ca |
yathā nārāyaṇasyeva me'pi santi ca tānyapi || 55 ||
[Analyze grammar]

sarve nārāyaṇatulyaṃ nyūnaṃ kiñcinna me'sti tat |
ānakaḥ paṭaho bherī ḍhakkā rūpāṇi santi me || 56 ||
[Analyze grammar]

yathāpekṣaṃ nivasāmi sevāyāṃ mandireṣu vai |
dundubhistaṃ samākarṇya tatsukhākṛṣṭamānasaḥ || 57 ||
[Analyze grammar]

papraccha dundubhiśreṣṭhaṃ kathaṃ vai prāpyate hareḥ |
vaikuṇṭhaṃ vā tadīyaṃ ca smṛddhaṃ dhāma tu mādṛśaiḥ || 98 ||
[Analyze grammar]

mahādundubhirāhainaṃ jijñāsuṃ svalpadundubhim |
adhimāse'pyekakālaṃ dvikālaṃ vā trikālikam || 59 ||
[Analyze grammar]

yasmin kasmin dine kṛṣṇapūjanaṃ tasya cāptidam |
upavāsā'yācitādivratenaikā'danena vā || 60 ||
[Analyze grammar]

naktena vā payasā vā kṛtavratena cāpyate |
kṛtenā'lpena bahu tat phalaṃ vai labhyate janaiḥ || 61 ||
[Analyze grammar]

jalamātrapradānena haraye labhyate'pi tat |
yasyā'gre kiṃcana nāsti bhaktyā tenāpi labhyate || 62 ||
[Analyze grammar]

devāgre nartanaṃ kāryaṃ gāyanaṃ susvarānvitam |
tuṣṭastenāpi bhagavān vaikuṇṭhaṃ pradadāti vai || 63 ||
[Analyze grammar]

vaikuṇṭhaṃ cāpi golokaṃ brahmadhāmā'kṣarāhvayam |
taduttarottaraṃ śreṣṭhaṃ yadicchati dadāti saḥ || 64 ||
[Analyze grammar]

etacchrutvā''ha vai svalpadundubhirdundubhīśvaram |
kiṃ vaikuṇṭhātparaṃ cāsti golokaṃ vai sthalāntaram || 65 ||
[Analyze grammar]

golokāt kiṃ paraṃ vrahmadhāmā'styanyat sthalaṃ kimu |
kastatra vasati svāmī vayaṃ taṃ prāpnumo na vā || 66 ||
[Analyze grammar]

mahādundubhirāha śrīlakṣmīnārāyaṇaḥ prabhuḥ |
svāmī vaikuṇṭhalokasya yadīṣyetā''pyate sa vai || 67 ||
[Analyze grammar]

svāmī golokadhāmnaḥ śrīrādhākṛṣṇo mahān prabhuḥ |
yadīṣyetā''pyate so'dhimāse kṛtavratena vai || 68 ||
[Analyze grammar]

svāmī ca brahmalokasyā'kṣareśaḥ puruṣottamaḥ |
yasmātparo na vai kaścinna ca yena samo'styapi || 69 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ so'sti pareśvaraḥ |
yasyā''jñāṃ mastake dhṛtvā ghoṣayāmi vratārcanam || 70 ||
[Analyze grammar]

adhimāsasya sa svāmī dadāti vratine hi tat |
vratī yadīhate divyaṃ sarvaṃ dadātyanugrahāt || 71 ||
[Analyze grammar]

vaḥ samicchā tu yasyāsti kāryaṃ tanmūrtipūjanam |
vaikuṇṭhāt koṭiguṇakaṃ sukhaṃ golokadhāmani || 72 ||
[Analyze grammar]

golokādapyasaṃkhyaṃ ca pare dhāmnyakṣare sukham |
ānandānāṃ tathā''nantyamaiśvaryāṇāmasaṃkhyatā || 73 ||
[Analyze grammar]

nānyad vai tādṛśaṃ śreṣṭhaṃ bhavatītyavagamyatām |
brahmaviṣṇumaheśānāṃ lokāstannirayopamāḥ || 74 ||
[Analyze grammar]

gantavyaṃ yadi cet tatrā'rcayantu puruṣottamam |
adyā'ṣṭamyāṃ yathāśakti yathābhāvaṃ sa pūjyatām || 75 ||
[Analyze grammar]

nṛtyaṃ vidhīyatāṃ cāpi gāyanaṃ ca vidhīyatām |
iṣṭaṃ phalaṃ hariḥ sarvaṃ bhāvānugaṃ pradāsyati || 76 ||
[Analyze grammar]

nivāsārthaṃ yadā sarvadhāmasu golakeṣu ca |
pratyacyutagrahaṃ cāpīṣyate so'pi dadāti tat || 77 ||
[Analyze grammar]

śrutvā tvaho hyaho kṛtvā mahāścaryayutāni vai |
vedho'patyāni tatraiva nṛtyaṃ cakruśca gāyanam || 78 ||
[Analyze grammar]

pupūjurdundubhiśreṣṭhamarthayāmāsurādarāt |
vayaṃ tatrā''gamiṣyāmo yatra śrīpuruṣottamaḥ || 79 ||
[Analyze grammar]

tvayā tasmai kathitavyamasmākaṃ vratapūjanam |
vrataṃ kurmo vayaṃ tvadyā'ṣṭamyāmupoṣaṇānvitam || 80 ||
[Analyze grammar]

pūjanaṃ tvakṣareśasya golokeśasya cāpi vai |
vaikuṇṭheśasya vai kurmo yena sarvatra no gatiḥ || 81 ||
[Analyze grammar]

dundubhīśaḥ satkṛtastairnītvā vedho gṛhāntare |
yathā nārāyaṇaḥ pūjyaḥ sarvaistaiḥ pūjitastathā || 82 ||
[Analyze grammar]

śṛṃgāritaḥ sevitaśca vibhūṣābhiralaṃkṛtaḥ |
bhojito marditaścaiva dakṣiṇābhiralaṃkṛtaḥ || 83 ||
[Analyze grammar]

pādasaṃvāhito dehe mardito viśramīkṛtaḥ |
svāpitaśca kṣaṇaṃ paścād bodhitaḥ saṃvisarjitaḥ || 84 ||
[Analyze grammar]

sevayā'tiprasannaḥ sa parāvṛtya punaḥ punaḥ |
dundubhiprabhṛtīn prāha kurvantu vratamādarāt || 85 ||
[Analyze grammar]

brahmāṇḍe ghoṣaṇāṃ kṛtvā sāyamāgatya cātra vai |
militvā bhavataḥ paścād yāsye vaikuṇṭhameva ha || 86 ||
[Analyze grammar]

ityuktvā dundubhiśreṣṭho lokān bodhayituṃ yayau |
dundubhiprabhṛtayaśca prātarmadhyāhnake niśi || 87 ||
[Analyze grammar]

snānaṃ kṛtvā triṣavaṇaṃ trikālaṃ pūjanaṃ tathā |
lakṣmīnārāyaṇasyāpi rādhākṛṣṇasya vastubhiḥ || 88 ||
[Analyze grammar]

akṣarādhipateścāpi divyaiḥ ṣoḍaśakottamaiḥ |
dugdhapākādibhirdevān bhojayitvā tato mudā || 89 ||
[Analyze grammar]

nirṇayaṃ sma prakurvanti bhagavanmūrtisannidhau |
kṛṣṇanārāyaṇabrahmeśvarāḥ śṛṇvantu nirṇayam || 90 ||
[Analyze grammar]

bhagavatsadane'smābhiḥ sthātavyaṃ sarvadā dhruvam |
pūjāyāṃ ca prasevāyāṃ sarvasṛṣṭau hareḥ puraḥ || 91 ||
[Analyze grammar]

yathāsvābhilaṣitaṃ sa rakṣatvasmān svasannidhau |
sevāmuktiḥ sadā'smābhirgrahītavyā nahītarā || 92 ||
[Analyze grammar]

dāsyaṃ vai sarvataḥ śreṣṭhaṃ tat kiṃ na rocayāmahe |
niyojanaṃ harirvinimayaṃ svāmī karotu naḥ || 93 ||
[Analyze grammar]

iti te prārthanāṃ kṛtvā savādyanṛtyagāyanam |
kurvanti sma navaivaivaṃ hāvabhāvasvarānvitam || 94 ||
[Analyze grammar]

kṛṣṇanārāyaṇabrahmādhipāstuṣṭā dayālavaḥ |
puruṣottamamāso'pi tatra paśyati bhāvanām || 95 ||
[Analyze grammar]

tāvattatra samāyāto dundubhīśo harerniśi |
dṛṣṭavantaḥ śrutavanto bhaktiṃ sarvātiśāyinīm || 96 ||
[Analyze grammar]

navānāṃ vedhaso'patyānāṃ parapremayuñjatām |
prasannāścātituṣṭāśca sarve te parameśvarāḥ || 97 ||
[Analyze grammar]

sākṣād divyasurūpāste prādurbabhūvurantike |
sarve divyakirīṭāste divyamālādyalaṃkṛtāḥ || 98 ||
[Analyze grammar]

koṭividyullatātulyalakṣmīrādhāprabhāyutāḥ |
divyāmbaradharāḥ chatricāmaribhiḥ susevitāḥ || 99 ||
[Analyze grammar]

koṭikandarpalāvaṇyasaundaryamṛdutānvitāḥ |
divyaiśvaryamahāvīryā''nandasaṃbhṛtamūrtayaḥ || 100 ||
[Analyze grammar]

prasannavadanāḥ procuḥ kimapatyāni ceṣyate |
yuṣmadbhaktyā dundubhīśapūjanena ca sevayā || 101 ||
[Analyze grammar]

atituṣṭāḥ sma putrā vo yadiṣṭaṃ brūta tacca naḥ |
dṛṣṭvā śrutvā tato'patyānyatihṛṣṭāni vedhasaḥ || 102 ||
[Analyze grammar]

prāhuryuṣmadgṛhāṇyasmānnayata śrīpareśvarāḥ |
niyojayata sevāyāṃ pādayorvaḥ susannidhau || 103 ||
[Analyze grammar]

pratigṛhaṃ pratilokaṃ yuṣmākaṃ bhavanaṃ ca yat |
tatra tatra sadā sevāṃ kariṣyāmo navaiva ha || 104 ||
[Analyze grammar]

vayaṃ samaprajanmānaḥ svasāro bhrātarastathā |
parasparaṃ tato'smākaṃ viyogo mā bhavet kvacit || 105 ||
[Analyze grammar]

yatra yuṣmatsu sevāyāṃ rakṣantvasmān divāniśam |
tatrā'smān saṃhatāneva rakṣantu parameśvarāḥ || 106 ||
[Analyze grammar]

yuṣmatsevāṃ parāṃ muktiṃ labdhvā syāmaḥ sukhālayāḥ |
vijñāpitaṃ yadasmābhistadāvahata yanmatam || 107 ||
[Analyze grammar]

vayaṃ tu kiṃkarā dāsā dāsye tuṣṭā na cā'rthane |
svāmī tuṣṭo yathā syāttatkartavyaṃ kiṃkarasya vai || 108 ||
[Analyze grammar]

iti teṣāṃ bhāvagarbhaṃ śrutvā te parameśvarāḥ |
papracchurdundubhīśaṃ kimebhyo deyaṃ vadā''jñayā || 109 ||
[Analyze grammar]

mahādundubhirāhā'tra dāyādāḥ sulabhā nanu |
kiṃkarā dāsavargāśca loke sarvatra durlabhāḥ || 110 ||
[Analyze grammar]

dāsavargāya sarvasvaṃ svāmino bhavati dhruvam |
etādṛśebhyo dāsebhyaḥ kiṃ kiṃ deyaṃ na vidyate || 111 ||
[Analyze grammar]

deyaścā'kṣaraloko vai deyo goloka ityapi |
deyo vaikuṇṭha evāpi dhāmānyanyāni yānyapi || 112 ||
[Analyze grammar]

mandirāṇi tathānyāni brahmāṇḍeṣu bhavanti ca |
yatra yatra tu vo mūrtiravatārādimūrtayaḥ || 113 ||
[Analyze grammar]

tatra tatra tu sarvatra vāsa ebhyaḥ pradīyatām |
mayāpi saha vastavyaṃ hyete bhaktā hi mādṛśāḥ || 114 ||
[Analyze grammar]

eṣāṃ rūpāṇyasaṃkhyāni bhavantu bhavatāṃ yathā |
bhavadbhiḥ saha tiṣṭhantu jayagāyananartanaiḥ || 115 ||
[Analyze grammar]

ārārtrike ca pūjāyāṃ bhrāmaṇairutsaveṣu ca |
ghoṣaṇairarghyadānena sugandhādyarpaṇena ca || 116 ||
[Analyze grammar]

sāyaṃ prātastu pūjāyāṃ pratyeke mandire tu vaḥ |
nīrājanā nartanaṃ bhrāmaṇaṃ karotu sāgnikā || 117 ||
[Analyze grammar]

dundubhiḥ paṭahātmā'yaṃ jayadhvānaṃ karotu vai |
ghaṇṭī hyanujayaṃ tasya karotu vaśca mandire || 118 ||
[Analyze grammar]

kāṃsyaṃ karotu mokṣasya ghoṣaṇāṃ sumanoharām |
nīrājanādivelāyāṃ bhajantāṃ dehino harim || 119 ||
[Analyze grammar]

abhajanto nindakāśca nāstikāśca virodhinaḥ |
bhaviṣyanti yamairdaṇḍyāḥ karotvityapi ghoṣaṇām || 120 ||
[Analyze grammar]

ghaṇṭā karotu gītiṃ ca nṛtyaṃ vai susvarā kare |
jhallarī gāyanaṃ lokā''hvānaṃ karotu mandire || 121 ||
[Analyze grammar]

kambustīrthajalenaiva karotu bhrāmaṇaṃ puraḥ |
pañcapātraṃ pādajalaṃ rakṣatvarghyaṃ dadātvapi || 122 ||
[Analyze grammar]

dhūpadhraṃ tu sugandhaṃ vai dhūpaṃ karotu mandire |
dundubhīśastvahaṃ sarvān dūrasthānāhvayāmi ha || 123 ||
[Analyze grammar]

āgacchantu mahābhāgā darśanārthaṃ hareriha |
mumukṣavo narā nāryo duṣṭāstu yāntu dūrataḥ || 124 ||
[Analyze grammar]

evaṃ sarve vayaṃ yuktāḥ kariṣyāmaḥ prasevanam |
vratasyā'sya phalaṃ tvebhyo dadata śrīpareśvarāḥ || 125 ||
[Analyze grammar]

kiṃ ca madvat kilaiteṣāṃ brahmākṣare dvihastatā |
goloke dvibhujatvaṃ vaikuṇṭhe karacatuṣṭayam || 126 ||
[Analyze grammar]

tattatsvāmisvarūpaiśca sāmyaṃ bhavatu divyatā |
asaṃkhyarūpadhāritvaṃ syādeṣā pratimandiram || 127 ||
[Analyze grammar]

yuṣmādṛśaṃ ca pāvitryaṃ satkāryatā bhavādṛśī |
pūjyatā rakṣyatā cāpi sarvadā'stu bhavādṛśī || 128 ||
[Analyze grammar]

eṣāṃ nindāprakartāro bhavantu nirayaṃ gatāḥ |
eṣāṃ nāśaṃ tathā cauryaṃ bhartsanaṃ bhañjanādikam || 129 ||
[Analyze grammar]

kariṣyanti janā ye te bhavantu nirayaṃ gatāḥ |
eṣāṃ tvaṃgapraghāteṣu sandhānādiprakāriṇām || 130 ||
[Analyze grammar]

eṣāṃ pratimākartṛṇāṃ pratimādānināṃ tathā |
pratimāpuṣṭikartṝṇāṃ jīrṇoddhārādikāriṇām || 131 ||
[Analyze grammar]

puruṣottamalokasya prāptirbhavatu sevinām |
etadvādyaninādādīn kurvāṇānāṃ tu dehinām || 132 ||
[Analyze grammar]

bhagavaddhāmasamprāptirbhavatviti vṛṇe hyaham |
mahādundubhinā dundubhyādikṛte tathā'rthitam || 133 ||
[Analyze grammar]

bhagavadbhiśca tatraiva tathāstviti samarpitam |
navā'patyāni cā''kṛṣya saṃśliṣya parameśvarāḥ || 134 ||
[Analyze grammar]

datvā divyasvarūpāṇi caturdvihastakāni vai |
niṣādya vāhane naije ninyurdhāma svakaṃ svakam || 135 ||
[Analyze grammar]

nīrājanā tathā ghaṇṭā jhallarī divyarūpiṇī |
tatra lakṣmīsamā jātā harisevāparāyaṇā || 136 ||
[Analyze grammar]

anyatra tu yathāpekṣākṛtayastā virejire |
kamburghaṇṭo dundubhiśca kāṃsyaṃ ca pañcapātrakam || 137 ||
[Analyze grammar]

dhūpadhra ceti ṣaṭ saumyā divyarūpadharāḥ prabhoḥ |
muktarūpāśca sevāyāṃ samavartanta dhāmasu || 138 ||
[Analyze grammar]

anyatra tu yathāpekṣākṛtayastā virejire |
evaṃ lakṣmi pradivyā vai jātā vidhātṛbālakāḥ || 139 ||
[Analyze grammar]

puruṣottamamāsasyā'ṣṭamīvratena vai khalu |
evaṃ ye vratakartāraste'pi yāsyanti dhāma tat || 140 ||
[Analyze grammar]

evaṃ vai malamāse'tra kṛtaṃ svalpaṃ phaled bahu |
alpādānantyalābho yaḥ kṛpā sā pārameśvarī || 141 ||
[Analyze grammar]

yāvajjīviṣyati brahmā yāvat sthāsyati medinī |
tāvat dundubhighaṇṭādyāḥ sthāsyantyacyutamandire || 142 ||
[Analyze grammar]

muktau tu sarvadā divyāḥ sthāsyanti keśavālaye |
tasmād vrataṃ prakartavyaṃ naitādṛk syāt pravarṣaṇam || 143 ||
[Analyze grammar]

brahmā vicāramakarot putrā me muktatāṃ gatāḥ |
athānyānutpādayeyaṃ gṛhaṃ śūnya na me bhavet || 144 ||
[Analyze grammar]

yogeśvarāḥ sanakādyāḥ ṛṣayaścāpi mānasāḥ |
utpāditā brahmaṇā hi tato vai brahmavādinaḥ || 145 ||
[Analyze grammar]

evaṃ sṛṣṭiprakartāraścānye'pi prakaṭīkṛtāḥ |
śānto'bhavatprajā vīkṣya pravāho'pyabhavattathā || 146 ||
[Analyze grammar]

etadākhyānakaṃ ye vai śroṣyanti mānavādayaḥ |
paṭhiṣyanti ca te'ṣṭamyāḥ phalaṃ prāpsyanti vai dhruvam || 147 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīya saṃhitāyāṃ prathame kṛtayugasantāne puruṣottamamāsamāhātmye brahmaṇo mānasānāṃ dundubhighaṇṭakambunāmnāṃ putrāṇāṃ ghaṇṭānīrājanājhallaryākhyānāṃ putrīṇāṃ kāṃsyapaṃcapātradhūpadhrākhyānāmapatyānāṃ ca mahādundubhighoṣaṇāśravaṇottaramaṣṭamyāṃ adhikamāse vratakaraṇenā'kṣareśagolokeśa vaikuṇṭheśadarśanaṃ tattaddhāmasu sṛṣṭiṣu ca pratimandiramanekarūpaiḥ sthāpanaṃ muktirāśīrvādāścetyādinirūpaṇanāmā triśatatamo'dhyāyaḥ || 1300 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 300

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: