Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 293 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
māsāstu dvādaśa proktāsteṣu vratadināni ca |
tebhyo'dhiko'pi trayodaśaḥ sārdhadvayavārṣikaḥ || 1 ||
[Analyze grammar]

cāndrapūrṇatvasampādyo bhavatīti tadīyakam |
itivṛttaṃ vidhiṃ devaṃ sarve śrotuṃ samutsahe || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ divyāṃ puruṣottamayoginīm |
cāndramāse yatra sūryasaṃkrāntirnahi jāyate || 1 ||
[Analyze grammar]

ekarāśiprabhogastho'rko na saṃkramate'pare |
sūryasaṃkrāntiśūnyo'yaṃ māso'dhikatayā mataḥ || 2 ||
[Analyze grammar]

madhye'māvāsyayoścāndramāsaḥ pūrṇaḥ prajāyate |
sauramāsastu saṃkrāntyormadhye pūrṇaḥ prajāyate || 3 ||
[Analyze grammar]

cāndramāse sāvanāhānyekonatriṃśadityatha |
ṣaḍviṃśatighaṭikāśca pañcāśatpalikāstathā || 4 ||
[Analyze grammar]

bhujyante'tha ca saure tu triṃśadahāni vai tathā |
ṣaḍviṃśatiśca ghaṭikāḥ palānyekonaviṃśatiḥ || 5 ||
[Analyze grammar]

vipalānyekatriṃśacca dvāpaṃcāśatkṣaṇāni ca |
prabhujyante tayoścāndre yaḥ kālaḥ śiṣyate'rkitaḥ || 6 ||
[Analyze grammar]

teṣāṃ tu śiṣṭakālānāṃ samavāya prajāyate |
pūrṇastrayodaśaścāndramāso'yaṃ tvadhiko mataḥ || 7 ||
[Analyze grammar]

dvātriṃśatsauramāseṣu ṣoḍaśāhādhikeṣu tu |
trayastriṃśaccāndramāsāḥ ṣoḍaśāhādhikāḥ khalu || 8 ||
[Analyze grammar]

niṣpadyante'dhiko māsaścāndraḥ so'yaṃ mato'dhikaḥ |
paṃcavarṣeṣvadhimāsau dvau cāndrau prāyaśo matau || 9 ||
[Analyze grammar]

adhimāsaḥ punaḥ so'ṣṭavarṣe vaikonaviṃśatau |
ekacatvāriṃśadadhike śate vā sa eti vai || 10 ||
[Analyze grammar]

sa evāyāti cetyevaṃ prāyaśo niyamo'sti hi |
so'yaṃ puṇyaprakāryārthaṃ niścito munibhiḥ purā || 11 ||
[Analyze grammar]

śṛṇuṣvaināṃ kathāṃ lakṣmi nau gehādyudbhavā'sti sā |
malamāsastvayaṃ prokto malaśeṣātmasaṃcayaḥ || 12 ||
[Analyze grammar]

puruṣottamasaṃyogāt puruṣottamasaṃśrayāt |
puruṣottamamāso'yaṃ devo'sya puruṣottamaḥ || 13 ||
[Analyze grammar]

kṛṣṇanārāyaṇaḥ śrīmān parabrahma parātparaḥ |
brahmamuktaiḥ sadā sevyo bhagavānakṣarādhipaḥ || 14 ||
[Analyze grammar]

avatārasvarūpāṇāmavatārī hariḥ svayam |
yasmād vyūhāḥ prajāyante vāsudevādayo'khilāḥ || 15 ||
[Analyze grammar]

yasmād golokadhāmādyāḥ prāvirbhavanti cāśrayāḥ |
yatra sarvaparākāṣṭhā yatra sarvaṃ pratiṣṭhitam || 16 ||
[Analyze grammar]

yasmāt prakāśate sarvaṃ yanmayaṃ jaḍacetanam |
so'yaṃ śrībhagavān rājādhirājaḥ parameśvaraḥ || 17 ||
[Analyze grammar]

puruṣottamamāsasyādhidevaḥ puruṣottamaḥ |
akṣare parame vyomni muktamaṇḍalasevitaḥ || 18 ||
[Analyze grammar]

anāthaṃ malamāsaṃ tu dṛṣṭvā kṛpāvaśaḥ prabhuḥ |
svīcakāra śaraṇyastaṃ śaraṇāgatameva saḥ || 19 ||
[Analyze grammar]

adhiṣṭhānatayā tasya tato'kṣarasamānatām |
prāptaḥ śrīmalamāsastu nirmalaḥ puruṣottamaḥ || 20 ||
[Analyze grammar]

sarve māsāḥ prathamaṃ tu garjanti sma muhurmuhuḥ |
nā'smādṛśaṃ kiṃcidasti tārakaṃ bhuvanatraye || 21 ||
[Analyze grammar]

kintu śrīhariṇā yāvanmalamāsastvadhiṣṭhitaḥ |
tato dvādaśamāsāste babhūburbhagnagarvakāḥ || 22 ||
[Analyze grammar]

kiṃ vaktavyaṃ mahālakṣmi yatra nārāyaṇaḥ svayam |
prasannastiṣṭhate tasya bhāgyaṃ puṇyaṃ kathānakam || 23 ||
[Analyze grammar]

anyamāsakṛtātpuṇyājjapāddhomātpradānakāt |
anantaguṇakaṃ tvatra kṛtaṃ bhavati sarvathā || 24 ||
[Analyze grammar]

māso'yamadhikaḥ sarvapuṇyā''dhikyaprado mataḥ |
gayāgaṃgāharidvārapuṣkarādiṣu yat kṛtam || 25 ||
[Analyze grammar]

tatkṛtasyā'dhike māse phalaṃ bhavati śāśvatam |
kurukṣetre grahaṇe yatsnānasya phalamāpyate || 26 ||
[Analyze grammar]

gayāyāṃ piṇḍadānasya pitṝṇāṃ tṛptirasti yā |
tatphalaṃ tādṛśī tṛptiradhimāsasya sevanāt || 27 ||
[Analyze grammar]

jagannāthapure syād yad rathayātrāphalaṃ mahat |
puruṣottamamāse tatphalaṃ tvāplavanād bhavet || 28 ||
[Analyze grammar]

yatphalaṃ sarayūsnānāt sākete tīrthadarśanāt |
tatphalaṃ tvadhike cādyadine snānāddhi jāyate || 29 ||
[Analyze grammar]

yatphalaṃ dvārikāyāṃ tu gomatīsāgarāplave |
tatphalaṃ malamāse syāt pratipatsnānamātrataḥ || 30 ||
[Analyze grammar]

yatphalaṃ badarīkṣetre svarṇadyāṃ snānato bhavet |
malamāsā''dyadivase'dhikaṃ syātsnānataḥ phalam || 31 ||
[Analyze grammar]

yatphalaṃ dakṣiṇe vārdhau rāmasetau jalāplavāt |
malamāse'dhikaṃ snānāt tataḥ syātprathame dine || 32 ||
[Analyze grammar]

yatphalaṃ raivate svarṇarekhāyāṃ snānato bhavet |
prabhāse yatphalaṃ vā sannidhāvāplavanādbhavet || 33 ||
[Analyze grammar]

tato'dhikaphalaṃ tvādyadine snāne'dhikasya ca |
yatphalaṃ kuṃkumavāpyāmaśvapaṭṭasarovare || 34 ||
[Analyze grammar]

tato'dhikaphalaṃ tvādyadivase'dhikamāsinaḥ |
narmadāyāṃ śuklatīrthe oṃkāreśvaratīrthake || 35 ||
[Analyze grammar]

puṣkare paścime nārāyaṇe sarasi yatphalam |
taḍāge mānase cāpi prayāge cāpi yatphalam || 36 ||
[Analyze grammar]

yamunāyāṃ mathurāyāṃ gaṇḍakyāṃ cāpi yatphalam |
yatphalaṃ ca hariśaṃbhukṣetre kapilavāridhau || 37 ||
[Analyze grammar]

godāvaryāṃ tathā kuṃbhalagne kṛṣṇājale ca yat |
sindhau tāmraparṇikāyāṃ kāveryāṃ cāpi yatphalam || 38 ||
[Analyze grammar]

mahodaye tathā somā'māyāṃ parvaṇi paṭṭane |
snānena yatphalaṃ yadyattvādyehni snānato'tra tad || 39 ||
[Analyze grammar]

puruṣottamamāsasya prathamāyāṃ samāhitaḥ |
brāhme muhūrte sañcintya śrīkṛṣṇaṃ puruṣottamam || 40 ||
[Analyze grammar]

snāyānnadyāṃ taḍāge vā sarasi prasrave gṛhe |
kūpe vāpyāṃ pravāhe vā tatpuṇyaṃ śāśvataṃ bhavet || 41 ||
[Analyze grammar]

nahi loke'dhikamāsasadṛśaṃ pāpanāśakam |
puṇyārjakaṃ tathā tvanyat svargamokṣapradaṃ param || 42 ||
[Analyze grammar]

pūrṇimāyāṃ cādye'hani tvamāvāsyādine'pi ca |
ekādaśe'ntime cāpi māse'hni puruṣottame || 43 ||
[Analyze grammar]

snānena sadṛśaṃ tvanyattvakhaṇḍapuṇyakṛnnahi |
teṣu snānena vai lokā nirdhūya pāpapuñjakam || 44 ||
[Analyze grammar]

jāyante puṇyapuñjena pārāvārasamā bhuvi |
snānamātreṇa vai svarge koṭikalpātmakaṃ milet || 45 ||
[Analyze grammar]

harestu pūjanāttatra vaikuṇṭhaṃ śāśvataṃ vrajet |
puruṣottamanaivedyadāne mukticatuṣṭayam || 46 ||
[Analyze grammar]

labhate'tra na sandehaḥ śrīkṛṣṇo vadati svayam |
kṛṣṇanārāyaṇaḥ sarvaṃ lakṣmīyuktaṃ dadāti vai || 47 ||
[Analyze grammar]

malamāsā''dyadivase snātuścārcayitustathā |
svatvaṃ śrīkṛṣṇavaddhāmni goloke'sya pravartate || 48 ||
[Analyze grammar]

pūrṇimāyāmamāyāṃ vā prātaḥ snānaṃ saritsu cet |
kriyate'vabhṛthatulyaphalaṃ viṣṇukratormatam || 49 ||
[Analyze grammar]

madhyāhne cetkṛtaṃ snānamaśvamedhāntapuṇyadam |
snānaṃ sāyaṃ vājapeyayajñasya phaladaṃ bhavet || 50 ||
[Analyze grammar]

snātvā vratī hariṃ kṛṣṇanārāyaṇaṃ suvarṇajam |
āvāhayet tathā paṃcāmṛtaiḥ saṃsnāpayecchanaiḥ || 51 ||
[Analyze grammar]

ekādaśīkṛtaṃ puṇyaṃ malamāse tu parvaṇi |
snānamātreṇa bhavati kimanyat tatkṛte punaḥ || 52 ||
[Analyze grammar]

lakṣagavāṃ mahiṣīṇāmayutasya śatasya tu |
vāraṇānāṃ ca dānena kurukṣetre tu yatphalam || 53 ||
[Analyze grammar]

lakṣāśvānāṃ tathā dānādyatphalaṃ kaurave sthale |
prātaḥsnānānmalamāse tatphalaṃ pratipattithau || 54 ||
[Analyze grammar]

dvādaśānāṃ tu māsānāṃ pāpāni malamucyate |
malaprakṣālanaśakto malamāsaḥ kṛto'sti vai || 55 ||
[Analyze grammar]

snāpayecchrīkṛṣṇanārāyaṇaṃ pañcāmṛtaistataḥ |
śuddhodakaistailasārairmardayitvā punaḥ punaḥ || 56 ||
[Analyze grammar]

snāpayed vai tato vastrairmārjayet puruṣottamam |
pītāmbaraṃ cottarīyaṃ svarṇaprāntaṃ samarpayet || 57 ||
[Analyze grammar]

kirīṭaṃ kuṇḍale cāpi candanaṃ kuṃkumaṃ tathā |
kajjalaṃ kaṇṭhahārāṃścormikāśca kaṃkaṇāni ca || 58 ||
[Analyze grammar]

puṣpahārān raśanāścā''bhūṣaṇānyambarāṇi ca |
dravyā'laṃkārabhūṣāśca samarpayya prapūjayet || 59 ||
[Analyze grammar]

dhūpaṃ dīpaṃ tathā''pīḍān śekharān mālikāstathā |
gucchaṃ kandaṃ svarṇayaṣṭiṃ chatraṃ ca cāmare'rpayet || 60 ||
[Analyze grammar]

naivedyāni sumiṣṭānnapakvānnāni phalāni ca |
mṛṣṭasvādūni peyāni tāmbūlāni jalāni ca || 61 ||
[Analyze grammar]

samarpayettato nīrājayet kṣamāṃ tu yācayet |
pradakṣiṇāṃ namaskāraṃ daṇḍavacca stutiṃ caret || 62 ||
[Analyze grammar]

puṣpāñjaliṃ pradatvaiva śrīhariṃ puruṣottamam |
prārthayenmalamāsasya vratasya pūrtaye muhuḥ || 63 ||
[Analyze grammar]

upoṣaṇānyekabhuktaṃ naktaṃ phalāśanaṃ ca vā |
kariṣye malamāse tadvrataṃ te kṛpayā prabho || 4 ||
[Analyze grammar]

nirvighnaṃ pūrṇatāṃ yāyāditi tuṣṭo hare kuru |
snānaṃ tīrthe'thavā kūpe gṛhe nadyāṃ prage'nvaham || 65 ||
[Analyze grammar]

dānaṃ pūjāṃ yathāśakti kariṣye puruṣottama |
tatsarvaṃ bhajanaṃ cāpi nirvighnaṃ me bhavediti || 66 ||
[Analyze grammar]

kṛpāṃ kuru mahārājā''lasyaṃ nāśaya dehataḥ |
mānasāni malānyatra prakṣālaya prabhāvataḥ || 67 ||
[Analyze grammar]

ātmīyāni ca pāpāni prajvālaya pareśvara |
ātmamuktiṃ ca me dehi puruṣottama keśava || 68 ||
[Analyze grammar]

kṛṣṇanārāyaṇa svāmin lakṣmīnātha prabhāpate |
pārvatīmāṇikīsvāmin sampatkuru gṛhe mama || 69 ||
[Analyze grammar]

evaṃ samprārthya deveśaṃ svāpayedvā visarjayet |
madhyāhne bhojayet sāyaṃ bhojayet pūjayet tathā || 70 ||
[Analyze grammar]

nīrājayecca dolāyāṃ guruṃ tvāndolayeddharim |
bālakṛṣṇaṃ kṛṣṇanārāyaṇaṃ harinarāyaṇam || 71 ||
[Analyze grammar]

ramayedvā jale ramye tūdyāne bhavane'pi vā |
nṛtyaṃ gītaṃ savādyaṃ ca kārayet tatsamīpataḥ || 72 ||
[Analyze grammar]

annavastrajalapuṣpaphaladānāni vai dadet |
bhojayed bālakān sādhūn viprān gogrāsamarpayet || 73 ||
[Analyze grammar]

kṛṣṇanārāyaṇavārtā puruṣottamamāḥkathām |
lakṣmīnārāyaṇasaṃhitākathāṃ vācayedavratī || 74 ||
[Analyze grammar]

mālāṃ kṛṣṇaharikṛṣṇakṛṣṇanārāyaṇābhidhaiḥ |
kuryājjapaṃ ca bhajanaṃ smaraṇaṃ kīrtanaṃ muhuḥ || 75 ||
[Analyze grammar]

vandanaṃ dāsatāṃ sevāṃ pādayoścāpi mardanam |
mārjanaṃ paricaryāṃ kṣālanaṃ viṣṇugrahasya ca || 76 ||
[Analyze grammar]

guroḥ sevāṃ prakurvīta vratapuṣṭikarīṃ śubhām |
gurau tuṣṭe vrataṃ pūrṇe bhavedvai manasepsitam || 77 ||
[Analyze grammar]

phaletsarvaṃ prasaṃpūrṇaṃ svargamokṣādidāyakam |
gaurīḥ sādhvīḥ satīrbālān bālikāḥ sadhavā'dhavāḥ || 78 ||
[Analyze grammar]

anāthā'nāśritāḥ saṃbhojayed dānāni saṃdadet |
gṛhaṃ dadyājjīvikāṃ ca kṣetraṃ vāṭīṃ ca vetanam || 79 ||
[Analyze grammar]

sāhāyyaṃ vividhaṃ dadyād yathā santoṣamāpnuyāt |
saṃphalet tena vai māsaḥ puruṣottamasaṃjñakaḥ || 80 ||
[Analyze grammar]

nityaṃ vai mandire dadyād devāya jalagāḥ śubhāḥ |
āmānnāni ca śākāni lavaṇaṃ śarkarādikam || 81 ||
[Analyze grammar]

phalāni taṇḍulān mudgān dvidalā ghṛtavartikāḥ |
ghṛtaṃ tailaṃ nivārāṃśca marīcakān sujīrakam || 82 ||
[Analyze grammar]

śuṇṭhīśca methikāṃ dadyād dadhi dugdhaṃ ca takrakam |
patrāṇāṃ bhājikāṃ kharjūrakaṃ śreṣṭhaṃ surājikām || 83 ||
[Analyze grammar]

bhūmikandān badāmāṃśca kāṣṭhāni mṛttikāstathā |
iṣṭikā vaṃśapātrāṇi dhātupātrāṇi mṛddhaṭān || 84 ||
[Analyze grammar]

ghāsagrāsān gavādyarthe pārāvātebhya ityapi |
kaṇān dadyātpipīlikādyarthe piṣṭādikaṃ tathā || 85 ||
[Analyze grammar]

jalasthebhyaścaṇakāṃśca śvādibhyo roṭakāṃstathā |
jalaṃ tu vṛkṣavallībhyo dadyācchrīpuruṣottame || 86 ||
[Analyze grammar]

pippalebhyo barburebhyo jalaṃ dadyācchivopari |
bilvebhyaḥ śrīphalebhyaśca vaṭebhyo jalamarpayet || 87 ||
[Analyze grammar]

tulasībhyaḥ kamalebhyaḥ puṣpavallībhya ityapi |
jalaṃ khādyaṃ pradadyācca kuryādvṛttiṃ surakṣikām || 88 ||
[Analyze grammar]

evaṃ dānāni vastrāṇāṃ vastūnāṃ cāpi kārayet |
bhūśāyī brahmacārī ca śānte bhūtvā'dhike punaḥ || 89 ||
[Analyze grammar]

māse vai sādhuvadbhūtvā sādhvīvacca vratānvitaḥ |
aihikaṃ tvātmanaḥ kuryātpuṇyaṃ paraṃ ca mokṣaṇam || 90 ||
[Analyze grammar]

patiḥ patnī ca dāsī ca sutaḥ sutā ca bāndhavāḥ |
bandhupatnyo jananyaśca pitaraśca pitāmahāḥ || 91 ||
[Analyze grammar]

mātā mātāmahī cāpi bālāśca bālikāśca yāḥ |
śiṣyā svasā cāśritāśca prāghūrṇikāḥ samāśritāḥ || 92 ||
[Analyze grammar]

ye ca gṛhe janāḥ svasyā'bhijanāśca kuṭumbinaḥ |
sarve te vai vrataṃ kuryuḥ puruṣottamamāsi tu || 93 ||
[Analyze grammar]

ekabhaktena naktena phalenā'yācitena vā |
jalena payasā dadhnā nivārādibhireva vā || 94 ||
[Analyze grammar]

śākena bharjitenāpi dehayātrāṃ vidhāya ca |
puruṣottamamāsasya vrataṃ kuryustu śaktitaḥ || 95 ||
[Analyze grammar]

ekānnenā'thavā kuryādbhikṣānnenāpi sarvathā |
uñcchavṛttyā'thavā kuryādājagaryā'thavā caret || 96 ||
[Analyze grammar]

devānnaṃ vā grasetsāyaṃ pūjayitvā janārdanam |
devānāṃ darśanaṃ nityaṃ sādhūnāṃ caraṇāmṛtam || 97 ||
[Analyze grammar]

peyaṃ dhāryaṃ mastake ca dhūlyāmāluṇṭhanaṃ tathā |
hareḥ pādodakaṃ peyaṃ striyā puṃsā vrate sadā || 98 ||
[Analyze grammar]

paryaṃkā'śayanaṃ kāryaṃ kāmakrodhavivarjanam |
kṣauravivarjanaṃ kāryaṃ maithunasya vivarjanam || 99 ||
[Analyze grammar]

rasanāyāstapaḥ kāryaṃ tyāgaḥ prāptā'rjitasya ca |
nāryā tu sparśanaṃ puṃsaḥ puṃsā sparśaśca yoṣitām || 100 ||
[Analyze grammar]

tyājyo vai sarvathā māse'dhike śrīpuruṣottame |
gṛhādbahirna gantavyaṃ tīrthārthaṃ gamyameva vā || 101 ||
[Analyze grammar]

vāṭikāyāṃ samudyāne vastavyaṃ kṣetrake tathā |
vane'raṇye daivabhūmau sādhumadhye satījane || 102 ||
[Analyze grammar]

tyāgibhūmau nivāsaśca tīrthataṭe'tha sīmni vā |
parṇaśālottamāyāṃ vā vyomni vāso'dhike mataḥ || 103 ||
[Analyze grammar]

śravaṇaṃ kīrtanaṃ kṛṣṇanārāyaṇasya vai smṛtiḥ |
pādayoḥ sevanaṃ cāpi pūjanaṃ vandanaṃ tathā || 104 ||
[Analyze grammar]

dāsyaṃ cātmātmīyavastvarpaṇaṃ kṛṣṇavicintanam |
evamādikriyārūpāṃ bhaktiṃ kuryānmale'dhike || 105 ||
[Analyze grammar]

maṃ muktiṃ lāti gṛhṇāti malo'yaṃ māsa ucyate |
mā māyā līyate yena malo'yaṃ māsa īritaḥ || 106 ||
[Analyze grammar]

māṃ lakṣmīṃ māti yo māsastasmānmalaḥ prakīrtyate |
puruṣottamanāmmo vai makārastvantyavarṇakaḥ || 107 ||
[Analyze grammar]

lakṣmyāścādyākṣaro lopi malaḥ kṛṣṇaḥ śriyā yutaḥ |
maṃ mala līyate yena malakṣālanako hariḥ || 108 ||
[Analyze grammar]

malamāse kṛtaṃ yadyaddānaṃ puṇyaṃ tadīyakam |
kaṃ sukhaṃ jāyate cādhyadhikaṃ hyadhikamāssa hi || 109 ||
[Analyze grammar]

yatra nārāyaṇaḥ kṛṣṇaḥ pratyahaṃ tu gṛhe gṛhe |
vyavasthitaḥ śubhāṃ pūjāṃ gṛhṇāti puruṣottame || 110 ||
[Analyze grammar]

māse'tra ramayā lakṣmyā pārvatyā prabhayā tathā |
māṇikyayā kṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 111 ||
[Analyze grammar]

golokāccāpi vaikuṇṭhādavyākṛtācca dhāmataḥ |
bhuvane'tra samāyāti lokānāṃ darśanāya vai || 112 ||
[Analyze grammar]

satkarmāṇyarcanādīni pūjanāni vratāni ca |
ke kurvanti ca me māse snānaṃ pūjāṃ pradānakam || 113 ||
[Analyze grammar]

evaṃ devaḥ sadā prātarvyomamārgeṇa paśyati |
dṛṣṭvā snātṝn bhaktikartṝn bhaktān devagrahasya ca || 114 ||
[Analyze grammar]

dātṝn saṃpālayitṝṃśca niyamānāṃ narān priyāḥ |
vilokya divyadṛṣṭyā śrīsahitaḥ puruṣottamaḥ || 115 ||
[Analyze grammar]

prasanno bhavati śreyaḥ kartuṃ yātuṃ ca tadgṛhe |
sthātuṃ ciraṃ śriyai kṛṣṇaḥ pradiśati toṣitaḥ || 116 ||
[Analyze grammar]

puruṣottamamāsasya vratināṃ bhavanāni vai |
sarvasmṛddhiprapūrṇāni kuru lakṣmi mamā''grahāt || 117 ||
[Analyze grammar]

malamāsā'vamantṝṇāṃ gṛhe vāso ca mā tava |
yatra nāsti mamā''vāsastatra te'pi ca mā'stu saḥ || 118 ||
[Analyze grammar]

ityādiśya hariḥ prātastato madhyāhnake'pi ca |
naivedyaṃ tvarpitaṃ labdhvā punaryāti svadhāma vai || 119 ||
[Analyze grammar]

sāyaṃ punaḥ svapatnībhiḥ samāyāti hariḥ svayam |
ārārtrikādikā sevāṃ tvaṃgīkartuṃ gṛhe gṛhe || 120 ||
[Analyze grammar]

ghṛtadīpaṃ tathā dhūpaṃ puṣpaṃ jalaṃ subhojanam |
sarvaṃ prāpya svakaṃ dhāma visarjitaḥ prayāti saḥ || 121 ||
[Analyze grammar]

nityaṃ māse'dhike hyevaṃ paśyati śrīharirvibhuḥ |
bhaktānukampayā tasmāt pūjyau śrīpuruṣottamau || 122 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śrīpuruṣottamamāsamāhātmye tadādyadivasīyavratatapodānasnānārādhananiyamādikartavyatānirūpaṇanāmā trinavatyadhikadviśatatamo'dhyāyaḥ || 1293 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 293

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: