Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 292 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi dagdhadehā pāpisūkṣmaśarīriṇī |
yāmyaistu nīyamānā saudghāṭayad yamamārgakam || 1 ||
[Analyze grammar]

vāritā sā yameśena yato yamasahāyinī |
yamamārgodghāṭanārthe duḥkhamāptavatī tataḥ || 2 ||
[Analyze grammar]

yamena preṣitā svargaṃ gatā vibudhamandiram |
bhartsitā devadūtaistu sthitiste'tra na pāpini || 3 ||
[Analyze grammar]

harivāsaralopinyā vāsaste na surālaye |
tataḥ sā duḥkhitā lakṣmi mohinī vāsalabdhaye || 4 ||
[Analyze grammar]

pātālaṃ prayayau tatra pātālasthairnivāritā |
suraiśca munibhirdaityairdānavaiḥ ṛṣibhistathā || 5 ||
[Analyze grammar]

pitṛbhirmānavairyakṣairbhūtapretapiśācakaiḥ |
tīrthaiśca parvataiḥ khātaiḥ sāgaraiśca vanaistathā || 6 ||
[Analyze grammar]

tattvaiśca lokapālaiśca manubhirjalavāsibhiḥ |
dṛṣṭā yairyaistīrthakṛdbhiḥ raivatādrau tu mohinī || 7 ||
[Analyze grammar]

putrahantrī patihantrī dṛṣṭā jaḍaiśca cetanaiḥ |
nakṣatraiśca grahairvṛkṣairvallībhiśca tṛṇaistathā || 8 ||
[Analyze grammar]

paśubhiḥ pakṣibhiścaiṣā svasvasthānānnirākṛtā |
na kaiścid rakṣitā tasmāt krośantī brahmaṇaḥ sutā || 9 ||
[Analyze grammar]

janakasyā'ntikaṃ gatvā duḥkhaṃ svaṃ sannyavedayat |
tāta tannāsti me sthānaṃ trailokye sacarācare || 10 ||
[Analyze grammar]

yatra yatra gatā cāsmi tatra tatra kṣipanti mām |
tiraskurvanti te sarve nirvāsayanti cāśramāt || 11 ||
[Analyze grammar]

pitrājñayā mayā gatvā rukmāṃgadagṛhaṃ tataḥ |
dṛṣṭaṃ vyavasitaṃ caitat sarvalokaghṛṇāspadam || 12 ||
[Analyze grammar]

bhartāraṃ kleśayitvaiva mārayitvā suputrakam |
sandhyāvalīṃ nāśayitvā pitaḥ prāptā daśāmimām || 13 ||
[Analyze grammar]

na gatirvidyate jaive caiśvare mokṣaṇe'pi me |
viśeṣād vasuśāpena jātāhaṃ duḥkhabhāginī || 14 ||
[Analyze grammar]

yadi tvaṃ tridaśaiḥ sārdhaṃ vasuṃ taṃ śāpadaṃ dvijam |
prasādayasi matprītyā tarhi me syācchubhā gatiḥ || 15 ||
[Analyze grammar]

vipraśāpapradagdhānāṃ gaṃgā muktipradā bhavet |
bhāryā rukmāṃgadasyā'haṃ vidhavā pāpakāriṇī || 16 ||
[Analyze grammar]

purodhāśca vasurvipro rājñastasmācca me gatiḥ |
sa māṃ nayettu tīrtheṣu kṣālayetpātakāni me || 17 ||
[Analyze grammar]

śāpaṃ nivartayeccāpi tato me sugatirbhavet |
tāṃ tathāvādinīṃ śrutvā brahmā lokapitāmahaḥ || 18 ||
[Analyze grammar]

śivendradharmasūryāgnidevādyairmunibhiryutaḥ |
mohinīmagrataḥ kṛtvā jagāma vasusannidhau || 19 ||
[Analyze grammar]

raivatādrau svarṇarekhānadyaraṇye vasuṃ bhavam |
vāmanaṃ gauraveṇāpi nabhaścakre svayaṃ vidhiḥ || 20 ||
[Analyze grammar]

asādhyakārye samprāpte yaviṣṭhaścet karoti tat |
na dūṣitaṃ bhavellakṣmi yaviṣṭhasyā'bhivādanam || 21 ||
[Analyze grammar]

vasurdṛṣṭvā samutthāya namaścakre tvajādikān |
surāḥ sarve'rthayāmāsurmoṃhinyarthe sukhāvaham || 22 ||
[Analyze grammar]

kṛpāṃ kuru tapaḥśreṣṭha mohinīgatido bhava |
yajamānī bhavatyeṣā te rājño gṛhavāsinī || 23 ||
[Analyze grammar]

tvayā tvasyā hitaṃ kāryaṃ mama putryāstapodhana |
preṣitāyā mayaivātra devānāṃ hitakāmyayā || 24 ||
[Analyze grammar]

yamalokastathā svargaḥ śūnyo rukmāṃgadena vai |
kṛtastayorvasatyarthaṃ mānasī preṣitā mayā || 25 ||
[Analyze grammar]

rukmāṃgadasya mohārthaṃ sa tu prāpa hareḥ padam |
gati dharmasyā'tisūkṣmā lokā jānanti naiva tām || 26 ||
[Analyze grammar]

durlabhaṃ harisāyujyamanayā taiḥ samarjitam |
sadāraḥ sasuto rājā prāpito harimandiram || 27 ||
[Analyze grammar]

anayā priyayā'tīva parīkṣya prāpito'cyutam |
anyairna prāpyate dhāma prāpitaṃ tvanayā hi tat || 28 ||
[Analyze grammar]

sa vai putraśca sā patnī sutā sā janakaśca saḥ |
yena vai prāpyate mokṣo bandhuḥ suhṛd guruśca saḥ || 29 ||
[Analyze grammar]

harerdine na bhoktavyaṃ vrataṃ pratīpakā''grahāt |
dṛḍhīkṛtaṃ nṛpasyā'tra mohinyā sukṛtaṃ kṛtam || 30 ||
[Analyze grammar]

tatkāryaṃ pāparūpaṃ vai gaṇayitvā tvayā vaso |
śāpadagdhā kṛtā bhasmaśeṣā sūkṣmaśarīriṇī || 31 ||
[Analyze grammar]

tatpraśāmya kṣamasvaināṃ kuruṣvānugrahaṃ mune |
śamaṃ bhajasva piṣṭasya peṣo mā'stu sureśvaraiḥ || 32 ||
[Analyze grammar]

tyaja krauryaṃ bhaja śāntiṃ prasādaṃ kuru putraka |
śrutvā śāntaḥ kṣamāyukto vasū rājapurohitaḥ || 33 ||
[Analyze grammar]

prāha mayā vicāryaiva mohinyā vasatirdhruvā |
nirṇītāsti yadarthaṃ sā nirmitā tatkarotvapi || 34 ||
[Analyze grammar]

yamamārgapravāhārthaṃ vratabhaṃgārthamityapi |
harerdinopoṣitānāṃ brahmadhāmagamāya ca || 35 ||
[Analyze grammar]

nirmiteyaṃ mohinīti tayā tatkāryameva ha |
patiḥ sapatnī putraścā'nayā vaikuṇṭhagāḥ kṛtāḥ || 36 ||
[Analyze grammar]

etādṛśasthale ceyaṃ vāse karotu mohinī |
asyāḥ sāmīpyata ekādaśīṃ kṛtvā janāḥ sadā || 37 ||
[Analyze grammar]

muktiṃ prayāntu nirvighnāṃ haritoṣaṇasadvratān |
asyā dine tu ye bhrāntā vrate mugdhā bhavanti te || 38 ||
[Analyze grammar]

yāntu pāpā yamalokaṃ yamakāryaṃ bhavettathā |
eṣā yatra sthitā tadvai vrata bhagnaṃ bhavediti || 39 ||
[Analyze grammar]

tadvai vrataṃ mataṃ na syād vratabhaṃgo hi so'stu vai |
evamatra vicintyārtho mayā samyaṅnirūpitaḥ || 40 ||
[Analyze grammar]

vidhavāyāstu mohinyā vāsaḥ sarvārthasādhakaḥ |
sarveṣvapi vrateṣvasyā vāsena duṣṭatā bhavet || 41 ||
[Analyze grammar]

tasmād vratadine tvasyā vāso naiva tu yujyate |
kintu vratādyadivasaprānte'syā vasatirbhavet || 42 ||
[Analyze grammar]

ādyadivasaprānto'syā vāsena yātu duṣṭatām |
vedhaso'syā yato janma tasmādvai vaidhasī matā || 43 ||
[Analyze grammar]

sā yatra tiṣṭhati titheḥ prānte sa vedha ucyate |
vedhāśrayā tithistvādyā duṣṭā pāpapradāyinī || 44 ||
[Analyze grammar]

vratavidhvaṃsinī bodhyā yamapuryāḥ pradāyinī |
sūryodaye tu yā nāsti sāyaṃkāle tu vartate || 45 ||
[Analyze grammar]

sā tithiryadyupoṣyā syād yāmyapūryāḥ pradāyinī |
vrataṃ tasyāṃ na kartavyaṃ viparītaphalaṃ yataḥ || 46 ||
[Analyze grammar]

sūryodaye ca pūrvāhṇe saptamī daśamī ca vā |
caturdaśyaṣṭamī vā ca vartate kramaśastathā || 47 ||
[Analyze grammar]

parāhṇe kṛṣṇajanamāṣṭamī caikādaśī tathā |
pūrṇā vā'mā rāmanavamīti sāyaṃ pravartate || 48 ||
[Analyze grammar]

evaṃ kāle kramaśastu saptamyāḥ prāntake tathā |
daśamyante caturdaśyāḥ prānte'ṣṭamyantake tathā || 49 ||
[Analyze grammar]

mohinī tatra vasatu tāḥ pāpāstithayaḥ sadā |
ato vrataṃ kramaśastu saptamyāṃ cāṣṭamīvratam || 50 ||
[Analyze grammar]

yamalokapradaṃ proktaṃ vedhapāpāśrayaṃ hi tat |
daśamyāṃ tu vrataṃ hyekādaśyāvrataṃ tu pāpadam || 51 ||
[Analyze grammar]

caturdaśyāṃ vrataṃ pūrṇāvrataṃ vā'māvrataṃ tathā |
pāpadaṃ yamalokasya prāpakaṃ rātrikṛdvratam || 52 ||
[Analyze grammar]

tasmāt sūryodaye yā''dyā sāyaṃ rātrau tu cetarā |
vratātmikā tithiścet syānnaivopoṣyā kadācana || 53 ||
[Analyze grammar]

mohinī tatra vasati saptamyādau dināntake |
saptamyādyā na copoṣyāḥ sāyaṃ vratānvitāstvapi || 54 ||
[Analyze grammar]

yamamārgapravāhārthaṃ mohinyai tvarpitā hi tāḥ |
tāśca vedhāśrayāḥ pāpāśrayā mohinyadhiśritāḥ || 55 ||
[Analyze grammar]

ayaṃ ca nirṇayaḥ sāyaṃvyāpinyā vratavibhrame |
vrataṃ naiva prakartavyamiti devairdṛḍhīkṛtaḥ || 56 ||
[Analyze grammar]

atha sūryodayātpūrvaṃ saptamī daśamī ca vā |
caturdaśyaṣṭamī vā ca vartate kramaśastathā || 57 ||
[Analyze grammar]

sūryodaye kṛṣṇajanmāṣṭamī caikādaśī tathā |
pūrṇā vā'mā rāmanavamīti sūrye pravartate || 58 ||
[Analyze grammar]

evaṃ kāle kramaśastu saptamyāḥ prāntake tathā |
daśamyante caturdaśyāḥ prānte'ṣṭamyantake prage || 59 ||
[Analyze grammar]

vasatu mohinī tatra tattithiyogasandhitā |
sūryodaye tithiryā tu prārabhyate vratātmikā || 60 ||
[Analyze grammar]

vedhātmamohinīhṛṣṭā viddhā sā bhavatītyataḥ |
viddhātithivrataṃ svargapradapuṇyakaraṃ bhavet || 61 ||
[Analyze grammar]

iti devairniścitatvād viddhāvrataṃ tu nākadam |
na tu mokṣakaraṃ tatsyāt kṣayyapuṇyapradaṃ hyataḥ || 62 ||
[Analyze grammar]

ato viddhā na kartavyā bhaktaistu mokṣakāṃkṣibhiḥ |
kartavyā sarvathā śuddhā'ṣṭamī caikādaśī tathā || 63 ||
[Analyze grammar]

pūrṇimā cāpyamāvāsyā hyevamanyā vratātmikāḥ |
tithayaḥ sarvadā śuddhā vrate grāhyā na viddhikāḥ || 64 ||
[Analyze grammar]

na vā sāyaṃtanavyāptā nirṇītaṃ tat suraistadā |
śuddhaṃ haridinaṃ bhakta upoṣya yāti mokṣaṇam || 65 ||
[Analyze grammar]

viddhātithiṃ vihāyaiva pare tūpoṣaṇaṃ dine |
navamyāṃ dvādaśikāyāṃ pratipaddivase tathā || 66 ||
[Analyze grammar]

daśamyāṃ kramaśaḥ kāryaṃ kṛṣṇāṣṭamyāstathā punaḥ |
ekādaśyāḥ pūrṇimā'māvasyayoḥ rāmajanminaḥ || 67 ||
[Analyze grammar]

vrataṃ śuddhaṃ bhavet tadvai mokṣadaṃ harivāsaram |
haryāśritaṃ vrataṃ śuddhaṃ viddhantu svargadaṃ matam || 68 ||
[Analyze grammar]

mohinyantaṃ yāmyadaṃ vai yathākartā tathāgatiḥ |
ityevaṃ nirṇayaṃ kṛtvā mohinyai sthānamarpitam || 69 ||
[Analyze grammar]

ādititheḥ prāntabhāgaḥ sarvathā yamamārgakṛt |
yadi tithidvayaṃ syācced vrataṃ kāryaṃ pare dine || 70 ||
[Analyze grammar]

titheḥ kṣaye paropoṣyā tithiḥ śuddhā vratārthinā |
na tu viddhā kṣayā naiśā hyupoṣyā karhicijjanaiḥ || 71 ||
[Analyze grammar]

vedho niśīthe yamānāmupakārāya mohinī |
sūryāt pūrvaṃ surāṇāmupakārāyaiva hi mohinī || 72 ||
[Analyze grammar]

śuddhāviddhāntaritā syādupakārāya mokṣiṇām |
sarveṣvapi ca lokeṣu yamasya daśamī tithiḥ || 73 ||
[Analyze grammar]

tasyāḥ prānte sadā stheyaṃ mohinyeti nivāsitā |
viddhāvrataphalaṃ tvardhaṃ te vai bhavatu mohini || 74 ||
[Analyze grammar]

niśāvrataphalaṃ sarvaṃ te vai bhavatu mohini |
svāghanāśāya te tāvadalaṃ bhavatu mohini || 75 ||
[Analyze grammar]

bhuvi tīrthāni caiva tvaṃ svāghanāśāya sañcara |
pāpināṃ pāpanāśāya tīrthāni santi mohini || 76 ||
[Analyze grammar]

hariṣyanti ca te pāpaṃ sthitāstīrthe vrataṃ vinā |
avratinaśca tīrthasthā vajralepā'ghabhāginaḥ || 77 ||
[Analyze grammar]

tava śuddhiḥ sadā teṣu bhaviṣyati punaḥ punaḥ |
yamasaṃsthāpanārthāya pāpasaṃcayanāya ca || 78 ||
[Analyze grammar]

dattaṃ te mohini sthānaṃ niśāntasamayāntikam |
svargasaṃsthāpanārthāya puṇyasaṃcayanāya ca || 79 ||
[Analyze grammar]

dattaṃ te mohini sthānaṃ prātaḥ sūryodayāntikam |
mokṣiṇāṃ tu kṛte tvaṃ vai sarvathā vasa dūrataḥ || 80 ||
[Analyze grammar]

mokṣivrataṃ svadṛṣṭyā tvaṃ mā nibhālaya bhāmini |
tathā sati punarnāśaste bhaviṣyati śāpataḥ || 81 ||
[Analyze grammar]

evaṃ pradiṣṭā brahmādyaistuṣṭā babhūva mohinī |
mene kṛtārthaṃ tvātmānaṃ sthānena tīrthayātrayā || 82 ||
[Analyze grammar]

dehe bhasmāvaśeṣe'pi sūkṣmadehena vai punaḥ |
yamakāryaṃ surakāryaṃ mokṣakāryaṃ susādhitam || 83 ||
[Analyze grammar]

iti kṛtārthatāṃ dṛṣṭvā prahṛṣṭā'bhūdatīva sā |
svakāryaṃ sādhitaṃ rājñā mohinyā sādhitaṃ svakam || 84 ||
[Analyze grammar]

yamakāryaṃ devakāryaṃ mokṣakāryaṃ pravartitam |
atha sūryacandrayostu rāhugrasanakarmaṇi || 85 ||
[Analyze grammar]

rāhudṛṣṭipathe kāle vedhe hi mohinī sthitā |
vedhakālo vaidhasī sā''jñaptā sthātuṃ sureśvaraiḥ || 86 ||
[Analyze grammar]

tasmād vedhe bhojanādi sarvaṃ pāpamayaṃ smṛtam |
kṛtaṃ prayāti mohinyai kartā yamapradeśabhāg || 87 ||
[Analyze grammar]

bhavatīti yamamārgastayāpi vāhitastathā |
evaṃ tithīnāṃ vedhāstu vratapūrvaṃ vyavasthitāḥ || 88 ||
[Analyze grammar]

bhavati kartari pāpaṃ mohinī phalabhāginī |
iti lakṣmi vyavasthāṃ ca sthānaṃ prāpya sumohinī || 89 ||
[Analyze grammar]

devān praṇamya saṃhṛṣṭā natvā purodhasaṃ svakam |
prānte sthitā daśamyāderjanamohanakāriṇī || 90 ||
[Analyze grammar]

sūryodayaspṛśā tasmād daśamī garhitā sadā |
aspṛṣṭamudayaṃ cāpi mohanāyaiva kevalam || 91 ||
[Analyze grammar]

iti bruvanto deveśā yayuḥ svasvaniketanam |
tadā putrī vedhase vai dagdhadehasya labdhaye || 92 ||
[Analyze grammar]

prārthayāmāsa bahudhā vasuṃ cāpi purodhasam |
brahmā prāha vasuṃ cāpi sarvalokavidhānakṛt || 93 ||
[Analyze grammar]

vaso tāta nibodhedaṃ kiṃ te yājyā bravīti vai |
tvayeyaṃ mohinī kopāt kṛtā bhasmāvaśeṣitā || 94 ||
[Analyze grammar]

yācate sā sthūlaṃ dehaṃ samutpādya pradehi vai |
tvayā mayā ca saṃpālyā kṛtakāryā tapasvinī || 95 ||
[Analyze grammar]

kiṃcaviṣṇurdinasyaiṣā vairiṇī pāpakāriṇī |
yathāśuddhyedupāyaṃ taṃ tvasyāḥ kṛte vidhīyatām || 96 ||
[Analyze grammar]

tattu śrutvā purodhāstaṃ dideśa varṣmayojane |
brahmā kamaṇḍaluvārbhiraukṣanmohinikāsthijam || 97 ||
[Analyze grammar]

bhasma tataḥ punardehaḥ samutpannastu vaidhasaḥ |
dehayuktā'bhavatsā ca vasuṃ tātaṃ praṇamya vai || 98 ||
[Analyze grammar]

prārthayāmāsa pāpānāṃ kṣālanāya punaḥ punaḥ |
tadā vasustīrthayātrāṃ kārayituṃ ca mohinīm || 99 ||
[Analyze grammar]

upādideśa gaṃgāditīrthāni tadvidhīṃstathā |
tato jagāma tīrthāni vasunā saha mohinī || 100 ||
[Analyze grammar]

gaṃgāṃ gayāṃ tathā godāṃ jagannāthaṃ prayāgakam |
kurukṣetraṃ haridvāraṃ badrikāśramamuttamam || 101 ||
[Analyze grammar]

puṣkaraṃ tryambakaṃ rāmeśvaraṃ tathā ca nārmadam |
vṛndāvanaṃ siddhasārasvataṃ dvāravatīsthalam || 102 ||
[Analyze grammar]

prabhāsaṃ kuṃkumavāpīṃ raivataṃ ceti mohinī |
kṛtvā tīrthāni vasunā sahā''yātā vasusthalam || 103 ||
[Analyze grammar]

nārāyaṇahrade snātvā rukmāṃgadapure gatā |
raivatapaścime vastrāpathe natvā gireḥ sthalīm || 104 ||
[Analyze grammar]

yayau vedhogṛhe satye loke tenaiva varṣmaṇā |
adehā vedhavāsā'sti kālābhimānadevatā || 105 ||
[Analyze grammar]

mohinī vidhijā devī viṣṇujaikādaśī tithiḥ |
viṣṇujātparddhayā dhātrā mohinī sā vinirmitā || 106 ||
[Analyze grammar]

sparddhantyekādaśīṃ ceyaṃ daśamyante sthitā sadā |
iti te kathitaṃ lakṣmi viddhāyāḥ kāraṇaṃ mayā || 107 ||
[Analyze grammar]

tadarthaṃ nirmitā dhātrā mohinī tatra veśitā |
sūkṣmadehā vratahantrī kimanyacchrotumicchasi || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇāyasaṃhitāyāṃ prathame kṛtayugasantāne brahmāṇḍe vāsamalabhamānayā mohinyā 'rthitena brahmaṇā vasunā ca vratapūrvatithiprānte dattavāsaṃ |
labdhvā sā yamalokasuralokabrahmalokādipravāhaphalavatī viddhāśuddhādiprayojayitrī ca punaḥ sadehā devatā jātetyādinirūpaṇanāmā dvānavatyadhika |
dviśatatamo'dhyāyaḥ || 292 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 292

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: