Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 291 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi mahābhāgavato rukmāṃgado nṛpaḥ |
sāmā'ntimaṃ samāśritya yadabravīttu mohinīm || 1 ||
[Analyze grammar]

duṣṭāgrahamimaṃ subhru parityaja sutaṃ prati |
kiṃ phalaṃ bhavitā te'tra hatvā dharmāṃgadaṃ sutam || 2 ||
[Analyze grammar]

bhojayitvā dine viṣṇoḥ ko lābho bhavitā tava |
anyaṃ yācasva subhage varaṃ vṛṇe tavāgrataḥ || 3 ||
[Analyze grammar]

prasādaṃ kuru cārvaṃgi putrabhikṣāṃ prayaccha me |
durlabho guṇavān putro durlabho harivāsaraḥ || 4 ||
[Analyze grammar]

durlabhā''jñākarī patnī hareḥ sevāpi durlabhā |
kathaṃ putraṃ vrataṃ vāpi hanmi te me paraṃ priyam || 5 ||
[Analyze grammar]

mohinyuvāca rājānaṃ na me tatrāsti cāgrahaḥ |
dharmāṃgado na me śatrurnā'haṃ hanmi sutaṃ tava || 6 ||
[Analyze grammar]

tava putro yathā so'yaṃ mama putrastathaiva saḥ |
kathaṃ hanmi svakaṃ putraṃ trātāraṃ nirayādaham || 7 ||
[Analyze grammar]

pūrvameva mayā proktaṃ bhuṃkṣva tvaṃ harivāsare |
nāhaṃ vyāpādaye putramarthasiddhistu bhojane || 8 ||
[Analyze grammar]

mama bhūmipate kāryaṃ putranāśe na siddhyati |
mama kāryasya saṃsiddhirbhojane harivāsare || 9 ||
[Analyze grammar]

yadarthaṃ preṣitā patnīrūpā devaistavā'ntigā |
tataḥ putraḥ priyo'styeva bhujyatāṃ harivāsare || 10 ||
[Analyze grammar]

satyaṃ saṃrakṣa yatnena kuruṣva vacanaṃ mama |
evaṃ dṛḍhāgrahāṃ dṛṣṭvā dharmāṃgado'pyuvāca tām || 11 ||
[Analyze grammar]

etadeva gṛhāṇa tvaṃ mā śaṃkāṃ kuru mohini |
ityuktvā khaḍgamādāya prāha svapitaraṃ sutaḥ || 12 ||
[Analyze grammar]

na vilambaḥ pitaḥ kāryastvayā mamanipātane |
manmāturvacanaṃ satyaṃ kuru bhūpa pratiśrutam || 13 ||
[Analyze grammar]

ātmā rakṣyo dhanairdāraiḥ sutābhiśca sutairapi |
tvadarthe maraṇaṃ me'stu brahmalokapradaṃ bhavet || 14 ||
[Analyze grammar]

tathāpi śāśvatī muktiḥ svargaṃ vā śāśvataṃ bhavet |
satyārthe duḥkhamṛtsṛjya kuru vyāpādanaṃ mama || 15 ||
[Analyze grammar]

pitrarthe cāpi mātrarthe gavārthe ca hatāstu ye |
viprasādhu surārthe ca svāśritārthe guroḥ kṛte || 16 ||
[Analyze grammar]

dharmārthe ca hatā rājan yānti lokāṃstu śāśvatān |
jahi māṃ pālaya satyaṃ mā bhuṃkṣva harivāsare || 17 ||
[Analyze grammar]

naramedho'yamāstheyo harervāsarakāraṇāt |
tatra nāsti manākdoṣaḥ paritāpaṃ ca mā vaha || 18 ||
[Analyze grammar]

ityetatsamaye lakṣmi devāḥ ṛṣigaṇāstathā |
munayaḥ pitaraścāpi manavaśca diśādhipāḥ || 19 ||
[Analyze grammar]

svargīyā vāyavīyāśca bhaumāḥ pātālavāsinaḥ |
dṛśyā'dṛśyaśarīrāśca sthāvarā jaṃgamāstathā || 20 ||
[Analyze grammar]

devyaḥ koṭyarbudāścāpi tīrthayātrārthamāgatāḥ |
brahmaviṣṇumaheśāśca viṣṇukṛṣṇanarāyaṇāḥ || 21 ||
[Analyze grammar]

raivatācalamārgasthāḥ paśyantyāścaryasaṃbhṛtāḥ |
jijñāsamānāḥ śraiṣṭhyaṃ vai hanane vā hyupoṣaṇe || 22 ||
[Analyze grammar]

dharmatattvaṃ tathā kutra jīvane bhojane'thavā |
tadānīṃ vyomamārgastho bhagavān kamalekṣaṇaḥ || 23 ||
[Analyze grammar]

antardhānagatastasthau bhaktadhairyāvalokakaḥ |
mohinyuktaṃ bhuṃkṣva rājan putroktaṃ jahi māṃ pitaḥ || 24 ||
[Analyze grammar]

śṛṇvan devaḥ kṛṣṇanārāyaṇaḥ satya parīkṣakaḥ |
rājā praṇamya govindaṃ khaḍgaṃ jagrāha pāṇinā || 25 ||
[Analyze grammar]

dharmāṃgado'pi pitarau nītvā raivatadevatāḥ |
adīnavacano grīvāṃ khaḍgamārge nyadhāpayat || 26 ||
[Analyze grammar]

hāhākāro mahānāsīccākrośastīrthayāyinām |
cacāla pṛthivī sarvā sasindhunagarāṣṭrikā || 27 ||
[Analyze grammar]

nipeturulkāḥ śataśo dyaurnistejograhānvitā |
kāluṣyamāpustīrthāni vivarṇā'bhūcca mohinī || 28 ||
[Analyze grammar]

devakāryaṃ kṛtaṃ naiva janma nirarthakaṃ kṛtam |
rājñā bhuktaṃ na cānnaṃ vai tṛṇatulyā kṛtā hyaham || 29 ||
[Analyze grammar]

rājā yāsyati mokṣaṃ vai yāmyaṃ yāsyāmi pāpinī |
iti śokena mūrchāyāṃ papāta dharaṇītale || 30 ||
[Analyze grammar]

rājñā pracicchide harṣāt khaḍgena putramastakam |
tāvadvyaktena kṛṣṇena paśyatsu koṭidehiṣu || 31 ||
[Analyze grammar]

svakareṇa dhṛto rājā tuṣṭo'smi bruvatā muhuḥ |
putreṇa tava patnyā ca tvayā sarvaṃ kṛtaṃ mama || 32 ||
[Analyze grammar]

madvratārthaṃ kṛtaṃ cedṃ nānyaḥ kariṣyati kvacit |
vijītā mohinīmāyā yamamūrghni padṃ dhṛtam || 33 ||
[Analyze grammar]

tuṣṭo'smi cāgaccha vimānavaryaṃ saputrapatnīsuhṛdādibhiśca |
trailokyapūjāṃ vimalāṃ gṛhāṇa prayāhi vāsaṃ mayi divyamūrtau || 34 ||
[Analyze grammar]

divyo rājā caturhasto divyā dārasutādayaḥ |
babhūvuḥ kṛṣṇamūrtau te vilīnāḥ sucaturbhujāḥ || 35 ||
[Analyze grammar]

dharmajayapraghoṣāścā''kāśavāṇyo'bhavaṃstadā |
puṣpavṛṣṭiḥ papātāmbarasthadevavisarjitā || 36 ||
[Analyze grammar]

lokapālaistāḍitā dundubhayo nedurutkaṭāḥ |
jagurgītāni nanṛturmudā yuktāḥ surāṃganā || 37 ||
[Analyze grammar]

raivatena tathā tīrthayāyibhirvardhito nṛpaḥ |
sutadārādiyuktasya śāśvataṃ dhāma te'stviti || 38 ||
[Analyze grammar]

yātrālubhistadīyaiśca dehā nārāyaṇe hrade |
vahninā saṃskṛtāścordhvakriyāḥ prātaḥ pravartitāḥ || 39 ||
[Analyze grammar]

dhanyavādān prabruvāṇāḥ pradakṣiṇāya te yayuḥ |
abhuñjānāḥ prabodhinyāṃ dvādaśyāṃ tvekabhojanāḥ || 40 ||
[Analyze grammar]

trayodaśyāṃ caturdaśyāṃ pūrṇāyāṃ caikabhojanāḥ |
raivatādriṃ parikramya pūrṇāyāṃ te yayuḥ sukhāḥ || 41 ||
[Analyze grammar]

mohinī duḥkhamāpannā savrīḍā cā'yaśasvinī |
akṛtakāryā cā'raṇye martukāmā babhūva ha || 42 ||
[Analyze grammar]

yamo'pi viphalaṃ sarvaṃ dṛṣṭvā brahmāṇamāha vai |
mohinī niṣphalā jātā vandhyāstrī janane yathā || 43 ||
[Analyze grammar]

lokaḥ prayāti vaikuṇṭhaṃ na māṃ kaścitprapadyate |
nṛpe mṛte'pi lokānāṃ bhaktau hrāso na vartate || 44 ||
[Analyze grammar]

upoṣya vāsaraṃ viṣṇoḥ sarve yānti paraṃ padam |
mohinī maraṇodyuktā nāyāti tava sannidhau || 45 ||
[Analyze grammar]

nirvyāpārastvahaṃ prāgvat ki karomi praśādhi mām |
yamavākyaṃ samāśrutya brahmā provāca sūryajam || 46 ||
[Analyze grammar]

gacchāmo mohinīṃ bodhayituṃ paścāt tavārthakam |
kariṣyāmo yathāyogyaṃ daivamanyad vicintayet || 47 ||
[Analyze grammar]

iti kṛtvā vane tatra samāyātā ajādayaḥ |
tejohīnāṃ naṣṭakāryāṃ tvapaśyaṃstā divaukasaḥ || 48 ||
[Analyze grammar]

nirutsāhāṃ namraśīlāmūcurdevā sukālikam |
mā śokaṃ kuru dharmajñe pauruṣaṃ hi tvayā kṛtam || 49 ||
[Analyze grammar]

preṣitā devakāryārthaṃ siddhaṃ tanna tathāpi vai |
tvayā śoko na kartavyo yayau rājā tu mokṣaṇam || 50 ||
[Analyze grammar]

nahi śrīharibhaktānāṃ vighnaṃ kadāpi jāyate |
hate putre hariṇā svavratabhaktā'vanaṃ kṛtam || 51 ||
[Analyze grammar]

sutaḥ patnī nṛpaścaite sudṛḍhā vratapālane |
viṣṇunā parituṣṭena nītāḥ svabhavane trayaḥ || 52 ||
[Analyze grammar]

teṣāṃ yogaṃ samāpannā nītāścā'saṃkhyadehinaḥ |
harerbhaktiḥ sadā rakṣākarī mokṣakarī dhruvam || 53 ||
[Analyze grammar]

phalaṃ karmaṇi cārabdhe yadi devi na siddhyati |
sarvayatnairapi cedvai doṣaḥ ko'tra tavā'dhunā || 54 ||
[Analyze grammar]

tasmād varapradānāya tava saukhyapravṛttaye |
samprāptā vibudhāḥ sarve'bhīṣṭayācanikāṃ kuru || 55 ||
[Analyze grammar]

siddhau ca vā'pyasiddhau vā vetanaṃ deyameva ha |
bhartavyo bhṛtyavargaśca rakṣaṇīyastathā muhuḥ || 56 ||
[Analyze grammar]

surairevaṃ samādiṣṭā patihīnā'tiduḥkhitā |
uvāca mohinī naṣṭānanda kulavināśinī || 57 ||
[Analyze grammar]

dhigidaṃ jīvitaṃ me'tra yena kāryaṃ na sādhitam |
na kṛto yamamārgaśca janairgamyastvanargalaḥ || 58 ||
[Analyze grammar]

harerdine na luptaṃ ca na bhuktaṃ harivāsare |
rājñā tena prabhaktena hataḥ putro mudā priyaḥ || 59 ||
[Analyze grammar]

gato mūrghni padaṃ datvā rājā viṣṇordhruva padam |
sarvasvaṃ me gataṃ tvatra kinnu me jīvitaṃ phalam || 60 ||
[Analyze grammar]

na sādhayanti ye kāryaṃ svāmināṃ vetanārthinaḥ |
bhṛtyāste doṣabhoktāro jāyante bhūtale hayāḥ || 61 ||
[Analyze grammar]

kāryasyā'sādhikā cāhaṃ bhartṛputravināśinī |
kathaṃ varaṃ pragṛhṇāmi bhavatāṃ nākavāsinām || 62 ||
[Analyze grammar]

maraṇaṃ sarvathā śreṣṭhaṃ bhagnamānasya dehinaḥ |
iti kṛtvā rurodoccairdevā ūcustu sāntvanām || 63 ||
[Analyze grammar]

pariśramaḥ kṛto devi tvayā'smatkāryasādhane |
daivādhīnaṃ phalaṃ jñātvā mā śokaṃ kuru mohinī || 64 ||
[Analyze grammar]

anṛṇāstu bhaviṣyāmaḥ kṛtvā tūpakṛtiṃ tava |
saukhyārthaṃ yadbhavediṣṭaṃ dāsyāmo brūhi hṛdgatam || 65 ||
[Analyze grammar]

yatra rukmāṃgadastvāste tatra yātuṃ samīhayā |
mohinī manasā yāvadvicārayati tāvatā || 66 ||
[Analyze grammar]

nṛpaterājagāmā'tra purodhāḥ pāvakopamaḥ |
raivatādrergahvarasthasvarṇarekhāhrade vasuḥ || 67 ||
[Analyze grammar]

uṣitaḥ prāṇamāyamya nirgato jalamadhyataḥ |
jñātvā yogena satsarvamuvāca varadān surān || 68 ||
[Analyze grammar]

dhigimāṃ dhik devasaṃghaṃ dhikkarma pāpakārakam |
kiṃ vicintyā''gatāścāsyai varaṃ dātuṃ dhigīśvarān || 69 ||
[Analyze grammar]

sutabhartṛghātinīyaṃ kiṃ pātraṃ gaṇyate surai |
nā'syā loke bhavecchuddhirvahnau saṃpatane'pi hi || 70 ||
[Analyze grammar]

cāṭuvāgbhirmohayitvā bhūtvā svārthaparā priyā |
sutabhartṛghātinīyaṃ svamokṣasvargaghātinī || 71 ||
[Analyze grammar]

nā'syā vāso niraye'pi kutaḥ svarge harergṛhe |
lokāntare'thavā śānte vāsahīnā bhramatviyam || 72 ||
[Analyze grammar]

lokanindādūṣitāyā loke'pyatra na vai sthitiḥ |
dhigasyā jīvanaṃ karmagarhitāyā vadāmi kim || 73 ||
[Analyze grammar]

patiṃ hatvā sutaṃ hatvā sapatnīṃ jananīsamām |
hatvā dharāṃ samastāṃ ca kāṃ gatiṃ yāsyati nviyam || 74 ||
[Analyze grammar]

vacanenāpi dharmasya vidhvaṃsinī hi sarvadā |
uktavatī sadā rājñe bhujyatāṃ harivāsare || 75 ||
[Analyze grammar]

ajñānād vyāhṛte vākye bhujyatāṃ harivāsare |
tasyāpi niṣkṛtiḥ proktā prāṇāyāmaśatena vai || 76 ||
[Analyze grammar]

iyaṃ prasahya saṃbhoktrī harerahno vratasya hi |
naiṣā spṛśyā'sti deveśā kathamasyā varapradāḥ || 77 ||
[Analyze grammar]

pālanaṃ pāpayuktasya na kurvanti divaukasaḥ |
devā dharmāśritā dharmo vedavākyasamutthitaḥ || 78 ||
[Analyze grammar]

vedaiḥ śuśrūṣaṇaṃ bhartuḥ strīṇāṃ dharmaḥ prakīrtitaḥ |
na pituḥ svārthakaraṇaṃ vadhūdharmaḥ prakīrtitaḥ || 79 ||
[Analyze grammar]

yad bravīti patiḥ kiṃcitpatnyā kāryamaśaṃkayā |
śuśrūṣā sā hi vijñeyā yayā syātpatitoṣaṇam || 80 ||
[Analyze grammar]

bharturājñā hṛtā svasyā ājñāsthāpanavāñchayā |
svakāryasādhanārthāya śapathairyantrito nṛpaḥ || 81 ||
[Analyze grammar]

ghātinīyaṃ vacobhiśca kriyayā'pi vighātinī |
kuṭumbaghātinī seyaṃ pāpadehā ca pāpinī || 82 ||
[Analyze grammar]

hatyāyutādhikā'dheyaṃ varayogyā kathaṃ bhavet |
yo'syāḥ pakṣe'pi varteta devo vā dānavo'pi vā || 83 ||
[Analyze grammar]

mohinyā rakṣaṇe kaścit prayatnaṃ kurute yadi |
taṃ cāpi bhasmasāt kuryāṃ kṣaṇena surasattamāḥ || 84 ||
[Analyze grammar]

rājā mokṣaṃ gataḥ satyāt pāpamasyāṃ visṛjya vai |
asyāḥ pakṣaṃ kurvato'pi pāpaṃ tasyāḥ prasajyate || 85 ||
[Analyze grammar]

ityuktvā krodhatāmrākṣaḥ saṃgṛhya salilaṃ kare |
cikṣepa mohinī mūrdhni prajajvālā'nalastataḥ || 86 ||
[Analyze grammar]

paśyatāṃ nākavāsānāṃ pradadāha sa mohinīm |
tāvat khe mahatāṃ vācaḥ kopaṃ saṃhara saṃhara || 87 ||
[Analyze grammar]

babhūvustāvadeveyaṃ bhasmaśeṣā'bhavat kṣaṇāt |
nirāśā devatāḥ sarve yayurbhagnahṛdo gṛham || 88 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne rukmāṃgadenopadiṣṭasāmottaraṃ krūrāyā icchayā khaḍgena putra |
śiraśchinnamatha deveṣu paśyatsu sutadāranṛpāṇāṃ mokṣagatirmohinyai dhikpravādāḥ purodhaḥśāpena bhasmījātā |
mohinīti nirūpaṇanāmaikanavatyadhikadviśatatamo'dhyāyaḥ || 291 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 291

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: