Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 282 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathayāmi lakṣmīnārāyaṇavratam |
sarvapāpaharaṃ puṇyaṃ yāvadduḥkhanibarhaṇam || 1 ||
[Analyze grammar]

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ yoṣitāṃ tathā |
samastakāmaphaladaṃ sarvavrataphalapradam || 2 ||
[Analyze grammar]

duḥsvapnanāśakaṃ dharmyaṃ duṣṭagrahanivārakam |
yena cīrṇena pāpānāṃ koṭirāśiḥ praśāmyati || 3 ||
[Analyze grammar]

mārgaśīrṣapūrṇimāyāṃ snātvā brāhme muhūrtake |
śuddhavastradharaḥ śuddhāsanastvācamya vāgyataḥ || 4 ||
[Analyze grammar]

smarannārāyaṇaṃ nityaṃ kṛtvā devārcanaṃ tataḥ |
deśakālādisaṃkalpya lakṣmīnārāyaṇaṃ prabhum || 5 ||
[Analyze grammar]

āvāhayetpūjayeccā''sanādyarpaṇamācaret |
pañcāmṛtādibhiḥ snapayitvā śṛgāramarpayet || 6 ||
[Analyze grammar]

gandhacandanapuṣpādimālādhūpapradīpanaiḥ |
śṛgārairbhojanaiḥ peyaiḥ phalaistāmbūlagāyanaiḥ || 7 ||
[Analyze grammar]

nṛtyastavanabhajanaiḥ kṣamāyācanakaistathā |
toṣayitvā purastasya sthaṇḍile caturasrake || 8 ||
[Analyze grammar]

aratnimātraṃ tvanalaṃ sthāpayettu vidhānataḥ |
ājyabhāgāntaparyantaṃ kṛtvā puruṣasūktataḥ || 9 ||
[Analyze grammar]

varuṇā ca tilaiḥ puṣpairvṛtena juhuyāt phalaiḥ |
rasaiścānyahaviṣyānnairjuhuyādvai yathābalam || 10 ||
[Analyze grammar]

pāpanāśāya śuddhyādiprāyaścittaṃ samācaret |
homaṃ samāpya ca japecchāntisūktaṃ tataḥ punaḥ || 11 ||
[Analyze grammar]

pūjayecchrīhariṃ samprārthayed vrataprapūrtaye |
nirāhāraśca pūrṇāyāṃ pāraṇākṛtpare'hani || 12 ||
[Analyze grammar]

vartiṣye iti saṃkalpya dadyādardhyaṃ tadendave |
gṛhāṇā'rghyaṃ śuklapuṣpā'kṣatādyukta kṣapākara || 13 ||
[Analyze grammar]

namaḥ śuklāṃśave tubhyaṃ lakṣmībhrātre namo namaḥ |
kuryājjāgaraṇaṃ rātrau kathākīrtananartanaiḥ || 14 ||
[Analyze grammar]

prātaḥ sampūjayet kṛṣṇaṃ brāhmaṇān bhojayet sataḥ |
dānādidakṣiṇā dadyād bālān sādhvī prabhojayet || 15 ||
[Analyze grammar]

svayaṃ bhṛtyādibhiḥ sārdha kuryādvai pāraṇāṃ vratī |
evaṃ saṃvatsaraṃ kṛtvā kārtikīpūrṇimādine || 16 ||
[Analyze grammar]

udyāpanaṃ mahat kuryān maṇḍapaṃ kārayecchubham |
maṇḍale sarvatobhadre ghaṭe ratnadalānvite || 17 ||
[Analyze grammar]

tilasthālyāṃ pūjayecchrīlakṣmīnārāyaṇaṃ prabhum |
āvāhanādikaṃ kuryāt pañcāmṛtādinā''plavam || 18 ||
[Analyze grammar]

gandhabhūṣāmbarairmālādhūpadīpādinā'rcanam |
bhakṣyabhojyādinaivedyaṃ miṣṭaśītalavāri ca || 19 ||
[Analyze grammar]

samarpayecca tāmbūlaṃ phalādyarpaṇamityapi |
jāgaraṃ nṛtyagānādi tathā nīrājanādikam || 20 ||
[Analyze grammar]

kṛtvā prasvāpayet kṛṣṇaṃ punaḥ prātaḥ samarcayet |
ācāryāya dadenmūrti dakṣiṇāṃ bhojayed dvijān || 21 ||
[Analyze grammar]

kuryāt tilādibhiścāgnau homaṃ dānāni cārpayet |
bhojayet sādhusādhvyādīn tilādyarpaṇamācaret || 22 ||
[Analyze grammar]

evaṃ kṛtvā vratī samyak lakṣmīnārāyaṇavratam |
iha bhuktvā putrapautrakuṭumbasahitaḥ sukham || 23 ||
[Analyze grammar]

bhogāṃśca vividhāṃścānte yāti viṣṇoḥ paraṃ padam |
yogināṃ durlabhaṃ sarvaṃ prāpnoti śrīharīkṣaṇāt || 24 ||
[Analyze grammar]

śṛṇu lakṣmi dhvajāropavrataṃ te'tra vadāmi yat |
rājyadaṃ jayadaṃ viṣṇuprītikārakamuttamam || 241 ||
[Analyze grammar]

devasya śrīhareryadvā tadvibhūteśca mandire |
dhvajadānaṃ prakuryādyaḥ sa syātpūjyo dyuvāsinām || 26 ||
[Analyze grammar]

hemabhārasahasrasya dānajaṃ phalamāpnuyāt |
gaṃgāsnānasamaṃ puṇyaṃ śivārcanasamaṃ phalam || 27 ||
[Analyze grammar]

tulasyarcāsamaṃ puṇyaṃ dhvajāropaṇato bhavet |
aho'pūrvamaho'pūrvamaho'pūrvamidaṃ vratam || 28 ||
[Analyze grammar]

sarvapāpaharaṃ sarvapuṇyadaṃ dhvajaropaṇam |
kārtike vā'nyamāse vā daśamyāṃ sitapakṣake || 29 ||
[Analyze grammar]

snātvā svanaityikī pūjāṃ kṛtvaikāśī bhaved vratī |
bhuvi svapenniśi smarennārāyaṇaṃ prage punaḥ || 30 ||
[Analyze grammar]

ekādaśyāṃ ca vidhinā snātvā dhyātvā hariṃ tataḥ |
śrīviṣṇoḥ pūjanaṃ kṛtvā bhojanādisamanvitam || 31 ||
[Analyze grammar]

atha vipraiścaturbhiśca svastivācanamarthayet |
nāndīśrāddhaṃ prakurvīta dhvajastaṃbhau samānayet || 32 ||
[Analyze grammar]

vastrayutau ca tau kṛtvā gāyatryā prokṣayecca tau |
sūryaṃ candraṃ vidhātāraṃ dhātāraṃ garuḍaṃ tathā || 33 ||
[Analyze grammar]

dhbajadaṇḍau pūjayecca śuklapuṣpākṣatādibhiḥ |
kuṃkumacandanagandhairharidrāśarkarādibhiḥ || 34 ||
[Analyze grammar]

tato gocarmamātraṃ tu sthaṇḍilaṃ copalipya ca |
ādhāyā'gniṃ vedamantrairājyabhāgādikaṃ tathā || 35 ||
[Analyze grammar]

juhuyātpāyasaṃ dhānyaṃ sājyamaṣṭottaraṃ śatam |
pauruṣeṇa tu sūktena viṣṇornāmabhirityapi || 36 ||
[Analyze grammar]

irāvatīmanuvākamuccārya juhuyād vratī |
tataśca vainateyāya svāhetyaṣṭāhutīḥ punaḥ || 37 ||
[Analyze grammar]

somo dhenumudutyaṃ ca juhuyācca tataḥ punaḥ |
sauramantrājjapecchāntisūktāni ca vadettadā || 38 ||
[Analyze grammar]

nirjalaṃ tu vrataṃ kṛtvā rātrau jāgaraṇaṃ caret |
dvādaśyāṃ prātarutthāya snātvā'bhyarcya hariṃ punaḥ || 39 ||
[Analyze grammar]

maṃgalavādyagītyādyaiḥ sūktapāṭhastavādibhiḥ |
dhvajaṃ nayeddhareḥ sthānaṃ namaḥ kuryācca vai punaḥ || 40 ||
[Analyze grammar]

devasya dvāradeśe vā śikhare staṃbhasaṃyutam |
saṃsthāpayed dhvajaṃ samyak sthiraṃ nīrājayeddṛḍham || 41 ||
[Analyze grammar]

nārikelaphalaṃ tatra kṣipet sāraṃ prasādakam |
dadyātsarvebhya evātha viṣṇuṃ śṛṃgārayettadā || 42 ||
[Analyze grammar]

gandhapuṣpākṣatairdevaṃ dhūpadīpasugandhibhiḥ |
bhakṣyabhojyādimiṣṭaiḥ sannaivedyaiśca hariṃ yajet || 43 ||
[Analyze grammar]

tataḥ pradakṣiṇaṃ kṛtvā vratī kṣamāpayetprabhum |
yatra yatra hare kṛṣṇanārāyaṇa dhvajasya te || 44 ||
[Analyze grammar]

śikharasya ca chāyāyā gatistatra ca tatra ca |
duḥkhadāridryadoṣāṇāṃ vināśaḥ sarvadā bhavet || 45 ||
[Analyze grammar]

putrapautrādivistāro dhanadhānyādisampadaḥ |
ārogyotsāhabhūtyādi vṛddhiṃ yāntūttarottaram || 46 ||
[Analyze grammar]

dhvajaḥ sarvopari te'sti māmapi tattathā kuru |
dhvajapucchaṃ tu vijñānaṃ dhvajaḥ saccitsukhātmakaḥ || 47 ||
[Analyze grammar]

vaṃśāgraṃ brahmasadanaṃ vaṃśaḥ panthā samarciṣaḥ |
staṃbhāgraṃ satyasadanaṃ paṭṭikā surabhūmikā || 48 ||
[Analyze grammar]

ghaṇṭikā jyotiṣāṃ cakraṃ staṃbho dharmaḥ svayaṃ sthitaḥ |
staṃbhamūlaṃ pūruṣārthāstvadātmastaṃbhine namaḥ || 49 ||
[Analyze grammar]

yamāmananti vai santa saccidānandavigraham |
salakṣmīkaṃ prabhuṃ kṛṣṇanārāyaṇaṃ bhaje'nvaham || 50 ||
[Analyze grammar]

itistutvā named viṣṇumācāryaṃ sadguruṃ dvijān |
pūjayedbhojayeddadyād dakṣiṇāṃ pāraṇāṃ caret || 51 ||
[Analyze grammar]

paṭo dhvajasya kamale yāvaccalati vāyunā |
tāvanti pāpajālāni naśyantyeva dhvajārpiṇaḥ || 52 ||
[Analyze grammar]

yāvaddināni santiṣṭhed dhvajau vai devatāgrahe |
tāvadyugasahasrāṇi hareḥ sārūpyamaśnute || 53 ||
[Analyze grammar]

āropitaṃ dhvajaṃ dṛṣṭvā ye'bhinandanti harṣitāḥ |
teṣāṃ pāpāni naśyanti vajralepasamānyapi || 54 ||
[Analyze grammar]

dhvajo dhunvanpaṭaṃ dhunotyarpiṇastvaghasaṃcayān |
dhvajāropakaro yāti vimānena divaṃ param || 55 ||
[Analyze grammar]

purā kṛtayuge tvāsīt sumatiḥ somavaṃśajaḥ |
nṛpo irikathārakto rājñī satyamatistathā || 56 ||
[Analyze grammar]

tāvubhau dampatī nityaṃ hareḥ pūjāparāyaṇau |
jātismarau jalānnadau dharmakāryāṇi tenatuḥ || 57 ||
[Analyze grammar]

ropayati dhvajaṃ rājā dvādaśīdvādaśīdine |
tasya kīrtiṃ jagurdevāḥ śrutvā vibhāṇḍako yayau || 58 ||
[Analyze grammar]

kṛtātithyaṃ muniṃ rājā prāñjaliḥ samuvāca ha |
bhagavan kṛtakṛtyo'smi bhavadabhyāgamena vai || 59 ||
[Analyze grammar]

satāmāgamanaṃ sarvasaukhyārthaṃ gṛhiṇāṃ bhavet |
yatra satāṃ paraṃ prema tatra syuḥ sarvasampadaḥ || 60 ||
[Analyze grammar]

tejaḥ kīrtirdhanaṃ dhānyaṃ putrā vṛddhiṃ prayānti ca |
śreyāṃsyanudinaṃ tatra yatra syādvai satāṃ kṛpā || 61 ||
[Analyze grammar]

yo mūrdhni dhārayed bhāvāt mahatpādajalaṃ rajaḥ |
saḥ snātaḥ sarvatīrtheṣu yajñāvabhṛthakeṣu ca || 62 ||
[Analyze grammar]

mama dārāśca putrāśca sampat tvayi samarpitāḥ |
māmājñāpaya śīghraṃ kiṃ supriyaṃ karavāṇi te || 63 ||
[Analyze grammar]

śratvā kareṇa rājñaśca spṛṣṭvā śiro vibhāṇḍakaḥ |
prasannaḥ saṃstadā prāha rājan yaduktavān bhavān || 64 ||
[Analyze grammar]

sarvaṃ kulocitaṃ te'sti bahuśreyāṃsyavāpnuhi |
dharmaścārthaśca kāmaśca mokṣaśceti catuṣṭayam || 65 ||
[Analyze grammar]

mahatāṃ sevayā prāṇī labhate śāśvataṃ sukham |
svasti te satataṃ bhūyād yatpṛcchāmi taducyatām || 66 ||
[Analyze grammar]

pūjā bahuvidhāḥ kṛṣṇatuṣṭidāḥ santi tāsu vai |
dhvajāropaṃ pradhānaṃ tvaṃ matvā karoṣi taṃ katham || 67 ||
[Analyze grammar]

bhāryāpi te sadā nṛtyaparā tatra kathaṃ vada |
śrutvā rājā tu taṃ prāhā''ścaryakāri purābhavam || 68 ||
[Analyze grammar]

ahamāsaṃ purā śūdro mālinīnāmako hyaghī |
madyamāṃsavyabhicāracauryādikārako'ghṛṇī || 69 ||
[Analyze grammar]

hatyākṛt matprajābandhuparityakto vanaṃ gataḥ |
jīrṇaṃ devālayaṃ viṣṇorāśrayaṃ samupeyivān || 70 ||
[Analyze grammar]

phalamūlāśano nityaṃ varṣāṇāṃ viṃśatiḥ sthitaḥ |
jīrṇasphuṭitasandhānaṃ tasya sarvamakāriṣam || 71 ||
[Analyze grammar]

svanivāsāya sā bhūmirmayā liptā susaṃskṛtā |
vṛkṣāścāropitāstatra cābhisiktāḥ sarojalaiḥ || 72 ||
[Analyze grammar]

sandhāya jīrṇavastrāṇi dhvajaścāropito mayā |
śalākārpaṇakāṇḍaiśca viṣṇubhittiḥ surakṣitā || 73 ||
[Analyze grammar]

iyaṃ niṣādo nāmnā tu kokilā bandhutarjitā |
vindhyādrerdārukasutā tvāyātā daivayogataḥ || 74 ||
[Analyze grammar]

puṃścalīyaṃ mayā prāptā patnītvenā'bhirakṣitā |
devasevāṃ prakurvantau dampatībhāvamāśritau || 75 ||
[Analyze grammar]

sthitau varṣāṇi daśa caikadā rātrau parasparam |
madyapānena mattau ca muditau māṃsabhojanāt || 76 ||
[Analyze grammar]

tanuvastrā'parijñānau nṛtyaṃ cakṛva mohitau |
prārabdhakarmabhogāntamāvāṃ yugapadāsthitau || 77 ||
[Analyze grammar]

netumāvāṃ tadā''yātā yamadūtā bhayaṃkarāḥ |
tadā svasevakau matvā viṣṇurdevālayasthitaḥ || 78 ||
[Analyze grammar]

svadūtānpreṣayāmāsa śaṃkhacakragadādharān |
te tūcurbho durācārā yāmyā muñcadhvamarcinau || 79 ||
[Analyze grammar]

pūjakau mama bhaktau vai madāśritau vanasthitau |
śrutvocustāṃstadā yāmyā imau vai pāpinau parau || 80 ||
[Analyze grammar]

yamena pāpino daṇḍyāstanneṣyāmo vayaṃ tvimau |
śrutvocurvaiṣṇavāstāṃśca pāpā''grahaṃ prakurvataḥ || 81 ||
[Analyze grammar]

etau pāpavinirmuktau hareḥ śuśrūṣaṇe ratau |
hariṇā trāyamāṇau tu muñcadhvamavilambitam || 82 ||
[Analyze grammar]

eṣā tu nartanaṃ cakre tathaiṣaḥ dhvajaropaṇam |
hareḥ saudhā'vanaparau svārthe parārthakārakau || 83 ||
[Analyze grammar]

antakāle'pi yannāma śrutvoktvāpi ca vai sakṛt |
labhate mokṣaṇaṃ svargaṃ kimu śuśrūṣaṇe rataḥ || 84 ||
[Analyze grammar]

kṛṣṇasevī yatisevī pāpo'pi yāti vaiṣṇavam |
muhūrtaṃ vā muhūrtārdhaṃ yastiṣṭheddharimandire || 85 ||
[Analyze grammar]

so'pi yāti brahmalokaṃ kimu dvātriṃśavatsarān |
mārjanalepanajīrṇaśīrṇasandhānakārakau || 86 ||
[Analyze grammar]

mandire dīpasalilavṛkṣachāyāvidhāyakau |
kathametau mahāpuṇyau yātanābhogayoginau || 87 ||
[Analyze grammar]

ityuktvā saṃprasahyaiva yāmyapāśān nirasya ca |
gṛhītvā''vāṃ vimānāgrye yayurviṣṇoḥ sukhaṃ padam || 88 ||
[Analyze grammar]

tatra divyān mahābhogān bhuktvā yātau mahīmimām |
atrāpi sadhvajaṃ rājyaṃ prāptaṃ sevāprasādataḥ || 89 ||
[Analyze grammar]

anicchayā kṛtenāpi prāptaṃ rājyaṃ mahatphalam |
smṛtvā tacca mayā keturanayā nṛtyamarpyate || 90 ||
[Analyze grammar]

icchayā''rādhya govindaṃ prāpsyāvaḥ paramāṃ gatim |
vivaśe'pi phalaṃ śreṣṭhaṃ kiṃ punaḥ śraddhayā kṛte || 91 ||
[Analyze grammar]

vibhāṇḍakastu tacchrutvā tau praśasya yayau vanam |
iti jānīhi kamale kṛṣṇanārāyaṇasya vai || 92 ||
[Analyze grammar]

paricaryā tu sarveṣāṃ cintāmaṇisamā matā |
haribhaktiparāṇāṃ hi sarvakāmaprado hariḥ || 93 ||
[Analyze grammar]

idṃ pavitramākhyānaṃ yaḥ śṛṇoti paṭhettathā |
harisevāparo vaktā te'pi yānti parāṃ gatim || 94 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śrīlakṣmīnārāyaṇavrataṃ tadudyāpanaṃ devālayadhvajāropaṇalepanarakṣa |
ṇādipuṇyaśālinorapi pāpakarmiṇormālinākhyaśūdraśūdryormaraṇe yamadūtāt mocitayoḥ prāptarājyakayoḥ sumati |
nṛpasatyamatirā्jñyorvibhāṇḍakaṃ prati vṛttāntakathanamityādinirūpaṇanāmā dvāśītyadhikadviśatatamo'dhyāyaḥ || 282 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 282

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: