Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 281 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 281
śrīnārāyaṇa uvāca |
atha dvādaśamāseṣu yānyanyāni vratāni ca |
kartavyānyapi te vakṣye śṛṇu puṇyāni padmaje || 1 ||
[Analyze grammar]
caitramāsasya śuklāyāmekādaśyāṃ tu vaiṣṇavaiḥ |
āndolanīyo bhagavān lakṣmīyukto mahotsavaiḥ || 2 ||
[Analyze grammar]
sugandhipuṣpamayyāṃ tu tasyāṃ ta ghaṭikādvayam |
āndolayitvā nīrājayitvā cottārayetprabhum || 3 ||
[Analyze grammar]
bhojayecca vratī natvā taṃ kṣamāpya visarjayet |
āṣāḍhe śuklake puṣye rathayātrāṃ samācaret || 4 ||
[Analyze grammar]
sāśvaṃ rathaṃ sthāpayecca kṛṣṇanārāyaṇāgrataḥ |
vāsāṃsi rājayogyāni dhārayed bhūṣaṇāni ca || 5 ||
[Analyze grammar]
śreṣṭhān haimān śastravaryān khaḍgādīn dhārayetprabhum |
dadhi bhaktaṃ laḍḍukāṃśca bhojayitvā rathe'rcayet || 6 ||
[Analyze grammar]
hariṃ nīrājayitvā ca caturvāraṃ punaḥ punaḥ |
uttārayed rathāt tatra gāpayet kīrtanāni vai || 7 ||
[Analyze grammar]
tataśca bhojanaṃ kuryād vratī mokṣapradaṃ vratam |
āṣāḍhakṛṣṇadvitīyādinādārabhya māsikaḥ || 8 ||
[Analyze grammar]
śrāvaṇakṛṣṇatṛtīyāvadhiṃ dolotsavo mataḥ |
vṛṣarāśeścandrabale kuryād dolāṃ svalaṃkṛtām || 9 ||
[Analyze grammar]
nityaṃ navīnavastvādyairnavīnāṃ śrīhareḥ priyām |
sāyāhne pratyahaṃ kṛṣṇanārāyaṇaṃ nidhārayet || 10 ||
[Analyze grammar]
nīrājayitvā naivedyaṃ samarpyā''ndolayed vratī |
dolāpadyāni ramyāṇi gāpayennṛtyamācaret || 11 ||
[Analyze grammar]
nabhaḥkṛṣṇatṛtīyāyāṃ prapūjyottārayeddharim |
śrāvaṇaḥ sarvathā māso vrataiśca niyamairyamaiḥ || 12 ||
[Analyze grammar]
yāpanīyo viśeṣeṇa bhuktiṃ muktiṃ samicchatā |
kārtiko'pi tathā neyo vratadānajapādibhiḥ || 13 ||
[Analyze grammar]
mārgaśīrṣe dhanūrāśau dhanurlagne ravau gate |
vidhāyā'bhyaṃgamuṣṇena snapayedvāriṇā harim || 14 ||
[Analyze grammar]
dhārayitvā suvāsāṃsi tadagre'gniṣṭikāmapi |
nidhāya naityakaṃ kuryācchṛṅgāraṃ saśriyaḥ prabhoḥ || 15 ||
[Analyze grammar]
naivedye modakān dadyānnavanītaṃ ghṛtaṃ dadhi |
roṭakaṃ taralāṃ bharjitaṃ vṛntākaṃ samarpayet || 16 ||
[Analyze grammar]
kvathikāṃ pāyayet kṛṣṇamadhyayanāya yojayet |
evaṃ vai māsaparyantaṃ śikṣārthaṃ tūtsavaṃ caret || 17 ||
[Analyze grammar]
pauṣamāse makare ca yadā sūryāyanaṃ bhavet |
catvāriṃśaddhaṭikā vai puṇyakālo viśeṣataḥ || 18 ||
[Analyze grammar]
dānasnānārcanādyaṃ tu kartavyaṃ tilalaḍḍukāḥ |
miṣṭānnāni ca deyāni hyanāthebhyo viśeṣataḥ || 19 ||
[Analyze grammar]
gavāṃ grāsādi deyaṃ ca śrāddhaṃ puṇyapradaṃ tathā |
māghamāse tu pañcamyāṃ vasantotsavamuttamam || 20 ||
[Analyze grammar]
tata ārabhya nityaṃ ca holikāvadhikaṃ sadā |
kuṃkumaraṃgagulālārpaṇapūjanabhojanaiḥ || 21 ||
[Analyze grammar]
prakuryāt śvetavāsāṃsi hariṃ navāni dhārayet |
raṃgān lakṣmīharikṛṣṇavāsassu prakṣiped vratī || 22 ||
[Analyze grammar]
gulālaṃ sthalapadmāmbu nikṣipecca punaḥ punaḥ |
śekharaṃ tvāmrapuṣpāṇāṃ dhārayed bhojayeddharim || 23 ||
[Analyze grammar]
kaisarāṇyaṃśukāni śrīkṛṣṇaṃ lakṣmīṃ ca dhārayet |
holikāntāṃ ca vāsantīṃ krīḍāṃ gāyettu phālgunīm || 24 ||
[Analyze grammar]
athā''virbhāvadivasād yāvatṣaṭdivasāvadhim |
pālane rohayet kṛṣṇanārāyaṇamapi vratī || 25 ||
[Analyze grammar]
pāyayet taṃ tu dugdhādi hyāndolayetsagītikam |
sevayed bālabhāvena muhurnāthaṃ prasādayet || 26 ||
[Analyze grammar]
vaiśākhaśuklatṛtīyādinācchrīkṛṣṇamūrtaye |
kesarāktaiścandanādyairlepanaṃ māsikaṃ caret || 27 ||
[Analyze grammar]
sūryacandragrahāhassu kuryātsnānajapādikam |
āṣāḍhaśuklaṣaṣṭhyāṃ tu kausuṃbhāmbaramarpayet || 28 ||
[Analyze grammar]
haraye sūkṣmasusnigdhatantujaṃ komalaṃ śubham |
āśvinakṛṣṇapakṣe tu śrāddhaiḥ saṃtarpayet pitṝn || 29 ||
[Analyze grammar]
āśvine śuklapakṣe tu mūlenā''vāhayet tathā |
pūjayedbhojayeddugdhapākādyaṃ tu sarasvatīm || 30 ||
[Analyze grammar]
visarjayecchravaṇena vidvān bhavati vai vratī |
svajanmadivasaḥ sarvairvardhanīyaḥ samutsavaiḥ || 31 ||
[Analyze grammar]
dānabhojanavṛddhābhivandanairdevadarśanaiḥ |
ekādaśīto dvādaśyo mokṣadā harivāsarāḥ || 32 ||
[Analyze grammar]
kartavyā bhojanaidānaiḥ pūjanotsavatarpaṇaiḥ |
prasīdati hariryaistu prayacchatyabhayaṃ padam || 33 ||
[Analyze grammar]
yena kenāpyupāyena prasanno yasya vai hariḥ |
ihāmutra sukhaṃ tasya puṇyavṛddhirvrataṃ bhavet || 34 ||
[Analyze grammar]
dvādaśyāṃ mārgaśuklasya pūjayejjalaśāyinam |
upacāraiḥ ṣoḍaśakaiḥ pauṇḍarīkaphalaṃ labhet || 35 ||
[Analyze grammar]
dvādaśyāṃ pauṣaśuklasya pūjayet prayato harim |
upacāraiḥ ṣoḍaśakairagniṣṭomaphalaṃ laset || 36 ||
[Analyze grammar]
māghadhavaladvādaśyāṃ pūjayenmādhavaṃ prabhum |
ṣoḍaśādyairupacārairvājapeyaphalaṃ vrajet || 37 ||
[Analyze grammar]
phālgunaśukladvādaśyāṃ govindaṃ pūjayejjanaḥ |
vastuṣoḍaśakaiḥ śreṣṭhairgomedhasya phalaṃ jayet || 38 ||
[Analyze grammar]
caitradhavaladvādaśyāṃ viṣṇuṃ kṛṣṇaṃ samarcayet |
ṣoḍaśādyupacārairvai syādagniṣṭomapuṇyabhāg || 39 ||
[Analyze grammar]
vaiśākhaśukladvādaśyāṃ pūjayenmadhumūdanam |
ṣoḍaśottamasāmagryā tvaśvamedhaphalaṃ bhavet || 40 ||
[Analyze grammar]
jyeṣṭhadhavaladvādaśyāṃ pūjayedvai trivikramam |
ṣaṭdaśabhistūpacārairnaramedhaphalaṃ bhavet || 41 ||
[Analyze grammar]
āṣāḍhaśukladvādaśyāṃ vāmanaṃ pūjayed vratī |
ṣoḍaśākhyopacāraiśca śatāgniṣṭomapuṇyabhāg || 42 ||
[Analyze grammar]
śrāvaṇaśukladvādaśyāṃ śrīdharaṃ pūjayed vratī |
ṣoḍaśā''mitavastvādyairvājimedhasahasrabhāk || 43 ||
[Analyze grammar]
bhādradhavaladvādaśyāṃ hṛṣīkeśaṃ prapūjayet |
ṣoḍaśā'bhyupacāraiśca brahmamedhaphalaṃ labhet || 44 ||
[Analyze grammar]
āśvinaśukladvādaśyāṃ padmanābhaṃ prapūjayet |
ṣoḍaśābhyupacārādyairīśamedhasahasrabhāk || 45 ||
[Analyze grammar]
kārtikaśukladvādaśyāṃ dāmodaraṃ prapūjayet |
ṣoḍaśābhyupacārādyairdvyaśvamedhasahasrabhāk || 46 ||
[Analyze grammar]
homo japastapo dānaṃ sādhuviprādibhojanam |
dakṣiṇāprārthanājāgaraṇānītyācared vrate || 47 ||
[Analyze grammar]
alpaparikarasyā'lpaṃ viśālasya mahat phalam |
bhaktiyukte vrate jāte phalaṃ prāpyeta mokṣaṇam || 48 ||
[Analyze grammar]
vrataṃ saṃvatsaraṃ kṛtvā kuryādudyāpanaṃ vratī |
prātaḥ snātvā'mbare śuddhe dhṛtvā bhāle supuṇḍravān || 49 ||
[Analyze grammar]
maṇḍapaṃ kārayed bhavyaṃ viśālaṃ caturasrakam |
ghaṇṭācāmarakalaśā''darśakiṃkiṇikāyutam || 50 ||
[Analyze grammar]
puṣpamālyadhvajatoraṇavitānāmbarā'ñcitam |
dīpamālācaturdvārakomalāstaraṇānvitam || 51 ||
[Analyze grammar]
tanmadhye sarvatobhadraṃ kuryāddhānyādyalaṃkṛtam |
tasyopari nyaset kuṃbhān dvādaśā'mbuprapūritān || 52 ||
[Analyze grammar]
śuklāmbaraiśchāditāṃśca pañcaratnasamanvitān |
tatra saṃsthāpayet haimīṃ rājatīṃ tāmrajāṃ ca vā || 53 ||
[Analyze grammar]
lakṣmīnārāyaṇamūrtiṃ tilapātre ghaṭopari |
athāvāhanamārabhya pūjāṃgāni samārabhet || 54 ||
[Analyze grammar]
pañcāmṛtaiḥ snāpayecca bhūṣāvastrāṇi dāpayet |
sugandhacandanādīni prāpayet dhūpadīpakān || 55 ||
[Analyze grammar]
śrāṃgārikadravān dadyānnīrājayecca bhojayet |
pānaṃ tāmbūlakaṃ dadyāt prasvāpayet kṣamāpayet || 56 ||
[Analyze grammar]
rātrau jāgaraṇaṃ kuryāt prātarhomaṃ samācaret |
pūjanaṃ bhojanaṃ vaisarjanaṃ devasya cārpaṇam || 57 ||
[Analyze grammar]
pāraṇāṃ ca svayaṃ kuryād vrataṃ samāpayed vratī |
pratimāṃ dakṣiṇāyuktāmācāryāya samarpayet || 58 ||
[Analyze grammar]
evamudyāpanakartā vratakartā'tra bhogavān |
trisaptakulasaṃyukto yāti viṣṇoḥ paraṃ padam || 59 ||
[Analyze grammar]
ya idaṃ śṛṇuyāllakṣmi vratākhyānaṃ ca vācayet |
sarvavrataphalaṃ labdhvā tvante yāyāddhareḥ padam || 60 ||
[Analyze grammar]
iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vārṣikaprakīrṇakavrateṣu dolāvratarathayātrādolotsava |
śrāvaṇakārtikadhanurmāsamakarasaṃkrāntivasantotsavapālanārohaṇaholikāpuṣpadolakaisaracandanāmbaraśrāddhasarasvatyutsavadvādaśīvrataphalodyāpana |
prabhṛtinirūpaṇanāmaikāśītyadhikadviśatatamo'dhyāyaḥ || 281 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 281
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!