Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 279 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi caturdaśīvratāni te |
kṛtvā yāni vratī cātra paratreṣṭamavāpnuyāt || 1 ||
[Analyze grammar]

caitrakṛṣṇacaturdaśyāṃ purā yuge mahotsavaḥ |
nārāyaṇena vai śriyā vivāhasya kṛto'bhavat || 2 ||
[Analyze grammar]

vratinaikāśanenātra kāryaḥ kadalīmaṇḍapaḥ |
maṇḍale sarvatobhadre sthāpanīyo ghaṭastathā || 3 ||
[Analyze grammar]

tanmukhe tilapātraṃ ca vahnikuṇḍasamīpataḥ |
sthāpanīyaṃ pūjanaṃ ca kṛṣṇalakṣmyostadantare || 4 ||
[Analyze grammar]

upacāraiḥ ṣoḍaśabhiḥ kartavyaṃ ca nivedanam |
tato bahūni vādyāni vādayed vai vratī niśi || 5 ||
[Analyze grammar]

kṛṣṇanārāyaṇalakṣmyoḥ śobhāṃ prakārayettathā |
śrāṃgārikadravavastravibhūṣāḥ paridhāpayet || 6 ||
[Analyze grammar]

lokācāraṃ kārayitvā varamālāṃ samarpya ca |
devānāṃ pūjanaṃ sarvaṃ vinirvartyā'bhivandanam || 7 ||
[Analyze grammar]

vastrāntaraṃ tataḥ kṛtvā kārayeddhastasaṃgraham |
vahnau homaṃ kārayitvā gāpayitvā ca maṃgalam || 8 ||
[Analyze grammar]

pradakṣiṇaṃ kārayitvā dattvā ca yautakaṃ tadā |
lokācāreṇa saṃpūjya vastūnyuttārya mastakāt || 9 ||
[Analyze grammar]

pūrṇaṃ homaṃ samāpyaiva gṛhamadhye niveśayet |
kṛṣṇalakṣmyorbhojanaṃ kārayitvā svāpayed gṛhe || 10 ||
[Analyze grammar]

prātarjāte granthibandhaṃ gaṃgāyāṃ vai viyojayet |
dadyād dānāni bahūni gobhūhiraṇyakāni vai || 11 ||
[Analyze grammar]

bhojayed brāhmaṇān devān munīn sādhūn satīstathā |
bālakān bālikādīnān kṛpaṇāndhān nirāśritān || 12 ||
[Analyze grammar]

bhṛtyāṃśca bhikṣukāṃścāpyanāthān gurūn mahattamān |
brahmadhāmasugolokavaikuṇṭhāmṛtadhāmagān || 13 ||
[Analyze grammar]

śvetadvīpā'vyākṛtasthān vairājān satyanākagān |
bradrīgānāgatānmuktān viṣṇupatnīśca devikāḥ || 14 ||
[Analyze grammar]

mātṝśca mānuṣīrnārīrbhojayetsa tvatāṃstathā |
śaṣkulīḥ khājakān ramyān śatacchidrāṇi pheṇikāḥ || 15 ||
[Analyze grammar]

ghṛtapūrāṃśca revālīḥ pītasārāṇi parpikāḥ |
piṇḍakān śarka railāśca śārkarāṃścaṇakāṃstathā || 16 ||
[Analyze grammar]

meśubhaṃ śāṭakāṃścāpi mohanasthālakāṃstathā |
bharjikān granthakāṃścaiva praphullavaṭikāstathā || 17 ||
[Analyze grammar]

dugdhasāraṃ pāyasānnaṃ dadhiśrīkhaṇḍamityapi |
śākāni vividhānyeva mauktikāṃścūrṇamodakān || 18 ||
[Analyze grammar]

dvidalāśca kvathikāśca rājikārāddhakāṃstathā |
śreṣṭhāni tvāranālāni peyāni takrakāṇi ca || 19 ||
[Analyze grammar]

bhojayejjalapānāni kārayenmukhaśuddhikām |
tāmbūlāni dāpayecca dānāni dāpayettathā || 20 ||
[Analyze grammar]

kṛṣṇanārāyaṇalakṣmya prapūjya ca visarjayet |
amāyāṃ tu vratī paścāt kuryādvai bhojanaṃ śubham || 21 ||
[Analyze grammar]

evaṃ kṛtvā vrataṃ kṛṣṇalakṣmyorvivāhasaṃbhṛtam |
tayoranugrahādatra dāmpatyaṃ śāśvataṃ bhavet || 22 ||
[Analyze grammar]

dhāmni cāpi vratino vai dāmpatyaṃ divyamuttamam |
śāśvataṃ syāttu goloke śrīkṛṣṇasya prasādataḥ || 23 ||
[Analyze grammar]

caitraśuklacaturdaśyāṃ mahālakṣmīvrataṃ matam |
kāryā tvatra mahālakṣmīyātrā pūjyā vidhānataḥ || 24 ||
[Analyze grammar]

jānakyāḥ śivarājasya pūjanaṃ cātra vai saha |
kāraṇīyaṃ prabhaktāyā bhaktasyāpi viśeṣataḥ || 25 ||
[Analyze grammar]

naktaṃ kāryaṃ vratinātra jāgaraṃ nṛtyagītibhiḥ |
bhojyāḥ pūjyāḥ punaḥ prātarvisarjanīyā'tibhāvataḥ || 26 ||
[Analyze grammar]

evaṃ samarcanaṃ kṛtvā mahālakṣmyā naro vratī |
nārī cāpi dhanadhānyaprajāsaukhyaṃ labheta vai || 27 ||
[Analyze grammar]

atrāpi ca caturdaśyāṃ kuṃkumāgurucandanaiḥ |
gandhādyairvastramaṇibhiḥ kāryaṃ śivasya pūjanam || 28 ||
[Analyze grammar]

vitānadhvajachatrāṇi datvā pūjyāśca mātaraḥ |
aśvamedhādisatpuṇyaṃ labhate mānavo vratī || 29 ||
[Analyze grammar]

atraiva damanārcāṃ ca kārayed gandhapuṣpakaiḥ |
damanaṃ tu śivāyaivā'rpayet pūjottaraṃ vratī || 30 ||
[Analyze grammar]

suvarṇasya mahāliṅgaṃ pātālāt hāṭakāhvayam |
samāyātaṃ pṛthivyāṃ vai hāṭakeśvara īśvaraḥ || 31 ||
[Analyze grammar]

sa evātra pūjanīyaḥ ṣoḍaśādisuvastubhiḥ |
snānaśṛṃgāranaivedyapūjānīrājanādibhiḥ || 32 ||
[Analyze grammar]

hāṭakeśastoṣaṇīyo hāṭakaṃ vitareddhi saḥ |
vratī bhogaprasaṃpūrṇo yāyāt kailāsamuttamam || 33 ||
[Analyze grammar]

vaiśākhasya tu kṛṣṇasya caturdaśyāṃ niśāgame |
liṃgamabhyarcayed gandhādyupacāraiśca bilvakaiḥ || 34 ||
[Analyze grammar]

bhojayetpūjayeccāpi prārthayecca visarjjayet |
evaṃ śivavrataṃ kāryaṃ dhanasantānamicchatā || 35 ||
[Analyze grammar]

vaiśākhaśuklapakṣe tu narasiṃhacaturdaśī |
nṛsiṃhajanmanaścātrotsavaṃ sāyaṃ prakārayet || 36 ||
[Analyze grammar]

ekabhojī copavāsī narasiṃhaṃ suvarṇajam |
ṣoḍaśādyairupacāraiḥ snānaiḥ paṃcāmṛtādibhiḥ || 37 ||
[Analyze grammar]

dhūpadīpasupuṣpaiśca bhojanaiḥ pānacarvaṇaiḥ |
ārārtrikādibhiścaiva pradakṣiṇāstavādibhiḥ || 38 ||
[Analyze grammar]

pūjayitvā nṛhariṃ ca sthāpayedvai vratī niśi |
dānāni vividhānyatra tadā dadyād yathādhanam || 39 ||
[Analyze grammar]

taptahāṭakakeśāntaṃ jvalatpāvakalocanam |
vajrādhikanakhasparśe divyasiṃhaṃ bhayaṃkaram || 40 ||
[Analyze grammar]

pīnaskandhakaṭigrīvaṃ kṛśamadhyaṃ kṛśodaram |
siṃhānanaṃ nṛdehaṃ ca sarvābharaṇabhūṣitam || 41 ||
[Analyze grammar]

jvālāmālākulā''sya ca lalajjihvāgradaṃṣṭrakam |
hiraṇyakaśiporvakṣaḥ pāṭayantaṃ nakhāgrakaiḥ || 42 ||
[Analyze grammar]

prahlādaṃ ca kayādhūṃ ca punaḥ prātaḥ prapūjayet |
bhojayed vividhānnāni nīrājayed visarjayet || 43 ||
[Analyze grammar]

svayaṃ ca pāraṇāṃ kuryād vratī nṛharitoṣaṇāt |
nakhadaṃṣṭribhayānmukto yāti viṣṇoḥ paraṃ padam || 44 ||
[Analyze grammar]

oṃkāreśvarayātrā ca kartavyātra vratārthinā |
paṃcāmṛtaiśca saṃsnapya liṃgamālipya kuṃkumaiḥ || 45 ||
[Analyze grammar]

naivedyaiśca phalairdhūpairdīpairvastravibhūṣaṇaiḥ |
ārārtrikādibhirliṃgaṃ paiṣṭaṃ saṃpūjayed vratī || 46 ||
[Analyze grammar]

bhuktiṃ muktiṃ sa labhate mahādevaprasādataḥ |
yatkuryāt tadbhavet sarvaṃ jñānamokṣapradaṃ nṛṇām || 47 ||
[Analyze grammar]

jyeṣṭhaśuklacaturdaśyāṃ snānayātrārthamuttamam |
jalamāhārayet tasyādhivāsādisamācaret || 48 ||
[Analyze grammar]

pūrṇimāyāṃ tajjalena snāpayecchrīhariṃ prage |
pūjayed vividhairdravyaiḥ kārayedutsavaṃ vratī || 49 ||
[Analyze grammar]

caturdaśyāṃ divā pañcatapā rātrimukhe'rpayet |
homadhenuṃ rudravratametatkuryātprayatnataḥ || 50 ||
[Analyze grammar]

aṣāḍhe tu caturdaśyāṃ rudraṃ sampūjya vai vratī |
deśakālārjyavastvādyaiḥ sarvasampadamāpnuyāt || 51 ||
[Analyze grammar]

śrāvaṇe śuklapakṣe tu caturdaśyāṃ tu śārṅgiṇe |
pavitrāropaṇaṃ kuryāllakṣmyai cāthā'rpayettathā || 52 ||
[Analyze grammar]

naro nārī hariṃ lakṣmīṃ sampūjyāpi vidhānataḥ |
tayoḥ prasannatālabhyāṃ bhuktiṃ muktimavāpnuyāt || 53 ||
[Analyze grammar]

bhādraśuklacaturdaśyāmanantavratamuttamam |
anantākhyaṃ tadā śeṣaṃ tathā nārāyaṇaṃ harim || 54 ||
[Analyze grammar]

sauvarṇaṃ kārayetpaścātpūjayed vidhinā vratī |
kārpāsaṃ paṭṭajaṃ sūtraṃ caturdaśasugranthikam || 55 ||
[Analyze grammar]

kṛtvā'bhyarcya kuṃkumādyairbadhnīyāt sve bhuje vratī |
nārī vāme pumān dakṣe purāṇaṃ tu kṣipejjale || 56 ||
[Analyze grammar]

tato godhūmapiṣṭasya prasthaṃ śarkarayā yutam |
sampacya saghṛtaṃ svādu tvanantāya nivedayet || 57 ||
[Analyze grammar]

bhojayitvā'rbhakāṃścāpi tatastvadyād vratī svayam |
dvisaptavarṣaparyantaṃ vrataṃ taddakṣiṇāyutam || 58 ||
[Analyze grammar]

prakuryādāvidāyaṃ vai tata udyāpayed vratī |
maṇḍalaṃ sarvatobhadraṃ saptadhānyaiḥ prakalpayet || 59 ||
[Analyze grammar]

tāmraje kalaśe sthālyāmanantapratimāṃ nyaset |
pūjayed vidhinā tāṃ ca nīrājayecca bhojayet || 60 ||
[Analyze grammar]

gaṇeśaṃ mātṛkāḥ kheṭān lokapālān yajet pṛthak |
homaṃ ghṛtahaviṣyaiśca kṛtvā pūrṇāhutiṃ caret || 61 ||
[Analyze grammar]

śayyāṃ pratimāṃ dhenuṃ ca dadyācchrīmukhe vratī |
bhojayitvā'rbhakān sādhūn dakṣiṇābhiḥ pratoṣayet || 62 ||
[Analyze grammar]

daded dānāni bahūni sādhūn sādhvīḥ prabhojayet |
evamanantavratakṛjjāyate bhuktimuktibhāg || 63 ||
[Analyze grammar]

kadalīvratamapyatra kartavyaṃ bhūtimicchatā |
naro nānyatarannārī raṃbhāṃ vanāntarasthitām || 64 ||
[Analyze grammar]

snātvā sampūjayed gandhapuṣpadhānyāṃkurādibhiḥ |
dadhidūrvā'kṣatairdīpairvastrapakvānnasaṃcayaiḥ || 65 ||
[Analyze grammar]

natvā pradakṣiṇīkṛtya tataḥ saṃprārthayecca tām |
apsaro'marakanyābhirnāgakanyābhirarcite || 66 ||
[Analyze grammar]

śarīrārogyalāvaṇyabhūtīn dehi namo'stu te |
tataḥ kanyāścatasraśca suvāsinīḥ satīśca vā || 67 ||
[Analyze grammar]

bhojayitvāṃ'śukasindūrakairalaktakajjalaiḥ |
pūjayitvā samāpyaiva vratī svasya gṛhaṃ vrajet || 68 ||
[Analyze grammar]

evaṃ kṛte vrate lakṣmi labdhvā saubhāgyamuttamam |
laset svargaṃ vimānena paraṃ lokaṃ tato yajet || 69 ||
[Analyze grammar]

parībhiḥ sevitaḥ satye mahānandān prabhujya ca |
yātyante'kṣaradhāmākhyaṃ divyalokaṃ hareḥ padam || 70 ||
[Analyze grammar]

iṣakṛṣṇacaturdaśyāṃ viṣaśastrāmbuvahnibhiḥ |
sarpaśvāpadavajrādyairhatānāṃ brahmaghātinām || 71 ||
[Analyze grammar]

śrāddhaṃ kuryād yathāyogyamekoddiṣṭavidhānataḥ |
bālān saṃbhojayenmiṣṭaiḥ sādhūn sādhvīśca bhūsurān || 72 ||
[Analyze grammar]

tarpaṇaṃ ca gavāṃ grāsān balirdānaṃ śvakākayoḥ |
kṛtvā''camya vratī svīyairbhuñjīyād bandhubhiḥ saha || 73 ||
[Analyze grammar]

evaṃ kṛtvā mahacchrāddhaṃ pitṝnuddhṛtya pūrvajān |
gacchetsanātanaṃ svargaṃ tvante brahmapadaṃ hareḥ || 74 ||
[Analyze grammar]

iṣaśuklacaturdaśyāṃ dharmarājaṃ tu kānakam |
gandhādyaiḥ samyagabhyarcya bhojayenmiṣṭamuttamam || 75 ||
[Analyze grammar]

nīrājayed visarjayeddānaṃ śrīgurave'rpayet |
vratinaṃ trāyate dharmarājaḥ svargaṃ nayettathā || 76 ||
[Analyze grammar]

ūrjakṛṣṇacaturdaśyāṃ tailābhyaṃgaṃ vidhūdaye |
kṛtvā snātvā'rcayed dharmarājaṃ pratarpayed yamam || 77 ||
[Analyze grammar]

pradoṣe tailadīpāṃśca dīpayed yamatuṣṭaye |
catuṣpathe gṛhād bāhyapradeśe sthāpayed vratī || 78 ||
[Analyze grammar]

bhojayennamanaṃ kuryād visarjayet yamādhipam |
evaṃ kṛtvā vrataṃ svargaṃ narakādabhayaṃ vrajet || 79 ||
[Analyze grammar]

athātraiva caturdaśyāṃ kuryāt hanumadarcanam |
tailasindūrārkapuṣpasraṅmāṣavaṭakādibhiḥ || 80 ||
[Analyze grammar]

arcakānāṃ putrapautrā vṛddhimeṣyanti puṣkalām |
ante vairājalokāṃśca prāpsyanti naiṣṭhikāñcitān || 81 ||
[Analyze grammar]

bhūtapretapiśācāditāmasānāṃ prasādhanam |
rājasānāṃ ca devānāṃ mantrāṇāmapi sādhanam || 82 ||
[Analyze grammar]

laukikānāṃ sāttvikānāṃ viṣāgnijaḍakāriṇām |
āveśānāṃ ḍākinīyoginīnāṃ ca prasādhanam || 83 ||
[Analyze grammar]

śmaśānavāsināṃ cāpi sādhanaṃ bhairavārthinām |
prakuryāccātra rātrau ca yathādeśaṃ vidhānataḥ || 84 ||
[Analyze grammar]

tattadvrataṃ baliṃ pūjāṃ japaṃ nāma visarjanam |
homaṃ kriyāṃ yathātantraṃ kuryādvai kramato vratī || 85 ||
[Analyze grammar]

ūrjaśuklacaturdaśyāṃ kāśyāṃ śrīśaṃkaraḥ svayam |
cakāra vidhinā snātvā śreṣṭhaṃ pāśupataṃ vratam || 86 ||
[Analyze grammar]

tataścātra mahāpūjāṃ liṃge gandhādibhiścaret |
droṇapuṣpairbilvadalairarkapuṣpaiśca ketakaiḥ || 87 ||
[Analyze grammar]

puṣpaiḥ phalairmiṣṭapakvairnaivedyairvividhairapi |
ekabhukto vratī śaṃbhostoṣāt kailāsamāpnuyāt || 88 ||
[Analyze grammar]

brahmakūrcavrataṃ cātra kartavyaṃ bhūtimicchatā |
pañcagavyaṃ pibed rātrau prātardevāṃśca tarpayet || 89 ||
[Analyze grammar]

brāhmaṇāṃstoṣayitvā ca bhuñjītāpi vratī svayam |
sarvapāpāni naśyanti brahmakūrcavratād dhruvam || 90 ||
[Analyze grammar]

kapilāyāstu mūtraṃ vai kṛṣṇāyāstu śakṛttathā |
śvetāyāstu payo grāhyaṃ raktāyāstu śubhaṃ dadhi || 91 ||
[Analyze grammar]

karburāyā ghṛtaṃ grāhyaṃ kuśādbhistāni melayet |
tatpānena tu pāpāni naśyantyārdrāṇi mūlataḥ || 92 ||
[Analyze grammar]

pāṣāṇavratamapyatra naktaṃ kṛtvā kṛtaṃ bhavet |
gaurīṃ gandhādibhiḥ prā'rcyā'rpayed ghṛtena pācitam || 93 ||
[Analyze grammar]

piṣṭaṃ pāṣāṇasadṛśaṃ piṇḍakākāramityatha |
aiśvaryasukhasaubhāgyasvarūpāṇyāpnuyād vratī || 94 ||
[Analyze grammar]

mārgaśuklacaturdaśyāṃ vṛṣaṃ svarṇaṃ prapūjya ca |
ekabhuktaṃ vrataṃ kuryādatha rātrau maheśvaram || 95 ||
[Analyze grammar]

pūjayet kamalaiḥ puṣpairgandhamālyānulepanaiḥ |
bhojayedbahupakvānnaistato devaṃ visarjayet || 96 ||
[Analyze grammar]

dadyād dānāni gurave bhojayettu sataḥ satīḥ |
evaṃ śivavrataṃ kṛtvā bhuktiṃ muktimavāpnuyāt || 97 ||
[Analyze grammar]

atraiva ca harirbrahmā śivo datto'trisaṃbhavaḥ |
ekībhūya trayo devā babhūvurdatranāminaḥ || 98 ||
[Analyze grammar]

anasūyāṃ tathā'triṃ ca dattātreyaṃ ca kānakān |
kṛtvā tu maṇḍape bhadramaṇḍale ca ghaṭopari || 99 ||
[Analyze grammar]

sthālyāṃ saṃpūjayet samyag bhojayecca visarjayet |
dadyād dānāni sarvāṇi vratī vaikuṇṭhamāpnuyāt || 100 ||
[Analyze grammar]

pauṣaśuklacaturdaśyāṃ virūpākṣavrataṃ caret |
snātvā śivaṃ virūpākṣaṃ pūjayet sarvavastubhiḥ || 101 ||
[Analyze grammar]

bhojayettarpayecchaṃbhuṃ vidhitaḥ saṃ sarjayet |
dānaṃ dvijātaye datvā kailāse modate vratī || 102 ||
[Analyze grammar]

māghakṛṣṇacaturdaśyāṃ yamatarpaṇamīritam |
sūryodayātpūrvakāle snātvā saṃtarpayed yamam || 103 ||
[Analyze grammar]

tiladarbhāṃbubhiḥ paścād bhojayedannamuttamama |
visarjayed dvijān sādhūn bhojayed bhakṣayed vratī || 104 ||
[Analyze grammar]

phālgunasya kṛṣṇacaturdaśī śaṃbhuniśāvratam |
nirjalā śivarātristu tadopoṣyā subhāvataḥ || 105 ||
[Analyze grammar]

jyotirliṃgaṃ pārthivaṃ vā mūrtimantau śivāśivau |
gandhādyairbilvapatrādyairnaivedyai pānasadrasaiḥ || 106 ||
[Analyze grammar]

pūjayedbhojayennīrājayedvisarjayennamet vratī |
vratī vrataprabhāveṇa kailāsaṃ samavāpnuyāt || 107 ||
[Analyze grammar]

phālgunasya śuklacaturdaśī durgāvrataṃ matam |
ekabhukto vratī durgāṃ pūjayedbhojayettathā || 108 ||
[Analyze grammar]

nīrājayennamedvisarjayet kailāsabhāgbhavet |
udyāpanaṃ vratānāṃ tu kartavyaṃ phalamicchatā || 109 ||
[Analyze grammar]

kuṃbhāścaturdaśaivātra sapūgā'kṣatamodakāḥ |
sadakṣiṇāṃ'śukāstāmrā mṛnmayāścā'vraṇā navāḥ || 110 ||
[Analyze grammar]

tāvanto vaṃśadaṇḍāśca pavitrāṇyāsanāni ca |
pātrāṇi yajñasūtrāṇi tāvantyeva hi kalpitāḥ || 111 ||
[Analyze grammar]

maṇḍape sarvatobhadramaṇḍale saphalā ghaṭāḥ |
sthāpanīyāḥ pūjanīyā bhojanīyāśca devatāḥ || 112 ||
[Analyze grammar]

visarjanīyā dātavyā gurave dānarūpataḥ |
bhojanīyāḥ susantaśca sādhvyo viprāśca bālikāḥ || 113 ||
[Analyze grammar]

sotsāhaṃ sarvathā kāryamudyāpanaṃ sahomakam |
sajapaṃ sāṃgamevā'sya phalaṃ svargaṃ ca mokṣaṇam || 114 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vārṣiṃkacaturdaśīvrateṣu śrīkṛṣṇanārāyaṇalakṣmīvivāhamahālakṣmī |
yātrāśivārcanadamanārcanaśrīhāṭakeśvarajayantīnarasiṃhajayantyoṃkāreśvarayātrāsnānayātrājalāharaṇarudravratapavitrāropaṇānanta |
caturdaśīkadalīvratahatādiśrāddhadharmarājapūjananarakacaturdaśīyamatarpaṇābhyaṃgasnānahanumadarcanabhūtārcanamantrasādhanā |
pāśupatavratabrahmakūrcavratadattātreyajayantīśivarātri prabhṛtivratanirūpaṇanāmaikonāśītyadhika dviśatatamo'dhyāya || 279 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 279

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: