Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 277 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
atha lakṣmi śṛṇu vakṣye dvādaśīnāṃ vratāni te |
kṛtvā yāni janā yānti śāśvataṃ harimandiram || 1 ||
[Analyze grammar]

caitraśukladvādaśīti madanavratamācaret |
śvetatandulasaṃpūrṇaṃ ghaṭaṃ phalekṣuśobhitam || 2 ||
[Analyze grammar]

vastrayugmayutaṃ svarṇamiṣṭānnasthālikāyutam |
candanādyarcitaṃ nyasya sarvatobhadramaṇḍale || 3 ||
[Analyze grammar]

sthālyāṃ śrīkāmadevasya mūrtiṃ ratisamanvitām |
sthāpayetpūjayetsarvapuṣparasasugandhibhiḥ || 4 ||
[Analyze grammar]

bhojayecca rājasāni bhojanāni ca pāyasam |
trayodaśyāṃ prage'bhyarcya visarjayedanaṃgakam || 5 ||
[Analyze grammar]

evaṃ varṣaṃ vrataṃ kṛtvā ghṛtaṃ śayyāṃ savatsagām |
svarṇaṃ kāmaṃ ratiṃ dadyād dānaṃ śrīgurave mudā || 6 ||
[Analyze grammar]

kṛṣṇanārāyaṇaṃ lakṣmīṃ pūjayetprārthayettathā |
prīyatāṃ kāmarūpī me hariḥ saukhyaprado bhava || 7 ||
[Analyze grammar]

madanadvādaśīvratakartā golokameti saḥ |
dampatī sukhamāpnoti śāśvataṃ kṛṣṇasevanāt || 8 ||
[Analyze grammar]

asyāmeva vrataṃ cānyad bhartṛdvādaśikāvratam |
maṃḍapaṃ kārayitvā ca sarvatobhadramaṇḍalam || 9 ||
[Analyze grammar]

svāstṛtā sukhaśayyāṃ ca sapuṣpāmupakalpayet |
ramāyuktaṃ hari tatra sampūjya ṣoḍaśādibhiḥ || 10 ||
[Analyze grammar]

nīrājayitvā śrīkṛṣṇaṃ svāpayedramayā saha |
vratī jāgaraṇaṃ kuryād gītavāditrapūrvakam || 11 ||
[Analyze grammar]

prātaḥ punaśca sampūjya gandhādyairbhojayecca tam |
saśayyāṃ śrīhariṃ haimaṃ śrīgurave nivedayat || 12 ||
[Analyze grammar]

bhojayitvā dvijān sādhūn visṛjed dakṣiṇāyutān |
evaṃ vratakṛścātra dāmpatyaṃ śāśvataṃ bhavet || 13 ||
[Analyze grammar]

saptajanmasu bhuṃkte'tra bhogān svarge stṛto vratī |
bhartuḥ pūjā prakartavyā patnyā api viśeṣataḥ || 14 ||
[Analyze grammar]

bhartā sākṣād vāsudevaḥ sarvān kāmān dadāti vai |
daihikaṃ laukikaṃ svargyaṃ sukhaṃ sarvaṃ dadāti saḥ || 15 ||
[Analyze grammar]

vaiśākhaśukladvādaśyāṃ hariṃ saṃpūjya mādhavam |
pakvānnaṃ sajalaṃ dadyāt sarvānkāmānavāpnuyāt || 16 ||
[Analyze grammar]

jyeṣṭhaśukladvādaśyāṃ tu prasaṃpūjya trivikramam |
miṣṭaṃ dadyāt karakādi sarvān bhogānavāpnuyāt || 17 ||
[Analyze grammar]

aṣāḍhaśukladvādaśyāṃ vāmanaṃ pūjayetprabhum |
śākavrataṃ prakuryāccā'lavaṇavratamācaret || 18 ||
[Analyze grammar]

dadyād dānāni dharmātmā vastrabhūṣopavītakam |
pātramudrormikādhānyadhanāni gurave'rpayet || 19 ||
[Analyze grammar]

śrāvaṇaśuklādvādaśyāṃ śrīdharaṃ pūjayed vratī |
śākavrataṃ samāpyaiva dadhivrataṃ samācaret || 20 ||
[Analyze grammar]

kauśeyajaṃ pavitraṃ ca śreṣṭhaṃ śrīgurave'rpayet |
dadyād dānāni sarvāṇi yathāśakti sukhī bhavet || 21 ||
[Analyze grammar]

bhādraśukladvādaśikā vrataṃ vāmanajanmanaḥ |
pāyasaṃ haraye dadyāt pūjayet bahuvastubhiḥ || 22 ||
[Analyze grammar]

suvarṇasya śubhāṃ kuryād vāmanārcāṃ śubhānanām |
bālā dvibhujāṃ sacchatradaṇḍakamaṇḍalusrajam || 23 ||
[Analyze grammar]

maṇḍape sarvatobhadre madhyāhne pūjayettu tām |
aditiṃ kaśyapaṃ bhaktaṃ baliṃ devān prapūjayet || 24 ||
[Analyze grammar]

pracurājyasitaiḥ kuryānnaivedyaṃ cūrṇalaḍḍukaiḥ |
phalāhāraṃ caikabhaktaṃ naktaṃ kuryācca vā vratī || 25 ||
[Analyze grammar]

dvādaśī yadi madhyāhne śravaṇarkṣayutā bhavet |
vaikādaśyāṃ tu madhyāhne yadi dvādaśikā bhavet || 26 ||
[Analyze grammar]

śravaṇarkṣa milettatra sa yogo viṣṇuśṛṃkhalaḥ |
bhuktimuttiprado viṣṇusāyujyaprada utsavaḥ || 27 ||
[Analyze grammar]

dvādaśyāmāśvine śukle padmanābhaṃ samarcayet |
bhojayenmadhurānnaṃ ca dadyād dānāni bhūriśaḥ || 28 ||
[Analyze grammar]

śveta dvīpagatiṃ vinded bhogāṃśca vāñchitān śubhān |
kārtike kṛṣṇapakṣe ca govatsadvādaśīvratam || 29 ||
[Analyze grammar]

kuryādvai vidhinā tatra kārayed gāṃ tu kānakīm |
savatsāṃ pūjayet puṣpacandanādibhirādarāt || 30 ||
[Analyze grammar]

bhojayecchubhavastūni hyarghyaṃ dadyāttu pādayoḥ |
māṣādivaṭakān dadyād grāsān dadyāttṛṇādikān || 31 ||
[Analyze grammar]

saṃkalpayecca tānnatvā kṛtvā pradakṣiṇaṃ tathā |
sarvadevamayi mātarmamā'bhilaṣitaṃ kuru || 32 ||
[Analyze grammar]

svargaṃ mokṣaṃ sukhaṃ dehi mātarmātarnamo'stu te |
pūjayitveti dadyācca gavāṃ dānaṃ yathābalam || 33 ||
[Analyze grammar]

taddine goḥ payastakraṃ dadhi ghṛtaṃ vivarjayet |
sthālīpakvaṃ tailapakvaṃ vaikṛtaṃ ca vivarjayet || 34 ||
[Analyze grammar]

mūrtāṃ vatsatarīyuktāṃ pūjayedvā vratī prage |
phalaṃ tu bahulaṃ syādvai pratyakṣārcanasevanāt || 35 ||
[Analyze grammar]

dvādaśyāmūrjaśuklāyāṃ devaṃ dāmodaraṃ priye |
pūjayet ṣoḍaśavastūttamaiśca bhojayeddharim || 36 ||
[Analyze grammar]

kuṃbhāṃśca salilaiḥ pūrṇān vastrapallavapūjitān |
pūgamodakaratnādiphalasvarṇādiśobhitān || 37 ||
[Analyze grammar]

dadyād dāne vratī prītyā gurave bhojayet sataḥ |
evaṃ kṛte priyo viṣṇorjāyate'khilabhogayuk || 38 ||
[Analyze grammar]

dvādaśyāṃ bhūbhṛtā kāryaṃ nīrājanottamavratam |
suptotthito jagannātho hyalaṃkāryo'tivastubhiḥ || 39 ||
[Analyze grammar]

niśāgame navaṃ vahniṃ kṛtvā cābhyarcya mantrataḥ |
hutvā ghṛtādi munyannaṃ raupyadīpikayā janaiḥ || 40 ||
[Analyze grammar]

gandhapuṣpādyarcitayā vratī nīrājayeddharim |
kṛṣṇanārāyanaṃ lakṣmīṃ prabhāṃ ramāṃ ca pārvatīm || 41 ||
[Analyze grammar]

brahmāṇīṃ caṇḍikāṃ gaurīṃ māṇikīṃ maṃgalāṃ tathā |
ādityaṃ śaṃkaraṃ yakṣaṃ nandāṃ gaṇapatiṃ grahān || 42 ||
[Analyze grammar]

mātṝḥ pitṝnnagānnāgānsarvānnīrājayettadā |
gavāṃ nīrājanaṃ kuryānnamo jayeti saṃvadet || 43 ||
[Analyze grammar]

govṛṣāṃśca vājinaśca gajāṃśca lakṣaṇānvitān |
rājacihnāni sarvāṇi chatrādīni navāni ca || 44 ||
[Analyze grammar]

nṛpaṃ purodhasaṃ mantribhṛtyā'ntaḥpuravāsinīḥ |
pūjayitvā yathāyogyaṃ śaṃkhatūryādi vādayet || 45 ||
[Analyze grammar]

alaṃkṛtastato rājā tiṣṭhet siṃhāsane nave |
sabhā'pi paripūrṇā syāttadā veśyā kulāṃganā || 46 ||
[Analyze grammar]

śīrṣopari narendrasya vardhayedakṣataistathā |
kusumaiḥ svarṇamudrābhistato nīrājayennṛpam || 47 ||
[Analyze grammar]

śāntimantrāstadā bhūdevānāṃ śravyāstu bhūbhṛtā |
evameṣā mahāśāntiḥ kartavyā prativāsaram || 48 ||
[Analyze grammar]

rājñā dhanavatā vāpi varṣamārogyamicchatā |
yeṣāṃ rāṣṭre pure grāme kriyate śāntiruttamā || 49 ||
[Analyze grammar]

nīrājanā'bhidhā lakṣmi tadrogā yānti saṃkṣayam |
yathākathaṃcitkartavyā saṃkṣiptā'pi janairiyam || 50 ||
[Analyze grammar]

asyāmeva tu dvādaśyāṃ kṛto vai viṣṇunā purā |
kṛtayuge tu tulasīvivāho vratamuttamam || 51 ||
[Analyze grammar]

uṣṇīṣaṃ dhārayetkṛṣṇanārāyaṇaṃ kusumbhakam |
hemasūtramayaṃ raktaṃ kañcukaṃ cāpi dhārayet || 52 ||
[Analyze grammar]

hemavarṇāṃ śubhāṃ śāṭīṃ tulasīṃ paridhāpayet |
vastrābharaṇapuṣpādiśṛṃgārāṇi sudhāpayet || 53 ||
[Analyze grammar]

guḍaudanaṃ tathā miṣṭaṃ naivedye tu samarpayet |
kadalyādikṛte ramye maṇḍape tu niśāmukhe || 54 ||
[Analyze grammar]

kṛṣṇanārāyaṇaviṣṇuṃ tulasīṃ pūjayed vratī |
upacāraiḥ ṣoḍaśabhirgodhūlisamaye'rcayet || 55 ||
[Analyze grammar]

svarṇāmbaraṃ kaṇṭhasūtraṃ nāsābhūṣāṃ ca kaṃkaṇān |
haridrāṃ kuṃkumādīni tulasyai vai samarpayet || 56 ||
[Analyze grammar]

phalāni cāmṛtādīni sekṣudaṇḍāni cārpayet |
naivedye pītasārāṇi khājakāni samarpayet || 57 ||
[Analyze grammar]

kṛtvā nīrājanaṃ vṛndākṛṣṇayoścāntaraṃ paṭam |
kṛtvā paṭhitvā māṃgalyaṃ vṛndāṃ śrīviṣṇave'rpayet || 58 ||
[Analyze grammar]

sādhūn sādhvīrbrāhmaṇāṃśca bālāṃśca bālikā janān |
bhojayecchaktito dadyād dānāni vividhāni ca || 59 ||
[Analyze grammar]

vṛndāvivāhapadyāni gāpayed rasikāni vai |
ityevamutsavaṃ kuryādakhaṇḍabhāgyarakṣakam || 60 ||
[Analyze grammar]

dvādaśyāṃ mārgaśuklāyāṃ sādhyavratamanuttamam |
manobhavastathā prāṇo naro yātaśca vīryavān || 61 ||
[Analyze grammar]

citirhayo nṛpaścaiva haṃso nārāyaṇastathā |
vibhuḥ prabhurdvādaśaitān sādhyān devān prapūjayet || 62 ||
[Analyze grammar]

sauvarṇāṃstaṇḍulasaṃkalpitān gandhādyamarpayet |
bhojayed bahumiṣṭānnaṃ priyānnārāyaṇastviti || 63 ||
[Analyze grammar]

etasyāmeva kartavyamādityadvādaśīvratam |
dhātā mitro'ryamā pūṣā śakroṃ'śo varuṇo bhagaḥ || 64 ||
[Analyze grammar]

tvaṣṭā vivasvān savitā viṣṇurdvādaśa tān ravīn |
pratimā dvādaśa haimīḥ kṛtvā saṃpūjya bhojayet || 65 ||
[Analyze grammar]

pratimāsaṃ tu śuklāyāṃ varṣamekaṃ vrataṃ caret |
dadyād dānāni sarvāṇi viprān sādhūṃśca bhojayet || 66 ||
[Analyze grammar]

evaṃ kṛtvā vrataṃ prāpya sūryalokaṃ samujjvalam |
bhuktvā bhogāṃściraṃ tatra bhittvā sauryaṃ tu maṇḍalam || 67 ||
[Analyze grammar]

māyāpare paraṃbrahma kṛṣṇanārāyaṇaṃ vrajet |
athātraivā'khaṇḍavrataṃ janārdanasya kārayet || 68 ||
[Analyze grammar]

mūrtiṃ kṛtvā ca sauvarṇīṃ janārdanaṃ prapūjayet |
bhojayet pratimāsaṃ tu varṣamekaṃ vratī tataḥ || 69 ||
[Analyze grammar]

naktāśīstāṃ svarṇamūrtiṃ dhenuṃ vatsayutāṃ śubhām |
arpayed gurave viprān bhojayetpāyasādikam || 70 ||
[Analyze grammar]

prārthayecchrīhariṃ kṛṣṇa vrataṃ cākhaṇḍamastu me |
saubhāgyaṃ ca dhanaṃ dhānyamārogyaṃ nityamastu me || 71 ||
[Analyze grammar]

dadyād dānāni cānyāni paralokārthameva ha |
kṛtvaivaṃ svarṇayānena yāti viṣṇoḥ padaṃ vratī || 72 ||
[Analyze grammar]

pauṣasya kṛṣṇadvādaśyāṃ rūpavratamudīritam |
daśamyāṃ vidhivat snātvā gṛhṇīyād gomayaṃ vratī || 73 ||
[Analyze grammar]

śvetāyā vaikavarṇāyā antarīkṣagataṃ priye |
aṣṭottaraśataṃ tasya piṇḍikāḥ śoṣayettataḥ || 74 ||
[Analyze grammar]

dhṛtvā tāmre mṛtapātre vā rakṣayet havanāya vai |
ekādaśyāṃ sopavāso viṣṇumabhyarcya kānakam || 75 ||
[Analyze grammar]

bhojayejjāgaraṃ kuryād dvādaśyāṃ ca prage punaḥ |
ghaṭe sthālyāṃ hariṃ nyasya pūjayedupacārakaiḥ || 76 ||
[Analyze grammar]

kāṣṭhasaṃgharṣaṇajanyamagniṃ sampūjya piṇḍikām |
ekaikāṃ homayet tilaghṛtādyuktāṃ tu śārṅgiṇaḥ || 77 ||
[Analyze grammar]

śatamaṣṭottaraṃ homaṃ dvādaśākṣaravidyayā |
nāmabhirvā prakuryād bhojayetpāyasapūrikāḥ || 78 ||
[Analyze grammar]

ghaṭamūrtiṃ tu gurave'rpayetsaṃbhojayed dvijān |
natvā virsajayennārī naro vā vratamādarāt || 79 ||
[Analyze grammar]

kṛtvaivaṃ labhate rūpaṃ saubhāgyaṃ cottamottamam |
pauṣaśuvale sujanmadvādaśīvratamathocyate || 80 ||
[Analyze grammar]

snātvā prātaśca gośṛṃgavāri pītvā praṇamya ca |
pradakṣiṇāṃ tathā kṛtvā gṛhṇīyād vārṣikaṃ vratam || 81 ||
[Analyze grammar]

pratimāsaṃ tataḥ śukle dvādaśyāṃ dānamācaret |
ghṛtaprasthaṃ pradadyācca vrīhiprasthacatuṣṭayam || 82 ||
[Analyze grammar]

yavaprasthacatuṣkaṃ ca hema dviraktikaṃ vratī |
tilā''ḍhakārdhaṃ dugdhaṃ tu ghaṭapūrṇaṃ samarpayet || 83 ||
[Analyze grammar]

raupyasya māsamekaṃ ca miṣṭānnāni bahūni ca |
chatraṃ māṣārdhahemnaśca prastha phāṇitamuttamam || 84 ||
[Analyze grammar]

candanaṃ palikaṃ vastraṃ daśahastamitaṃ śubham |
pratimāsaṃ tathā dānaṃ vratī dadyād yathābalam || 85 ||
[Analyze grammar]

gomūtraṃ jalamājyaṃ vā pibed vratī praśuddhaye |
dadhiyuktaṃ yavānnaṃ ca tilājyaṃ tu saśarkaram || 86 ||
[Analyze grammar]

kṣīraṃ darbhāmbunā yuktaṃ śākaṃ yatheṣṭameva ca |
bhakṣayetpratimāsaṃ vai varṣaṃ yāvattu bhāvataḥ || 87 ||
[Analyze grammar]

raveḥ pratimāṃ sauvarṇīṃ tāmrapātre samarcya ca |
arpayed gurave tāṃ sadhenuṃ ca praṇamettataḥ || 88 ||
[Analyze grammar]

viprān sādhūṃstathāsādhvīrbhojayitvā visarjayet |
vratavāṃllabhate janma dhanāḍhye hyuttame kule || 89 ||
[Analyze grammar]

sarvasmṛddhimaye bhojyabhojanaujaḥpraśālini |
ratiśaktyāśraye śreṣṭhāṃganāsaṃsevite kule || 90 ||
[Analyze grammar]

tato bhogānasaṃkhyātānatra bhuktvā divi dhruve |
devabhogān prabhuktvaiva vaikuṇṭhaṃ yāti śāśvatam || 91 ||
[Analyze grammar]

māghasya śukladvādaśyāṃ śālagrāmaṃ prapūjayet |
raupya pātre prasaṃsthāpya suvarṇaṃ tanmukhe'rpayet || 92 ||
[Analyze grammar]

bhojayetpāyasānnena khāṇḍājyasahitena ca |
pradadyād vedaviduṣe vastrābharaṇabhūṣitam || 93 ||
[Analyze grammar]

vratī yāyāttu vaikuṇṭhaṃ śāśvatānandabhāg bhavet |
phālgunaśukladvādaśyāṃ sauvarṇīṃ pratimāṃ hareḥ || 94 ||
[Analyze grammar]

abhyarcya gurave dadyād bhojayed bālabālikāḥ |
vrataṃ kṛtvā jano yāti śrīkṛṣṇamandiraṃ yataḥ || 95 ||
[Analyze grammar]

bhuktvā bhogānalabhyāṃśca śāśvataṃ sukhamaśnute |
trispṛśānmīlanī pakṣavardhinī vaṃjulī tathā || 96 ||
[Analyze grammar]

jayā ca vijayā caiva jayantī cāparājitā |
etā aṣṭau sadopoṣyā dvādaśyaḥ pāpahārikāḥ || 97 ||
[Analyze grammar]

ekādaśī nivṛttā cetsūryasyodayataḥ purā |
tadā tu trispṛśānāma dvādaśī sā mahāphalā || 98 ||
[Analyze grammar]

asyā vratenāśvamedhasahasraphalamaśnute |
yadā'ruṇodaye daśamyā viddhaikādaśī tithiḥ || 99 ||
[Analyze grammar]

tadā tāṃ samparityajya dvādaśīṃ samupoṣayet |
sonmīlitā rājasūyasahasraphaladāyinī || 100 ||
[Analyze grammar]

yadodaye tu savituryāmyā tvekādaśī spṛśet |
tadā vaṃjulikā sā tu sarvakratuphalapradā || 101 ||
[Analyze grammar]

kuhūrāke yadā vṛddhe syātāṃ sā pakṣavardhinī |
sarvaiśvaryapradā sā vai putrapautravivardhinī || 102 ||
[Analyze grammar]

yadā tu dhavale pakṣe dvādaśī syānmaghānvitā |
tadā proktā jayā nāma sarvatra jayadā matā || 103 ||
[Analyze grammar]

śravaṇarkṣayutā cetsyād dvādaśī dhavale dale |
vijayā sā sarvatīrthaphaladā sukhabhogadā || 104 ||
[Analyze grammar]

yadā syācca site pakṣe prājāpatyarkṣasaṃyutā |
dvādaśī sā jayantyākhyā vratadānaphalapradā || 105 ||
[Analyze grammar]

yadā tu syāt site pakṣe dvādaśī jīvabhānvitā |
tadā'parājitā jñānamuktidā pāpanāśinī || 106 ||
[Analyze grammar]

yadā tvāṣāḍhaśuklāyā dvādaśyāṃ maitrabhaṃ bhavet |
tadā vratadvayaṃ kāryaṃ na doṣo'traikadaivatam || 107 ||
[Analyze grammar]

śravaṇarkṣayutāyāṃ ca dvādaśyāṃ bhādraśuklake |
ūrje sitāyāṃ dvādaśyāmantyabhe ca vratadvayam || 108 ||
[Analyze grammar]

etābhyo'nyatra kartavyaṃ dvādaśyāmekabhuktakam |
ekādaśyā sahitaṃ vai vrataṃ dvādaśikādinam || 109 ||
[Analyze grammar]

pṛthaṅnodyāpanaṃ kāryaṃ dānaṃ kāryaṃ yathādhanam |
iti vratāni kamale kāryāṇi dvādaśīdine || 110 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vārṣikadvādaśīvrateṣu madanavratabhartṛdvādaśīmādhavakarakaśā |
kā'lavaṇadadhivratapavitrāropaṇavāmanajayantīpadmanābhavratagovatsadvādaśīdāmodaranīrājanavratatulasīvivāha |
sādhyādityarūpavratasujanmadvādaśīśālagrāmaharipūjātrispṛśonmīlanīpakṣavardhinīvaṃjulījayāvijayājayantyaparājitā |
dvādaśyādinirūpaṇanāmāsaptasaptatyadhikadviśatatamo'dhyāyaḥ || 277 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 277

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: