Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 276 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
prāk kathitāni te lakṣmi hyekādaśīvratāni yat |
tāni tridinasādhyāni sampūrṇāni vratāni vai || 1 ||
[Analyze grammar]

tyajeccatvāri bhuktāni padmaje vai dinatraye |
ādyantayorekamekaṃ madhyame dvayameva ca || 2 ||
[Analyze grammar]

kāṃsyaṃ māṃsaṃ masūrānnaṃ caṇakānkodravāṃstathā |
śākaṃ madhu parānnaṃ ca punarbhojanamaithunaṃ || 3 ||
[Analyze grammar]

daśamyāṃ daśa vastūni varjayettu vratī sadā |
dyūtakrīḍāṃ ca nidrāṃ ca tāmbūlaṃ dantadhāvanam || 4 ||
[Analyze grammar]

parāpavādaṃ paiśunyaṃ steyaṃ hiṃsāṃ tathā ratim |
kopaṃ hyanṛtavākyaṃ ca hyekādaśyāṃ vivarjayet || 5 ||
[Analyze grammar]

kāṃsyaṃ māṃsaṃ surāṃ kṣaudraṃ tailaṃ viṇmlecchabhāṣaṇam |
vyāyāmaṃ ca pravāsaṃ ca punarbhojanamaithune || 6 ||
[Analyze grammar]

aspṛśyasparśamityetān dvādaśyāṃ daśa varjayet |
ekabhuktaṃ ca vā naktaṃ kṛtvā'pi vratamācaret || 7 ||
[Analyze grammar]

śrāvaṇaśuklaikādaśyāṃ pavitraṃ haraye'rpayet |
haimaṃ raupyaṃ kauśeyajaṃ kṣaumaṃ kauśaṃ kārpāsajam || 8 ||
[Analyze grammar]

ṣaṣṭyādhikatriśatatantujaṃ śreṣṭhaṃ pavitrakam |
sādhāraṇaṃ trisūtrotthaṃ madhyamaṃ tu yatheṣṭakam || 9 ||
[Analyze grammar]

uttamaṃ śatagranthi ṣaḍtriṃśadgranthi kaniṣṭhakam |
śreṣṭhamājānulambi kaniṣṭhaṃ nābhispṛśaṃ matam || 10 ||
[Analyze grammar]

pūjanaṃ śrīkṛṣṇanārāyaṇasya ramayā saha |
kurvīteha sukhī devā vaikuṇṭhaṃ cāpnuyātparam || 11 ||
[Analyze grammar]

dvādaśyāmapi gurave śrīkṛṣṇāyāpi cārpayet |
pavitrāṇi tu ramyāṇi sukhasampatkarāṇi hi || 12 ||
[Analyze grammar]

atha bhādrapade māsi śuklaikādaśikādine |
dānilīlāṃ hareḥ kuryāt kālindyāṃ nāvi tu prabhoḥ || 13 ||
[Analyze grammar]

dadhi nītvā vikrayārthaṃ yāntīrgopīrayācata |
karaṃ dāṇamiti tasya tadā padāni gāpayet || 14 ||
[Analyze grammar]

naivedye ca dadhiṃ bhaktaṃ dadyāt kṛṣṇāya vai vratī |
kaṭidānaṃ dadhidānaṃ śrīkṛṣṇāya prakalpayet || 15 ||
[Analyze grammar]

atha kārtikaśuklaikādaśyāṃ dharmārcanotsavaḥ |
dharmajanmanimitto madhyāhne kāryo vratārthinā || 16 ||
[Analyze grammar]

svarṇamūrtiṃ racayitvā sarvatobhadramaṇḍale |
maṇḍapāntargate tāmre ghaṭe nidhāya pūjayet || 17 ||
[Analyze grammar]

caturvaktraṃ caturbāhuṃ catuṣpādaṃ sitāmbaram |
śvetavarṇaṃ kare dakṣe mālāṃ vāme ca pustakam || 18 ||
[Analyze grammar]

dadhānaṃ dakṣiṇe pārśve vyavasāyaṃ sumūrtakam |
vāmapārśve sukhaṃ nyasya sānnidhye bhaktimeva ca || 19 ||
[Analyze grammar]

pūjāpātraṃ dhṛtavatīṃ pūjayed bhāvato vratī |
ṣoḍaśakairupacāraiḥ pūjayitvā'tha bhojayet || 20 ||
[Analyze grammar]

visarjayenniśi kṛtvā jāgaraṃ pūjanaṃ prage |
dadyād dānāni cānyāni dharmabhaktibalaṃ bhavet || 21 ||
[Analyze grammar]

dharmeṇa saha tatpatnya śraddhādyā vai trayodaśa |
dakṣaputryaḥ susaṃsthāpyā bhojyāḥ pūjyā vidhānataḥ || 22 ||
[Analyze grammar]

dharmasyemā dharmapatnyaḥ śraddhā śāntirdayā gatiḥ |
medhā tuṣṭistathā puṣṭirmaitrī lajjā kriyonnatiḥ || 23 ||
[Analyze grammar]

mūrtibuddhirdivyarūpā nāmāntareṇa vāpi tāḥ |
suvarṇamūrtayaḥ kāryāstāsāṃ vaṃśo'pi vistṛtaḥ || 24 ||
[Analyze grammar]

pūjanīyo viśeṣeṇa paralokaṃ samicchatā |
tannimittāni dānāni pradeyānyuttamānyapi || 25 ||
[Analyze grammar]

ityekādaśikāsādhyaṃ tapo vrataṃ vratī caret |
bhuktiṃ muktiṃ vrajed yadyadiṣṭaṃ tatsarvamāpnuyāt || 26 ||
[Analyze grammar]

ekādaśīnāṃ sarvāsāṃ vratānyuktāni prāgyathā |
vidhivat tadvratānyatra kṛtau grāhyāṇi sarvathā || 27 ||
[Analyze grammar]

udyāpanāni sarveṣāṃ kartavyāni vidhānataḥ |
bhuktiṃ muktiṃ vrajet kartā naro nārī napuṃsakam || 28 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne ekādaśīpālyaniyamapavitrāropaṇavratadānilīlāvratadharma |
jayantyādivratanirūpaṇanāmā ṣaṭsaptatyadhikadviśatatamo'dhyāyaḥ || 276 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 276

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: