Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 275 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
athānyāni daśamyāste vratāni kathayāni vai |
yāni kṛtvā mahālakṣmi janaḥ svargaṃ śamāpnuyāt || 1 ||
[Analyze grammar]

caitraśukladaśamyāṃ vai dharmarājavrataṃ caret |
snānapuṣpaphalagandhā'mbarabhūṣābhirarcayet || 2 ||
[Analyze grammar]

ekabhakto vratī caturdaśaviprān samarcayet |
bhojayed dakṣiṇāṃ dadyāt kṛtvaivaṃ svargamāpnuyāt || 3 ||
[Analyze grammar]

vaiśākhaśukladaśamītithau viṣṇuṃ prapūjayet |
ṣoḍaśabhistūpacāraiḥ śataṃ kuryāt pradakṣiṇāḥ || 4 ||
[Analyze grammar]

sādhūn viprān bhojayitvā vaikuṇṭhaṃ labhate dhruvam |
jyeṣṭhaḥ śukladalaṃ hasto budhaśca daśamī tithiḥ || 5 ||
[Analyze grammar]

garānandavyatīpātāḥ kanyenduvṛṣabhāskarāḥ |
daśayogo mahāpuṇyo daśapāpaharo hi saḥ || 6 ||
[Analyze grammar]

gaṃgādaśaharā bodhyā gaṃgā svargāt samāgatā |
gaṃgāyāṃ vidhinā snātvā prayāti harimandiram || 7 ||
[Analyze grammar]

aṣāḍhaśukladaśamī manvādyātithirasti yat |
asyāṃ snānaṃ japo dānaṃ homo vā svargatipradāḥ || 8 ||
[Analyze grammar]

śrāvaṇe śukladaśamī sarvāśāparipūrtidā |
śivārcanaṃ prakuryādvai dānahomādipūrvakam || 9 ||
[Analyze grammar]

bhādraśukladaśamyāṃ ca daśāvirbhāvasadvratam |
tīrthe snānaṃ tathā kuryād devarṣipitṛtarpaṇam || 10 ||
[Analyze grammar]

daśāvatārapūjāṃ ca kuryāt pṛthag vratī svayam |
matsyaṃ kūrmaṃ varāhaṃ ca narasiṃhaṃ trivikramam || 11 ||
[Analyze grammar]

rāmaṃ kṛṣṇaṃ jāmadagniṃ bauddhaṃ kalkiṃ prapūjayet |
daśamūrtīstu sauvarṇīḥ pūjayitvā'rpayed vratī || 12 ||
[Analyze grammar]

dvijāya caikabhaktaṃ ca kṛtvā sādhūn subhojayet |
evaṃ kṛtvā vrataṃ bhuktvā svargaṃ vaikuṇṭhamāpnuyāt || 13 ||
[Analyze grammar]

āśvinaśukladaśamī vijayādaśamī matā |
caturgomayapiṇḍāni prātarnyasya gṛhāṃgaṇe || 14 ||
[Analyze grammar]

cakrarūpeṣu madhye'tra vāsudevasukarṣaṇau |
pradyumnamaniruddhaṃ ca pūjayeccaturo'pi hi || 15 ||
[Analyze grammar]

sapidhānāsu pātrīṣu gomayīṣu catusṛṣu |
klinnaṃ dhānyaṃ saraupyaṃ ca dhṛtvā śuklāmbarā''vṛtam || 16 ||
[Analyze grammar]

saṃpūjyā'kṣatapuṣpādyairnamaskurvīta vai tataḥ |
madhyāhne bhojayedbālān miṣṭamadyāttathā vratī || 17 ||
[Analyze grammar]

athā'parāhṇe pūrvasyāṃ śamīmūlasthamṛttikām |
gṛhītvā svagṛhaṃ nītvā saṃpūjyāpi vidhānataḥ || 18 ||
[Analyze grammar]

kṣatriyaścet svakaṃ sainyaṃ sajjīkṛtya ca sarvathā |
nirgatya pūrvadvāreṇa grāmādbahiranākulaḥ || 19 ||
[Analyze grammar]

śatrupratikṛtiṃ tatra nirmitāṃ patrakādibhiḥ |
manasā kalpitāṃ tāṃ ca svarṇapuṃkhaśareṇa saḥ || 20 ||
[Analyze grammar]

vidhyediti bhṛśaṃ prītaḥ prāpnuyāt svagṛhaṃ tataḥ |
paścād yuddhaṃ prakuryācced vijayī syānna saṃśayaḥ || 21 ||
[Analyze grammar]

dhanaṃ jayaṃ mahārājyaṃ sutagogajavājinaḥ |
ajāvikamiha dadyādante svargagatiṃ tathā |
śrīrāmaḥ prasthitaścādya vijayāyotsavaṃ caret || 22 ||
[Analyze grammar]

daśamyāṃ kārtike śukle sārvabhaumavrataṃ caret |
ekabhukto vratī tatra niśīthe'pūpakādibhiḥ || 23 ||
[Analyze grammar]

daśa dikṣu baliṃ dadyād gṛhādvāpi purād bahiḥ |
gośakṛlliptabhūbhāge maṇḍale'ṣṭadale vratī || 24 ||
[Analyze grammar]

balidānaṃ prakurvīta vadannaitādṛśaṃ tadā |
yanme pūrvagataṃ pāpamindro dhunotu ceṣṭadaḥ || 25 ||
[Analyze grammar]

yanme vahnigataṃ pāpaṃ vahnirdhunotu ceṣṭadaḥ |
yanme dakṣagataṃ pāpaṃ yamo dhunotu ceṣṭadaḥ || 26 ||
[Analyze grammar]

yanme nairṛtigaṃ pāpaṃ rakṣo dhunotu ceṣṭakṛt |
yanme paścimage pāpaṃ yādo dhunotu ceṣṭakṛt || 27 ||
[Analyze grammar]

yanme vāyugataṃ pāpaṃ vāyurdhunotu ceṣṭadaḥ |
yanme saumyagataṃ pāpaṃ yakṣo dhunotu ceṣṭadaḥ || 28 ||
[Analyze grammar]

yanme tvīśagataṃ pāpaṃ ceśo dhunotu ceṣṭadaḥ |
yanme ūrdhvagataṃ pāpaṃ brahmā dhunotu ceṣṭadaḥ || 29 ||
[Analyze grammar]

yanme'dhaḥsaṃgataṃ pāpaṃ nāgo dhunotu ceṣṭadaḥ |
evaṃ datvā baliṃ dikṣu vidikṣu ca vratī tataḥ || 30 ||
[Analyze grammar]

kṣetrapālāya tadbāhye kṣiped balimatandritaḥ |
śeṣarātrau jāgaraṇaṃ kuryād gṛhaṃ samāgataḥ || 31 ||
[Analyze grammar]

prātaḥ snātvā samabhyarcya lokapālāṃstato dvijān |
dvādaśā'bhyarcya saṃbhojayitvā dadyācca dakṣiṇām || 32 ||
[Analyze grammar]

itthaṃ kṛtvā vrataṃ lakṣmi bhogān bhuktvaihikān śubhān |
yugaṃ svargasukhaṃ bhuktvā sārvabhaumo nṛpo bhavet || 33 ||
[Analyze grammar]

mārgaśukladaśamyāṃ tvaśvinīkumāramarcayet |
dhanvantariṃ pūjayeccārogyaṃ bhavati sarvadā || 34 ||
[Analyze grammar]

pauṣaśukladaśamyāṃ tu viśvedevān samarcayet |
kratuṃ dakṣaṃ vasūn satyaṃ kālaṃ kāmaṃ muniṃ gurum || 35 ||
[Analyze grammar]

vipraṃ rāmaṃ kṛṣṇanārāyaṇarūpān samarcayet |
darbhāsaneṣu sannyasya dhūpadīpanivedanaiḥ || 36 ||
[Analyze grammar]

ṣoḍaśavastubhiḥ saṃpūjayitvā tān visarjayet |
vratī lokadvayasaukhyabhoktā bhavati sarvathā || 37 ||
[Analyze grammar]

māghaśukladaśamyāṃ vai tvāṃgirasānsamarcayet |
ātmā hyāyurmano dakṣo madaḥ prāṇo gaviṣṭhakaḥ || 38 ||
[Analyze grammar]

dattaḥ satyaśca varhiṣmān daśā'rcayet suvastubhiḥ |
upacāraiḥ ṣoḍaśādyairmūrtīrdadyād dvijātaye || 39 ||
[Analyze grammar]

āṃgirasānparān lokānāpnotyevaṃ vratī vrate |
phālgunaśukladaśamītithau yamān prapūjayet || 40 ||
[Analyze grammar]

yamaśca dharmarājaśca mṛtyuścaivāntakastathā |
vaivasvataśca kālaśca sarvabhūtakṣayastathā || 41 ||
[Analyze grammar]

audumbaraśca dadhnaśca nīlaścaiva vṛkodaraḥ |
parameṣṭhī tathā citraścitraguptaścaturdaśa || 42 ||
[Analyze grammar]

pūjayettān bhojayecca tarpayecca tilāṃbubhiḥ |
tataḥ sūryāya cārghyaṃ ca dadyādvai tāmrapātrataḥ || 43 ||
[Analyze grammar]

raktacandanasammiśratilā'kṣatayavāṃbubhiḥ |
bhojayed vāḍavān paścād vratī bhuṃjīta vāgyataḥ || 44 ||
[Analyze grammar]

evaṃ vratī dharmarājaprasannatāmavāpya ca |
atra bhogānparān bhuktvā dehānte viṣṇudhāmabhāk || 45 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vārṣikadaśamīvrateṣu dharmarājavrataviṣṇuvratagaṅgādaśaharāmanvāditithisarvāśāpūrtivratadaśāvatārapūjāvijayādaśamīsārvabhaumavratā''rogyavrataviśvedevāṃgirasayamavratādipradarśananāmā pañcasaptatyadhikadviśatatamo'dhyāyaḥ || 275 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 275

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: