Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 273 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
atha lakṣmi kathayāmi tvaṣṭamīnāṃ vratāni te |
yāni kṛtvā bhuktimuktimāpnuyāt padmaje vratī || 1 ||
[Analyze grammar]

śuklāṣṭamyāṃ tu caitrasya pārvatījanmasadvratam |
maṇḍapaṃ kadalīstaṃbhāśokatoraṇamaṇḍitam || 2 ||
[Analyze grammar]

kṛtvātra sarvatobhadraṃ maṇḍalaṃ tasya madhyagām |
sauvarṇīṃ pārvatīṃ nyasya pradakṣiṇaśataṃ caret || 3 ||
[Analyze grammar]

pūjayet ṣoḍaśavastuśreṣṭhopadādibhojanaiḥ |
nīrājayedrathe sthāpayitvā śrāṃgārikaṃ caret || 4 ||
[Analyze grammar]

gītavādyādibhirbhaktaiḥ kāryo yātrāmahotsavaḥ |
gṛhe gṛhe prapūjyā taṇḍulalājājalaiḥ phalaiḥ || 5 ||
[Analyze grammar]

saubhāgyadravyakuṃkumakajjalābharaṇādibhiḥ |
nārīkelaphalenātha kalaśenāpi vardhayet || 6 ||
[Analyze grammar]

evaṃ mahotsavapūrvaṃ jale vā mandire'tha vā |
ānayitvā pūjayettāmārārtrikamathā''caret || 7 ||
[Analyze grammar]

bhojayitvā ca deveśīṃ vidhinā tāṃ visarjayet |
dadyād dānāni sarvāṇi bālābhyo'mbarabhojanam || 8 ||
[Analyze grammar]

evaṃ kṛtvā vrataṃ nārī saubhāgyaṃ labhate śubham |
kanyā vrataṃ paraṃ kṛtvā rājñīpadamavāpnuyāt || 9 ||
[Analyze grammar]

atraivā'śokakalikā'ṣṭakasyā'danamācaret |
evaṃ prāśanakartustu na śoko jāyate kvacit || 10 ||
[Analyze grammar]

mahāṣṭamīti saiveyaṃ kartavyā sopavāsikā |
pārvatyāḥ pūjanaṃ visarjanāntaṃ kāryameva ca || 11 ||
[Analyze grammar]

vaiśākhasya sitāṣṭamyāmathopoṣaṇamācaret |
durgāṣṭamīti sā proktā'parājitāṃ tu pūjayet || 12 ||
[Analyze grammar]

naivedyaṃ śarkarāyuktaṃ dadyād dānāni vai tadā |
kumārīrbhojayeccāpi navamyāṃ pāraṇāgrataḥ || 13 ||
[Analyze grammar]

vratī jyotirvimānastho'parājitākṛpāvaśāt |
svargalokeṣu vicared bhuktimuktiyuto bhavet || 14 ||
[Analyze grammar]

jyeṣṭhakṛṣṇāṣṭamīprāptau kuryāt trilocanavratam |
kailāse saṃvaset kalpaparyantaṃ bahumānitaḥ || 15 ||
[Analyze grammar]

jyeṣṭhaśuklāṣṭamīprātardurgāṃ śuklāṃ prapūjayet |
śuklādevīprasādena kailāsaṃ labhate vratī || 16 ||
[Analyze grammar]

āṣāḍhadhavalāṣṭamyāṃ devīṃ sampūjayed vratī |
naivedyaṃ śarkaropetaṃ dadyāt kanyāśca bhojayet || 17 ||
[Analyze grammar]

suvarṇadakṣiṇāṃ datvā visṛjyā'dyāt svayaṃ vratī |
etadvrataṃ śubhaṃ kṛtvā durgālokamavāpnuyāt || 18 ||
[Analyze grammar]

nabhaḥśukle tathāṣṭamyāṃ durgāṃ sampūjayed vratī |
bhojayed vividhairannairvisarjayed vidhānataḥ || 19 ||
[Analyze grammar]

pāraṇāṃ ca tataḥ kuryād vrataṃ santativardhanam |
bhādramāse sitāṣṭamyāṃ daśāphalamiti vratam || 20 ||
[Analyze grammar]

sopavāsaṃ prakuryādvai pūjanaṃ śrīharestathā |
tulasyāḥ kṛṣṇavarṇāyā dalairdaśabhirarcayet || 21 ||
[Analyze grammar]

kṛṣṇaṃ viṣṇuṃ tathā'nantaṃ govindaṃ garuḍadhvajam |
dāmodaraṃ hṛṣīkeśaṃ padmanābhaṃ hariṃ prabhum || 22 ||
[Analyze grammar]

etairvai nāmabhiḥ kṛṣṇaṃ pūjayitvā dine dine |
homaṃ kuryācchatamaṣṭottaraṃ śrīkṛṣṇanāmataḥ || 23 ||
[Analyze grammar]

juhuyāccaruṇā puṣpaiḥ phalaiḥ śarkarayā tathā |
evaṃ daśadinaṃ kuryādācāryaṃ pūjayettataḥ || 24 ||
[Analyze grammar]

sauvarṇe vā'nyapātre tu sauvarṇaṃ tulasīdalam |
pratimāṃ kānakīṃ cāpi nidhāya gurave'rpayet || 25 ||
[Analyze grammar]

gopradānaṃ prakuryādvai vastrālaṃkāraśobhanam |
daśāhaṃ dugdhapākaṃ ca pūrikāśca nivedayet || 26 ||
[Analyze grammar]

svayaṃ prasāda gṛhṇīyāt viprān sādhūṃśca bhojayet |
vratānte daśasādhubhyaḥ pratyekaṃ daśa pūrikāḥ || 27 ||
[Analyze grammar]

dadyādevaṃ daśābdaṃ tu kṛtvā vratamanuttamam |
sarvānsvargānanubhūya kṛṣṇasāyujyamāpnuyāt || 28 ||
[Analyze grammar]

naraḥ kṛṣṇapārṣadaḥ syānnārī kṛṣṇapriyā bhavet |
naitādṛśaṃ vrataṃ tvanyat kṛṣṇasāyujyakṛdbhavet || 29 ||
[Analyze grammar]

bhādrakṛṣṇāṣṭamī kṛṣṇajanmāṣṭamīvrataṃ purā |
upavāsena tatkartuḥ saptajanmāghanāśanam || 30 ||
[Analyze grammar]

upavāsī tilaiḥ snātvā nadyādau vimale jale |
mandiraṃ śodhayet samyaṅ mṛjākṣālanalepanaiḥ || 31 ||
[Analyze grammar]

raṃgairnānāvidhaiścitraistoraṇaiḥ śobhayed dhvajaiḥ |
navīnāṃśca vitānādīn badhnīyād rūpakāṇi ca || 32 ||
[Analyze grammar]

siṃhāsanaṃ bhagavataḥ pūjopakaraṇāni ca |
sammārjayed dīpikāśca kuryādāstaraṇaṃ navam || 33 ||
[Analyze grammar]

pūjānaivedyavastrādi vratī sampādayettataḥ |
sabhāmaṇḍapamadhye vā mandirasyā'grato'thavā || 34 ||
[Analyze grammar]

maṇḍapaṃ kārayed ramyaṃ kadalīstambhaśobhitam |
vastravicitrasatpuṣpapallavaiḥ kalaśairyutam || 35 ||
[Analyze grammar]

phaladīpāvalīmālācandanādivirājitam |
dhūpitaṃ kārayettaṃ ca tanmadhye kalaśaṃ nyaset || 36 ||
[Analyze grammar]

tasyopari nyasetpātraṃ tāmraṃ tasyopari sthitām |
haimīṃ vastrayugacchannāṃ pratimāṃ śrīhareḥ śubhām || 27 ||
[Analyze grammar]

pādyādyairupacāraiśca pūjayed vratakārakaḥ |
maṇḍape sūtikāgāraṃ devakyā vidadhīta ca || 38 ||
[Analyze grammar]

tatra vai devakīṃ bālakṛṣṇena sahitāṃ tathā |
yaśodāṃ gokule kuryāt sutāyuktāṃ manoharām || 39 ||
[Analyze grammar]

vasudevaṃ ca nandaṃ ca gopān gopīśca gāstathā |
vṛṣān vatsān vatsatarīḥ sauvarṇān kārayed vratī || 40 ||
[Analyze grammar]

maṇḍape sthāpitān dikṣu vidikṣvapi samarcayet |
vādayet tūryavādyāni maṃgalāni ca gāpayet || 41 ||
[Analyze grammar]

snānapūjādikaṃ mūrte kṛtvā tvārārtrikaṃ caret |
paṃcāmṛtairardharātre snāpayecchuddhavāribhiḥ || 42 ||
[Analyze grammar]

vāsobhūṣāratnahārān śobhanān paridhāpayet |
kuṃkumakesarāgurucandanakusumāni ca || 43 ||
[Analyze grammar]

hārāpīḍāṃścāvataṃsān pauṣpāṃśca tulasīsrajaḥ |
dhūpadīpāṃstataḥ kṛtvā mahānaivedyamāharet || 44 ||
[Analyze grammar]

ajamāṃśca tathā śuṇṭhīṃ dhānyākān śarkarāṃ ghṛtam |
pañcacūrṇī raupyapātre naivedyaṃ vinivedayet || 45 ||
[Analyze grammar]

pūrīpāyasasaṃyāvaghṛtapakvādi cārpayet |
jalaṃ samarpayed dadyāt tāmbūlaṃ mukhaśodhanam || 46 ||
[Analyze grammar]

nārīkelaphalaṃ dadyād dakṣiṇāṃ tulasīdalam |
tato nīrājayet kṛṣṇaṃ caturviṃśatirūpiṇam || 47 ||
[Analyze grammar]

arghyaṃ dadyāt kṣamāṃ prārthya svāpayitvā vratī tataḥ |
rātrau jāgaraṇaṃ kuryācchṛṇuyāttatkathānakam || 48 ||
[Analyze grammar]

tadā pibed vratī kṛṣṇacaraṇāmṛtamuttamam |
saśarkaraṃ dadhiṃ kiṃcinmātraṃ pañcāmṛtaṃ graset || 49 ||
[Analyze grammar]

tataḥ prabhāte snātvaiva pūjayed bālakṛṣṇakam |
kṣīraṃ bhaktaṃ śarkarāṃ ca viśeṣeṇa nivedayet || 50 ||
[Analyze grammar]

narānāryastatastatra dadhikṣīraghṛtāmbubhiḥ |
kurvīran krīḍanaṃ tvagre lepakṣepaṇasecanaiḥ || 51 ||
[Analyze grammar]

snātvā sādhūn bhojayecca sādhvīrbālāṃśca bālikāḥ |
viprān bhaktān bhojayecca dīnāndhakṛpaṇānapi || 52 ||
[Analyze grammar]

dakṣiṇāṃ pradadedaśnīyāt svajanaiḥ prasādikam |
prātaḥ sāyaṃ pūjanānte vratinā pālane hariḥ || 53 ||
[Analyze grammar]

āndolanīyo'nudinaṃ yāvadbhādradvitīyakam |
dārāpatyasuhṛdbhṛtyairevaṃ kṛtvā vrataṃ naraḥ || 54 ||
[Analyze grammar]

sākṣād golokamāpnoti vimānavaramāsthitaḥ |
trilokyāṃ vai vrataṃ caitatsadṛśaṃ nāsti yatparam || 55 ||
[Analyze grammar]

kṛtena yena labhyeta koṭyaikādaśakaṃ phalam |
dānānyatra pradeyāni rājayogyāni padmaje || 56 ||
[Analyze grammar]

yathāśakti yathāvastu kāryaṃ kārṣṇaṃ vrataṃ priye |
bhādrapadasitāṣṭamyāṃ rādhikājanma nirmitam || 57 ||
[Analyze grammar]

bhagavantaṃ tathā rādhāṃ raktavastrāṇi dhārayet |
madhyāhne rādhikāmūrtiṃ sakṛṣṇāṃ pūjayed vratī || 58 ||
[Analyze grammar]

laḍḍukān mauktikān dadyānnaivedye'pi phalānyapi |
yadyadiṣṭaṃ bhavet svasya tattat samarpayed vratī || 59 ||
[Analyze grammar]

rādhikājanmapadyāni gāpayed gopikādibhiḥ |
ekabhaktaṃ vrataṃ kṛtvā suvāsinīśca bhojayet || 60 ||
[Analyze grammar]

mūrtyarpaṇaṃ ca gurave kṛtvā bhuñjīta vai vratī |
upavāsaṃ ca vā kuryād dadyādraktāmbarāṇi vai || 61 ||
[Analyze grammar]

evaṃ kṛtvā vrataṃ nārī rādhāparikare vaset |
kṛṣṇapatnī sadā bhūtvā kṛṣṇasaukhyaṃ sadā'rjayet || 62 ||
[Analyze grammar]

dūrvāṣṭamīvrataṃ caitatkartavyaṃ vratinā tathā |
dūrvārūḍhasthale śaṃbhubāṇaṃ saṃpūjayed vratī || 63 ||
[Analyze grammar]

gandhaiḥ puṣpairdhūpadīpairdadhyakṣataphalādibhiḥ |
dūrvābhiḥ pūjayeccāpyarthayed dūrve'mṛte sadā || 64 ||
[Analyze grammar]

yathā śākhāpraśākhābhirvistṛtā'si mahīstare |
saubhāgyaṃ vistṛtāṃ dehi santatiṃ cā'jarāmarām || 65 ||
[Analyze grammar]

viprān sādhūn bhojayitvā śaṃbhuṃ visṛjya vai vratī |
vrataṃ pūrṇaṃ prakurvīta nārī bhāgyavatī bhavet || 66 ||
[Analyze grammar]

evaṃ puṇyā pāpaharā santatideyamaṣṭamī |
dūrvāṃ na pūjayed yā sā vidhavā syāt trijanmasu || 67 ||
[Analyze grammar]

jyeṣṭharkṣasaṃyutā ceyaṃ jyeṣṭhāṣṭamī vratātmikā |
mahālakṣmyā vrataṃ caitaditaḥ ṣoḍaśavāsarān || 68 ||
[Analyze grammar]

punarvasupraparyantaṃ kālāṣṭamyavadhiṃ dhruvam |
kartavyaṃ vratinā dakṣe kare badhvā tu ḍorakam || 69 ||
[Analyze grammar]

ṣoḍaśagranthisahitaṃ guṇaiḥ ṣoḍaśabhiryutam |
nityaṃ prapūjayellakṣmīṃ tata udyāpanaṃ caret || 70 ||
[Analyze grammar]

vastramaṇḍapikāṃ kṛtvā sarvatobhadramaṇḍale |
kalaśaṃ deyasya dīpaṃ ca kṛtvottārya ca ḍorakam || 71 ||
[Analyze grammar]

kuṃbhā'dhastat sthāpayitvā lakṣmyāścatuḥsumūrtikāḥ |
snapanaṃ kārayetpacāmṛtaiśca salilairvratī ||7 || re |
upacāraiḥ ṣoḍaśādyaiḥ pūjayitvā prabhojayet |
niśi jāgaraṇaṃ kuryāccandre'rghya saṃpradāpayet || 73 ||
[Analyze grammar]

kṣīrasāgarasaṃbhūta mahālakṣmīsahodara |
annauṣadhiprado me'stu śrīkhaṇḍārghyaṃ gṛhāṇa me || 74 ||
[Analyze grammar]

kṣīrodārṇavasaṃbhūte kamale kṛṣṇasatpriye |
viṣṇuvakṣaḥsthalāvāse bhava me sarvakāmadā || 75 ||
[Analyze grammar]

ekanāthe jagannāthe gopālasya priye'vyaye |
kambhare trāhi māṃ devi kṛṣṇamātaḥ śivaṃ kuru || 76 ||
[Analyze grammar]

evaṃ prārthya mahālakṣmīṃ sampūjya bhaktayoṣitaḥ |
bhojayitvā juhuyācca bilva padmakapāvasaiḥ || 77 ||
[Analyze grammar]

samittilaghṛtaiḥ puṣpaiḥ phalaiśca vividhaistathā |
viṣṇave candane tālapatraṃ mālāṃ tathā'kṣatān || 78 ||
[Analyze grammar]

dūrvāṃ kausuṃbhasūtraṃ ca yugalaṃ śrīphalaṃ tathā |
tulasīṃ śarkarāṃ laḍḍūn dugdhasāraṃ tilān yavān || 79 ||
[Analyze grammar]

jalaṃ tāmbūlakaṃ ceti dadyāddharaye ṣoḍaśa |
mahālakṣmyai tathā dadyācchūrpeṇācchādya śūrpake || 80 ||
[Analyze grammar]

lakṣmyai nārāyaṇāyā'pi prasamarpya vratī svayam |
visarjayetpūjanaṃ ca vrataṃ tadvai samāpayet || 81 ||
[Analyze grammar]

catasraḥ pratimā dadyāccaturviprebhya eva vai |
ṣoḍaśasuvāsanībhyo dadyāt ṣoḍaśavastukam || 82 ||
[Analyze grammar]

miṣṭānnairāśayitvā tāḥ saṃvisṛjet sadakṣiṇāḥ |
paścāttu pāraṇāṃ kuryād vratī tvevaṃ vratena vai || 83 ||
[Analyze grammar]

koṭyadhīśo bhavelloke lakṣmīloke vasetpunaḥ |
ciraṃ bhogān prabhuṃkte vai kaṃbharālakṣmyanugrahāt || 84 ||
[Analyze grammar]

eṣā śokāṣṭamī proktā'śokapūjanamācaret |
ekabhaktaṃ vrataṃ kṛtvā ramāṃ sampūjya bhāvataḥ || 85 ||
[Analyze grammar]

yatra kutrāpi janma syādaśokaḥ syānna saṃśayaḥ |
āśvine tu site'ṣṭamyāṃ durgāvratamupoṣaṇam || 86 ||
[Analyze grammar]

ekabhaktaṃ ca vā pūjāṃ kuryāttvetadvidhānataḥ |
sarvato vibhavaṃ labdhvā modate divi devavat || 87 ||
[Analyze grammar]

ūrjakṛṣṇāṣṭamīkāle karakākhyaṃ vratṃ smṛtam |
putrecchubhiḥ pūjanīyaḥ umeśo niśi sarvathā || 88 ||
[Analyze grammar]

dānaṃ kṛtvā suvarṇasya candrodaye nīrājayet |
vratī prātaḥ pūjayitvā tataḥ kuryāttu pāraṇām || 89 ||
[Analyze grammar]

kārtikakṛṣṇapakṣasyā'ṣṭamyāṃ śrībhagavadvratam |
kṛṣṇanārāyaṇo jajñe gopālakaṃbharāgṛhe || 90 ||
[Analyze grammar]

devāśca munayaḥ sarve tadā'kurvanmahotsavam |
vimānāni samāruhyāgatā darśanalālasāḥ || 91 ||
[Analyze grammar]

puṣpādibhistadā divyairvardhayāmāsurādarāt |
tadā vai maṇḍapaḥ kāryaḥ prātareva mahārhaṇaḥ || 92 ||
[Analyze grammar]

saudhamadhye kṛṣṇanārāyaṇastanmaṇḍape tadā |
sauvarṇaḥ sthāpanīyo'tra sarvatobhadramaṇḍale || 93 ||
[Analyze grammar]

ghaṭe paṃcasuratnādiphalapallavaśobhite |
sthālyāṃ tilānvitāyāṃ vai pūjanīyo hariḥ svayam || 94 ||
[Analyze grammar]

śriyā yuktastathā pitrā mātrāyukto mahāprabhuḥ |
śṛṇu lakṣmi tvayā sākaṃ mamārcanaṃ pramuktidam || 95 ||
[Analyze grammar]

sampatkaraṃ sarvasaukhyapradaṃ sarvepsitapradam |
tatkartavyaṃ yoṣitā vā nareṇāpi vratārthinā || 96 ||
[Analyze grammar]

āvāhanāt samārabhya pañcāmṛtajalādikaiḥ |
snapanaṃ vastrabhūṣādidhāraṇaṃ śobhanādikam || 97 ||
[Analyze grammar]

dhūpadīpasunaivedyārārtrikadakṣiṇādikam |
stavanārādhanātāmbūlā'danajalamarpayet || 98 ||
[Analyze grammar]

sarvaśāstramayaṃ kṛṣṇaṃ sarasvatīnivāsinam |
sarvadevakṛtā''vāsaṃ śrīramādikṛtālayam || 99 ||
[Analyze grammar]

prabhālakṣmīpārvatīmāṇikīnāthaṃ smarettathā |
dadyād dānāni bahudhā jāgaraṃ sotsavaṃ caret || 100 ||
[Analyze grammar]

prātaḥ snātvā pūjayitvā bhojayitvā visarjayet |
evaṃ kṛtvā vrataṃ kṛṣṇanārāyaṇajayantikam || 101 ||
[Analyze grammar]

patnīṃ patiṃ sutāṃ putraṃ gāṃ dhanaṃ svarṇamityapi |
kṣetraṃ ca bhavanaṃ yānamārogyaṃ vindati vratī || 102 ||
[Analyze grammar]

vidyāṃ sattāṃ mahākīrtiṃ pūjyatāṃ sarvasampadaḥ |
vratenā'nenā''pnuyādvai svargaṃ mokṣaṃ ca vindati || 103 ||
[Analyze grammar]

kālabhairavajanmāpi kālāṣṭamīti saiva hi |
pūjanaṃ tasya yogyopacāraiḥ kāryaṃ vratārthinā || 104 ||
[Analyze grammar]

śaṃkaraḥ kālarūpo'yaṃ saṃjāto bhairavaḥ svayam |
vratino bhairavādīnāṃ bhayaṃ naiva hi jāyate || 105 ||
[Analyze grammar]

kārtike dhavale gopāṣṭamī bodhyā'tra vai gavām |
pūjāṃ gogrāsamevāpi godānaṃ gopradakṣiṇam || 106 ||
[Analyze grammar]

kuryāt kṛṣṇo'bhavadgopaścārayāmāsa gā yataḥ |
govratena sadā lakṣmīrgṛhe rasātmikā vaset || 107 ||
[Analyze grammar]

mārgasya kṛṣṇāṣṭamyāṃ vai darbhamithunakaṃ vratam |
anaghāmanaghaṃ nāmnā kṛtvā darbhamithunakam || 108 ||
[Analyze grammar]

sutāsutasamāyuktaṃ sthāpayed gomayādibhiḥ |
lepite bhūtale gandhapuṣpādyaiḥ pūjayecca tat || 109 ||
[Analyze grammar]

bhojayitvā ca dāmpatyaṃ visṛjellabdhadakṣiṇam |
naro nārī vrataṃ kṛtvā''pnuyātputraṃ sutāṃ sukham || 110 ||
[Analyze grammar]

atraiva kālabhairavajayantīvratamācaret |
atha mārgasitāṣṭamyāṃ durgāvrataṃ ravermatam || 111 ||
[Analyze grammar]

kāryaṃ kālavrataṃ pūjāhomadānasubhojanaiḥ |
kālabhairavasānnidhye sajāgaramupoṣaṇam || 112 ||
[Analyze grammar]

kṛtvā vai duḥkhadaṃ karma nāśamāyāti tadbalāt |
atha pauṣasitāṣṭamyāṃ śrāddhamaṣṭakasaṃjñitam || 113 ||
[Analyze grammar]

pitṝṇāṃ tṛptidaṃ varṣaṃ kulasantativardhanam |
kartavyaṃ vidhinā sarvaṃ madhyāhnottarameva ha || 114 ||
[Analyze grammar]

śivapūjā prakartavyā bhuktimuktipradā yataḥ |
māghasya kṛṣṇāṣṭamyāṃ vai bhadrakālīvrataṃ caret || 115 ||
[Analyze grammar]

pūjayed vairivṛndaghnīṃ sarvakāmapradāyinīm |
aṣṭamyāṃ māghaśuklasya kṛṣṇanārāyaṇo hariḥ || 116 ||
[Analyze grammar]

divyakāśyāṃ cakārāvataraṇaṃ brahmalokataḥ |
navamyāṃ sa parāvidyāsaṃcāraṃ kṛtavān prabhuḥ || 117 ||
[Analyze grammar]

avatāravrataṃ vidyāvrataṃ kāryaṃ dinadvayam |
pūjanaṃ ṣoḍaśavastukṛtaṃ dānaṃ suvarṇakam || 118 ||
[Analyze grammar]

dugdhasāraṃ prabhuṃjyācca vidyāṃ bhuktiṃ vratī labhet |
māṇikīṃ pārvatīṃ lakṣmīṃ prabhāṃ kṛṣṇaṃ ca pūjayet || 119 ||
[Analyze grammar]

kṛṣṇena sahitāḥ sarvāḥ prasannāḥ paṭṭayoṣitaḥ |
nayanti puruṣaṃ nārīṃ svakaṃ dhāma parākṣaram || 120 ||
[Analyze grammar]

phālgune tvasitāṣṭamyāṃ bhīmādevīvrataṃ matam |
bhīmāyāḥ pūjanaṃ kāryaṃ bhuktimuktiphalapradam || 121 ||
[Analyze grammar]

śuklāṣṭamyāṃ phālgunasya śivaṃ śivāṃ samarcayet |
śītalāṃ pūjayeccāpi pūrvakṛnmiṣṭabhojanaiḥ || 122 ||
[Analyze grammar]

digambarāṃ rāsabhasthāṃ mārjanīkalaśānvitām |
visphoṭanāśinīṃ devīṃ jale japedatandritaḥ || 123 ||
[Analyze grammar]

tasya tu śītalā devī syād visphoṭakaśāntidā |
śītalāyā vratakarturvarṣaṃ śāntimayaṃ bhavet || 124 ||
[Analyze grammar]

caitrasyā'dhavalāṣṭamyāmṛṣabho'haṃ babhūva vai |
kartavyaṃ pūjanaṃ viṣṇorvratinā puṇyadaṃ param || 125 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vārṣikāṣṭamīvrateṣu pārvatījayantīdurgāṣṭamīdaśāhaphalavratakṛṣṇāṣṭamīrādhāṣṭamīṭrūrvāṣṭamījyeṣṭhāṣṭamīkaṃbharālakṣmī jayantīdurgāvratakarakāvrataśrīkṛṣṇanārāyaṇabhagavajjayantīkālāṣṭamīgopāṣṭamīdarbhavrataśrāddhāṣṭamī |
bhairavāṣṭamīśrīkṛṣṇanārāyaṇakāśyavataraṇa vratavidyāvratapaṭṭarājñīkṛtapūjanavratabhīmādevīvrataśītalāṣṭamīṛṣabhajayantyādivratānāṃ nirūpaṇaṃ |
nāma trisaptatyadhikadviśatatamo'dhyāyaḥ || 273 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 273

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: