Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 272 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
vārṣikasaptamīnāṃ vai vratāni kathayāmi te |
yāni kṛtvā vratī lakṣmi bhuktiṃ muktimavāpnuyāt || 1 ||
[Analyze grammar]

caitrasya śuklasaptamyāṃ tīrthe snānaṃ samācaret |
sthaṇḍilaṃ gomayāliptaṃ gauramṛttikayā'nvitam || 2 ||
[Analyze grammar]

kṛtvā tatrā'ṣṭadalakaṃ kamalaṃ karṇikopari |
vibhāvasuṃ sthāpayitvā pūrvapatre raviṃ harim || 3 ||
[Analyze grammar]

āgneye cānalaṃ śukraṃ dakṣiṇe maṃgalaṃ yamam |
nairṛtye nirṛtaṃ rāhuṃ ketuṃ vinyasya vai tataḥ || 4 ||
[Analyze grammar]

pratīcyāṃ śanivaruṇau vāyavye'nilacandrakau |
udīcyāṃ budhakuberau aiśānyāṃ ca guruṃ haram || 5 ||
[Analyze grammar]

sthāpayitvā'rcayet sarvān gandhamālyānulepanaiḥ |
dhūpadīpasunaivedyatāmbūlaphalacarvaṇaiḥ || 6 ||
[Analyze grammar]

aṣṭottaraśataṃ homaṃ ghṛtena kārayed vratī |
aṣṭāṣṭa cāhutīrdadyātpratyekaṃ nāmamantrataḥ || 7 ||
[Analyze grammar]

tataḥ pūrṇāhutiṃ kuryād dadyācca dakṣiṇāṃ śubhām |
evaṃ vai dikprapālānāṃ kuryāttu pūjanaṃ vratam || 8 ||
[Analyze grammar]

vrataṃ kṛtvā tvekabhuktaṃ sarvaṃ saukhyamavāpnuyāt |
dehānte maṇḍalaṃ bhānorbhittvā yāti paraṃ padam || 9 ||
[Analyze grammar]

vaiśākhaśuklasaptamyāṃ jahnunā jāhnavī purā |
pītā tyaktā punaścaiva gaṃgāvratamidaṃ matam || 10 ||
[Analyze grammar]

gaṃgāṃ tu jāhnavī snātvā pūjayedupacārakaiḥ |
ghaṭasāhasradānaṃ vai kartavyaṃ bhūtimicchatā || 11 ||
[Analyze grammar]

saptakulaṃ nayetsvargaṃ gaṃgāvratamidaṃ śubham |
atra tithau tathā bodhyaṃ kamalavratamityapi || 12 ||
[Analyze grammar]

tilamātrasuvarṇasya kartavyaṃ kamalaṃ śubham |
vastrayugmāvṛtaṃ kṛtvā gandhadhūpādinā'rcayet || 13 ||
[Analyze grammar]

sāyaṃ sūryāya natvā'tha padmaṃ dvijāya cārpayet |
udakuṃbhaṃ ca tatpadmaṃ kapilāṃ gāṃ dvije'rpayet || 14 ||
[Analyze grammar]

upavāsaṃ prakuryācca pāraṇāṃ tu pare'hani |
brāhmaṇān bhojayedbhaktyā sādhūn sādhvīḥ satīstathā || 15 ||
[Analyze grammar]

evaṃ vrataṃ prakartavyaṃ dānaṃ deyaṃ gavāṃ tathā |
bhuktiṃ muktiṃ vrajennārī vratakartrī dhanaṃ laset || 16 ||
[Analyze grammar]

atraiva tithau kāryaṃ nimbavrataṃ śubhāvaham |
sūryapūjā prakartavyā nimbapatrairviśeṣataḥ || 17 ||
[Analyze grammar]

nimbapatraṃ tathā'śnīyād bhūśāyī syādvinā'śanam |
pare'hni brāhmaṇān bhojayitvā bhuñjīta bandhubhiḥ || 18 ||
[Analyze grammar]

śarkarāsaptamī tveṣā bhūmau sarvarasapradā |
kartavyaṃ śarkarāyāstu vrataṃ rasārthibhiryataḥ || 19 ||
[Analyze grammar]

amṛtaṃ pibato hastātsūryasyā'mṛtabindavaḥ |
nipeturbhuvi cotpannā śālimudgayavekṣavaḥ || 20 ||
[Analyze grammar]

śarkarā cekṣuto jātā raveriṣṭā sadā śubhā |
havye kavye pavitrā sā dātavyā devatuṣṭaye || 21 ||
[Analyze grammar]

atra vai śarkarādānaṃ śarkarābhojanaṃ tathā |
kartavyaṃ vratinā samyak putrasantativardhanam || 22 ||
[Analyze grammar]

sarvaduḥkhopaśamanaṃ vājimedhaphalapradam |
dānaṃ cānyatprakartavyaṃ bhojanīyāśca sādhavaḥ || 23 ||
[Analyze grammar]

jyeṣṭhe vai śuklasaptamyāṃ sūryaṃ indro'bhavat svayam |
sopavāsaṃ vrataṃ kāryaṃ pūjya indro vidhānata || 24 ||
[Analyze grammar]

dānamindrasya kartavyaṃ sauvarṇasya dvijātike |
sādhūn bālān bhojayitvā tatau bhuñjīta vai vratī || 15 ||
[Analyze grammar]

aṣāḍhaśuklasaptamyāṃ vivasvānnāmabhāskaraḥ |
rājyābhiṣeka samprāptaḥ pūjā tasya matā vrate || 26 ||
[Analyze grammar]

vivasvantaṃ tu sauvarṇa prapūjya kusumādibhiḥ |
labhate rarhasāyujya divyaṃ sukha ca śāśvatam || 27 ||
[Analyze grammar]

śrāvaṇe śuklasaptamyām arvyagākhyaṃ vrataṃ smṛtam |
kārpāsaṃ vastrabhevātra dāne deyaṃ viśeṣataḥ || 28 ||
[Analyze grammar]

hastarkṣasahitā cetsyāt saptamī puṇyadāyinī |
asyāṃ dānaṃ japo homaḥ sarvaṃ tvakṣayatāṃ vrajet || 29 ||
[Analyze grammar]

śītalāsaptamī ceyaṃ ijyā vai pārvatī satī |
śītalāyai pradātavyā śāṭī piṣṭādibhojanam || 30 ||
[Analyze grammar]

ārogyaṃ tena vratino bhavedvai sarvadā kule |
upavāsaḥ prakartavyo deyaṃ dānaṃ phalādikam || 31 ||
[Analyze grammar]

bhādre tu śuklasaptamyām amuktābharaṇaṃ vratam |
candro dhṛto lalāṭe vai śaṃbhunā''bhūṣaṇātmakaḥ || 32 ||
[Analyze grammar]

somasya ca maheśasya pūjanaṃ ṣoḍaśādibhiḥ |
prakuryād visṛjennatvā sarvakāmasamṛddhaye || 32 ||
[Analyze grammar]

phalasaptamī caiveyaṃ phalasaptātmikī matā |
nālikeraṃ ca vṛntākaṃ nāraṃgaṃ bījapūrakam || 34 ||
[Analyze grammar]

kūṣmāṇḍaṃ bruhatīpūgaṃ phalānyetāni cārpayet |
saptatantukṛtaṃ cātra saptagranthisudorakam || 35 ||
[Analyze grammar]

samarpya śaṃkarāyātha badhnīyād vāmahastake |
nārī vāme naro dakṣe haste varṣaṃ surakṣayet || 36 ||
[Analyze grammar]

vratāṃte bālakān sapta bhojayitvā tato vratī |
svayaṃ bhuñjīta nijayug vratasampūrtihetave || 37 ||
[Analyze grammar]

phalāni tu dvijebhyo vai dadyāt santuṣṭihetave |
evaṃ sapta tu varṣāṇi vrataṃ kṛtvā yathāvidhi || 38 ||
[Analyze grammar]

sāyujyaṃ labhate lakṣmi mahādevasya tadvatī |
pūjanaṃ tadvrate kārye yathāvidhi yathādhanam || 39 ||
[Analyze grammar]

āśvine śuklapakṣe tu pañcagavyavrataṃ smṛtam |
śubhasaptamī saṃproktā śuddhidā puṇyadā tathā || 40 ||
[Analyze grammar]

snātvā devaṃ hariṃ sūrya pūjayitvā vratī tataḥ |
kapilāṃ gāṃ pūjayitvā prārthayettāṃ śṛṇu priye || 41 ||
[Analyze grammar]

dade'haṃ tvāṃ sukalyāṇi prīyatāmaryamā svayam |
pālaya tvaṃ jagatkṛtsnaṃ dharmapuṇyaprabhāvataḥ || 42 ||
[Analyze grammar]

evamuccārya natvā ca dravā dvijāya visṛjet |
mate''bhabhīyātpañcagavyaṃ pare'hi pāraṇā caret || 43 ||
[Analyze grammar]

dvijottamān bhojayitvā gṛhṇīyācchiṣṭakaṃ vratī |
sa 3 iriprasādena bhuktiṃ muktimavāpnuyāt || 44 ||
[Analyze grammar]

atha kārtikaśuklāyāṃ śākākhyasaptamīvratam |
śākāhāro vratī tiṣṭhet saptaśākāni sādhave || 45 ||
[Analyze grammar]

dvijāya saptakāyātha dadyādannaṃ ca dakṣiṇām |
dvitīye'hni pāraṇāṃ ca kuryātpāpaharaṃ vratam || 46 ||
[Analyze grammar]

mārgasya śuklasaptamyāṃ mitravratamudāhṛtam |
adityāṃ kaśyapājjajñe mitro nāmā divākaraḥ || 47 ||
[Analyze grammar]

tasya vrataṃ sopavāsaṃ sotsavaṃ kāryamuttamam |
pūjanaṃ vidhinā kārya madhuraṃ bhojayet sataḥ || 48 ||
[Analyze grammar]

suvarṇadakṣiṇāṃ datvā visṛjecca tato vratī |
pāraṇāṃ tu pare prātaḥ kuryānnatvā raviṃ punaḥ || 49 ||
[Analyze grammar]

kṛtvaivaṃ vratamevātra sūryalokaṃ prayāti vai |
yaḥ kopi vratakartā'tra satkule janmavān bhavet || 50 ||
[Analyze grammar]

pauṣaśuklasya saptamyāṃ vrataṃ cābhayanāmakam |
dharāsthito vratī sūryaṃ trikālaṃ pūjayettathā || 51 ||
[Analyze grammar]

sopavāso bhaveccānyān brāhmaṇān sapta bhojayet |
kṣīrānnaṃ modakān prasthamitān dadyād dvijātaye || 52 ||
[Analyze grammar]

dakṣiṇāṃ bhūyasīṃ pṛthvīṃ suvarṇaṃ vā'rpayed vratī |
viprāścāśiṣa evā'smai dadyurabhayadāstathā || 53 ||
[Analyze grammar]

abhayākhyaṃ vrataṃ tvetat sarvasyā'bhayadaṃ smṛtam |
mārtaṇḍākhyaṃ vrataṃ caitanmārtaṇḍaṃ pūjayed vratī || 54 ||
[Analyze grammar]

māghe tu kṛṣṇasaptamyāṃ vrataṃ sarvāptināmakam |
ādityapūjanaṃ tatra kartavyaṃ samupoṣaṇam || 55 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kāryaṃ bhojyāḥ santaḥ prage tataḥ |
pāyasānnaistoṣaṇīyā dakṣiṇābhiḥ phalādibhiḥ || 56 ||
[Analyze grammar]

visṛjya ca tato'dyāt sa vratī ceyādabhīpsitam |
etatsarvāptidaṃ nāma vrataṃ vai sārvakāmikam || 57 ||
[Analyze grammar]

māghaśuklasya saptamyāmacalākhyaṃ vrataṃ matam |
upoṣaṇaṃ vidheyaṃ yatpuṇyaṃ syādacalaṃ dhruvam || 58 ||
[Analyze grammar]

trilocanaḥ pūjanīyastrilocanānvito haraḥ |
trilocanājayantīyaṃ sarvapāpaharā kṛtā || 59 ||
[Analyze grammar]

rathīyasaptamīyaṃ vai cakravartitvadāyinī |
hastiyuktarathasthaṃ śrīsūryaṃ sauvarṇamarcayet || 60 ||
[Analyze grammar]

bhāskarīsaptamī ceyaṃ prātaścātra vratī svayam |
arkasya ca badaryāśca sapta sapta dalāni vai || 61 ||
[Analyze grammar]

nidhāya mastake snāyāt saptajanmādyaśāntaye |
putrapradavrataṃ tvetatkartavyaṃ putramicchatā || 62 ||
[Analyze grammar]

tasya sūryo bhavetputraḥ svāṃśena bhṛśatoṣitaḥ |
pare dine samupoṣya prātarhomaṃ samācaret || 63 ||
[Analyze grammar]

dadhyodanaṃ payaścāpi bhojayetpūjayet sataḥ |
evaṃ kṛtvā vrataṃ putraṃ prāpnuyādvai cirāyuṣam || 64 ||
[Analyze grammar]

phālgunaśuklasaptamyāṃ vratamarkapuṭaṃ caret |
arkapatrairyajet sūryamarkapatrāṇi bhakṣayet || 65 ||
[Analyze grammar]

arkanāma japecchaśvadarkavratamidaṃ matam |
dhanaputrasutāsmṛddhipatipatnīpradaṃ śubham || 66 ||
[Analyze grammar]

dharmārthakāmadaṃ sarvapāpanāśakamityataḥ |
kāryaṃ yajñavrataṃ tvetatsarvasaukhyasulabdhaye || 67 ||
[Analyze grammar]

bhāskarārādhanaṃ sarvakāmanāsampradaṃ bhavet |
tasmātsarvāsu saptamītithiṣvarkaṃ prapūjayet || 68 ||
[Analyze grammar]

maṇḍalaṃ sarvatobhadraṃ kalaśāropaṇaṃ tathā |
pañcāmṛtaiḥ snapana cāvāhanādyupacārakam || 69 ||
[Analyze grammar]

naivedyaṃ taṇḍulapuṣpāṃjalivisarjanāntakam |
sarvaṃ yathāvidhaṃ kuryād vrate vai vratakṛt sadā || 70 ||
[Analyze grammar]

udyāpanaṃ mahatkuryād bhojayed bālakānsataḥ |
dānaṃ homo japo bhaktiḥ śrīhareśceti vai dhruvam || 71 ||
[Analyze grammar]

kartavyaṃ vratinā yena harestoṣo bhaved bahuḥ |
bhuktirmuktirbhaveccāpi vratapūrṇaphalaṃ bhavet || 72 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne vārṣikasaptamīvrateṣu dikpālavratajāhnavīvratanimbasūryavratendra |
sūryavratavivasvadabhiṣekavratā'vyaṃgaśītalāsaptamīcandrābharaṇavrataśubhaphalasaptamīśākavratamitrārkajayantīmārtaṃḍābhayavratasārvakāmikāptivratatrilocanā |
jayantībhāskarīsaptamīputrapradā'rkapuṭavratādinidarśananāmā dvāsaptatyadhikadviśatatamo'dhyāyaḥ || 272 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 272

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: