Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 260 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
mahākālo mahārudro yamo yamasya kiṃkarāḥ |
yadātmāno jagatsarvaṃ niyamayanti te namaḥ || 1 ||
[Analyze grammar]

pāśo vajraṃ gadā śaktirdaṇḍaścakraṃ triśūlakam |
yadātmānaḥ pravartante tasmai te vibhave namaḥ || 2 ||
[Analyze grammar]

dhṛtirdayā sahāyatvaṃ nītikṣamopakāritāḥ |
yatprayuktā prabhavanti tasmai guṇātmane namaḥ || 3 ||
[Analyze grammar]

mamatā paratā naijaṃ sthitiḥ puṣṭirvimokṣaṇam |
yadātmaka kṛtaṃ syādvai nirguṇaṃ guṇine namaḥ || 4 ||
[Analyze grammar]

bhagavaṃste kṛpā pārāvāratulyā sadā mayi |
vada kārtikakṛṣṇaikādaśī kiṃnāmikā bhavet || 5 ||
[Analyze grammar]

ko devaḥ pūjanīyo'tra dānaṃ puṇyaṃ vidhiṃ vada |
vrate'pi kīdṛśaṃ kāryaṃ kartavyamiti me vada || 6 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kārtiko'yaṃ māso mokṣaprado'sti vai |
cāturmāsyāntamāso'yaṃ vratadānādipūjane || 7 ||
[Analyze grammar]

māsaḥ śreṣṭhatamaścāyaṃ vartate vratināṃ kṛte |
tatra sarvaṃ śubhaṃ puṇyaṃ karma kartavyameva yat || 8 ||
[Analyze grammar]

tatrā'pyekādaśī śreṣṭhā kṛṣṇapakṣe ramābhidhā |
hiraṇyayā sahā'bhyarcyo haristasyāmadhīśvaraḥ || 9 ||
[Analyze grammar]

puṣpeṣu baṭukundāni tadarghye kadalaṃ matam |
naivedye śarkarā''jyāktakadalāni ca polikāḥ || 10 ||
[Analyze grammar]

dānaṃ ghṛtaghaṭādīnāṃ yadiṣṭaṃ svasya vai bhavet |
tatsarvaṃ tu pradātavyaṃ svarṇaṃ lakṣmīvivṛddhaye || 11 ||
[Analyze grammar]

daśamyāmekabhuktaḥ syād vratī bhūśayano bhavet |
brahmacārī bhavet krodhamohadoṣādivarjitaḥ || 12 ||
[Analyze grammar]

prātarutthāya govindaṃ dhyāyetsnātvā prapūjayet |
pūjāṃ tu naityikīṃ kṛtvā kārayetsaptadhānyakam || 13 ||
[Analyze grammar]

maṇḍalaṃ sarvatobhadraṃ raṃgacitrāliśobhitam |
tanmadhye tu ghaṭaṃ svarṇaṃ tāmrajaṃ sthāpayecca vā || 14 ||
[Analyze grammar]

pañcaratnasupatrādyakṣatavārisuvastrakaiḥ |
śarkarāśrīphalapūgīphalacandanasaṃyutam || 15 ||
[Analyze grammar]

tanmukhāgre tilasthālīṃ rājatīṃ sthāpayed vratī |
nyasyenmūrti tatra hiraṇyāramāśālino hareḥ || 16 ||
[Analyze grammar]

āvāhanādibhiḥ paṃcāmṛtā'dbhistailamardanaiḥ |
sevetā'thā'mbarabhūṣāśṛṃgārādi samarpayet || 17 ||
[Analyze grammar]

puṣpamālāṃ kaṭake ca mukuṭādi samarpayet |
dhūpadīpasunaivedyajalatāmbūlakādikam || 18 ||
[Analyze grammar]

ārārtrikādyarpayecca kuryāt stotraṃ kṣamārthanām |
dānāni vividhānyeva dadyācchrīgurave tadā || 19 ||
[Analyze grammar]

madhyāhne'pi pūjayecca bhojayejjalamarpayet |
sāyaṃ snātvā pūjayitvā nīrājanaṃ vidhāpayet || 20 ||
[Analyze grammar]

stutyādikaṃ vinirvṛtya bhojayet sevayettathā |
rātrau tu jāgaraṃ kuryādbhaktamaṇḍalamaṇḍitaḥ || 21 ||
[Analyze grammar]

gītanṛtyakathāvārtā''khyānaraṃjanatāṃ caret |
dvādaśyāṃ tu vratī prātaḥ snātvā samarcya keśavam || 22 ||
[Analyze grammar]

dadyācchreṣṭhāni dānāni rājā vāpi prajā vratī |
tyāgī vāpi gṛhī vāpi nārī vāpi naropi vā || 23 ||
[Analyze grammar]

yathāśakti sataḥ sādhvīrviprān bālān prabhojayet |
tataḥ kuryātpāraṇāṃ vai vratasiddhiṃ samarthayet || 24 ||
[Analyze grammar]

evaṃ kṛtvā vrataṃ nārī ramātulyā bhaved dhruvam |
naraḥ kṛtvā vrataṃ devo jāyate mukta eva saḥ || 25 ||
[Analyze grammar]

śṛṇu lakṣmi candrabhāgāśaśisenakathāṃ śubhām |
mucukunda iti khyāto babhūva nṛpatiḥ purā || 26 ||
[Analyze grammar]

indrakundanasaṃjñaṃ tannagaraṃ dakṣiṇe'bhavat |
rājadhānyāṃ vasanpṛthvīmekarāṭ praśaśāsa saḥ || 27 ||
[Analyze grammar]

devendreṇa samaṃ tasya mitratvamabhavad bahu |
yamena varuṇenaiva kubereṇa tathāgninā || 28 ||
[Analyze grammar]

bibhīṣaṇena tasyaivaṃ mitratvamabhavattathā |
yānavimānakaiḥ so'yaṃ trilokyāṃ yāti sarvataḥ || 29 ||
[Analyze grammar]

viṣṇubhaktaḥ satyasandhaḥ śāsti rājyamakaṇṭakam |
sarve tu vaiṣṇavāstasya rājye bhavanti mānavāḥ || 30 ||
[Analyze grammar]

viṣṇubhaktāḥ prajāstasya saṃprāpte harivāsare |
annaṃ na bhuṃjate sarvāḥ kurvate samupoṣaṇam || 31 ||
[Analyze grammar]

paṭahastāḍyate tasya saṃprāpte daśamīdine |
na bhoktavyaṃ na bhoktavyaṃ samprāpte tu harerdine || 32 ||
[Analyze grammar]

gajairaśvaiśca kalabhairanyaiśca paśubhistvapi |
tṛṇamannaṃ tathā vāri na bhoktavyaṃ harerdine || 33 ||
[Analyze grammar]

evaṃ kārayati sarvān rājyasthān vratamuttamam |
candrabhāgā nadīśreṣṭhā sutā tasya babhūva ha || 38 ||
[Analyze grammar]

samakāle'tha kāveryāstaṭe babhūva bhūpatiḥ |
candrasenāhvayaḥ puṇyaḥ kanakākhyapurādhipaḥ || 35 ||
[Analyze grammar]

tatputrāya śaśisenāhvayāya guṇaśāline |
candrabhāgā pradattā vai mucukundena bhūbhṛtā || 36 ||
[Analyze grammar]

mahābhāgavatī sāpi vrataṃ karoti vaiṣṇavī |
ekadā patiyuktā sā pitṛgehaṃ jagāma vai || 37 ||
[Analyze grammar]

bhartā jvarābhibhūto'syā babhūva tvatidurbalaḥ |
ekādaśīvrataṃ cāhaḥ samāyātaṃ supuṇyadam || 38 ||
[Analyze grammar]

samāgate vrate candrabhāgā manasyacintayat |
kiṃ bhaviṣyati bharturme hyatyaśaktasya vai vrate || 39 ||
[Analyze grammar]

kṣudhāṃ na kṣamate soḍhuṃ rugṇaḥ kṛśo'tinirbalaḥ |
vratasya divase tvatra pitā me tūgraśāsanaḥ || 40 ||
[Analyze grammar]

saśakto vā'pyaśakto vā vrataṃ karotu śāsanam |
kenāpyulaṃghyate cet sa daṇḍapātraṃ na saṃśayaḥ || 41 ||
[Analyze grammar]

yadbhāvi tadbhavatvatra kiṃ kāryaṃ vivaśena vai |
iti vicintya sā tvāste vratāhaścāpi saṃsthitam || 42 ||
[Analyze grammar]

paṭahastāḍyate tasya saṃprāpte daśamīdine |
na bhoktavyaṃ na bhoktavyaṃ samprāpte tu harerdine || 43 ||
[Analyze grammar]

macchāsanollaṃghayitā daṇḍārho vai bhaviṣyati |
śrutvā paṭahanirghoṣaṃ śaśiseno'bravīt priyām || 44 ||
[Analyze grammar]

kiṃ kartavyaṃ mayā kānte mariṣyāmi vinā'danam |
candrabhāgā tadā prāha kāntaṃ cintāturaṃ śanaiḥ || 45 ||
[Analyze grammar]

matpiturviṣaye kvāpi bhoktavyaṃ nā'dya kenacit |
mānavairmānavādhīnapaśupakṣisarīsṛpaiḥ || 46 ||
[Analyze grammar]

tṛṇamannaṃ jalaṃ piṣṭaṃ na bhoktavyaṃ harerdine |
yadi tvaṃ bhokṣyase kānta tato daṇḍaṃ prayāsyasi || 47 ||
[Analyze grammar]

prayāsyasi vigarhāṃ ca tasmātkuru mano dṛḍham |
śrutvā''haśaśisenastāṃ kariṣye'hamupoṣaṇam || 88 ||
[Analyze grammar]

daivena vihitaṃ yanme tattathaiva bhaviṣyati |
evaṃ dṛḍhāṃ matiṃ kṛtvā cakāra nirjalaṃ vratam || 49 ||
[Analyze grammar]

kṣudhātṛṣātisaṃvyāpto babhūva bahuvihalaḥ |
rātrau mūrchābhibhūtaḥ sa brahmarandhraṃ samāśritaḥ || 50 ||
[Analyze grammar]

raverudayavelāyāṃ śaśiseno mṛti gataḥ |
dāhayāmāsa rājā taṃ rājayogyaiśca dārubhiḥ || 51 ||
[Analyze grammar]

candrabhāgā harerbhaktermāhātmyabodhavattayā |
pativratā'pi patinā sahā''tmānaṃ dadāha na || 52 ||
[Analyze grammar]

kṛtvaurdhvadaihikaṃ bhartustasthau janakaveśmani |
śaśiseno divyadeho ramāvratasupuṇyataḥ || 53 ||
[Analyze grammar]

prāptaḥ svarge tu sāmrājyaṃ svatantramaindrasadṛśam |
bahusmṛddhamanādhṛṣyamasaṃkhyeyaguṇānvitam || 54 ||
[Analyze grammar]

hemastambhamayaiḥ saudhaiḥ ratnavaidūryamaṇḍitaiḥ |
sphāṭikairvividhākārairvicitrairdivyasūjjvalaiḥ || 55 ||
[Analyze grammar]

bhavanairasaṃkhyabhaumaiḥ śobhitaṃ svargamāpa saḥ |
vimānavaramārūḍhaḥ siṃhāsanasamāśritaḥ || 56 ||
[Analyze grammar]

kirīṭakuṇḍalayuto hārakeyūramaṇḍitaḥ |
stūyamānaśca gandharvadevā'psaraḥparīgaṇaiḥ || 57 ||
[Analyze grammar]

karāttavyajanacchatracāmarābhijanairvṛtaḥ |
śaśisenaḥ svake svarge rājate modate bahu || 58 ||
[Analyze grammar]

athaikadā mahendrasya dūtaḥ pṛthvyāṃ samāgataḥ |
mucukundagṛhe kāryavaśādindreṇa moditaḥ || 59 ||
[Analyze grammar]

yadendrasya mahāyuddhaṃ daityaiḥ sahopatiṣṭhati |
mucukundastadā daityān vijitvendrasahāyavān || 60 ||
[Analyze grammar]

jayaprado bhavatyeva brahmaṇo varadānataḥ |
ityarthe tvāgataṃ dūtaṃ bhojitaṃ satkṛtaṃ tathā || 61 ||
[Analyze grammar]

nṛpaḥ papraccha vai svargisurāṇāṃ tu nirāmayam |
dūto yadarthamāyātaḥ sarvaṃ nivedya vai tataḥ || 62 ||
[Analyze grammar]

nṛpaṃ prāha mayā svargaṃ śaśiseno'valokitaḥ |
indrādanyūnasāmarthyasmṛddhivaibhavavāridhiḥ || 63 ||
[Analyze grammar]

rūpalāvaṇyasampanno yuvā devo virājate |
jāmātā tava rājendra dṛṣṭvā''yāntaṃ bhuvaṃ tu mām || 64 ||
[Analyze grammar]

prāha pṛthvyāṃ śvaśurasya candrasenanṛpasya ca |
kāntāyāścandrabhāgāyāstathaiva nagarasya ca || 65 ||
[Analyze grammar]

matsakāśāttu kuśalaṃ praṣṭavyaṃ ca nirāmayam |
mama svasti ca vaktavyaṃ svargyaṃ sarvaṃ yathā'sti me || 66 ||
[Analyze grammar]

mama patnī ca vaktavyā patiste tvāṃ pratīkṣate |
iti rājan hi jāmātuste'sti svarge sukhaṃ bahu || 67 ||
[Analyze grammar]

kuśalaṃ vartate tasyā''ścaryaṃ ca vidyate'dbhutam |
puraṃ vicitraṃ ruciraṃ na dṛṣṭaṃ kenacitkvacit || 68 ||
[Analyze grammar]

divyaṃ vyomni sugatimattejo'mbaraprakāśitam |
amṛtabhogabhogāḍhyaṃ dāsā'psarobhisevitam || 69 ||
[Analyze grammar]

varṇayituṃ na śaknomi mahāścaryamayaṃ puram |
tava labdhaṃ hi jāmātrā vratapuṇyena śāśvatam || 70 ||
[Analyze grammar]

kārtikasyā'site pakṣe yā nāmaikādaśī ramā |
tāmupoṣya mṛtaścātra prāptavān svargamīdṛśam || 71 ||
[Analyze grammar]

śraddhāhīno vratakartā prāpto'pi svargamuttamam |
tadūrdhvaṃ divyalokaṃ sa gantumicchati nākataḥ || 72 ||
[Analyze grammar]

svīyapatnyā'nuṣṭhitasya ramāvratasya vai balāt |
śrutvā tatra sthitā candrabhāgā hṛṣṭā''ha vai muhuḥ || 73 ||
[Analyze grammar]

nāthadarśanavegāḍhyā mucukundasya putrikā |
tatra māṃ naya dūta tvaṃ yatrā''ste me priyaḥ patiḥ || 74 ||
[Analyze grammar]

neṣye taṃ brahmadhāmā'pi ramāvratasya puṇyataḥ |
āvayordūta saṃyogo yathā bhavati tat kuru || 75 ||
[Analyze grammar]

śrutvā dūto mucukundasyā''jñāṃ prāpya tadā'mbare |
candrabhāgāṃ divyadehāṃ kṛtvā nītvā jagāma ha || 76 ||
[Analyze grammar]

sāpi svargasahaṃ divyaṃ rūpaṃ yauvanamityapi |
divyaṃ coḍḍayanaṃ prāpya bhartuḥ samīpamāgatā || 77 ||
[Analyze grammar]

bhartuḥ svargaṃ mahārājyaṃ dṛṣṭvā dṛṣṭvā jaharṣa sā |
indraseno jaharṣā'ti dṛṣṭvā kāntāṃ samāgatām || 78 ||
[Analyze grammar]

samāhūya svake vāme pārśve tāṃ sa nyaveśayat |
dūtaḥ prāpya susatkāramindraṃ prati jagāma ha || 79 ||
[Analyze grammar]

athovāca priyaṃ harṣāccandrabhāgā priyaṃ vacaḥ |
śṛṇu kānta hitaṃ vākyaṃ yatpuṇyaṃ vidyate mayi || 80 ||
[Analyze grammar]

aṣṭavarṣādhikā jātā yadā'haṃ pitṛveśmani |
tataḥ prabhṛti yaccīrṇaṃ mayā tvekādaśīvratam || 81 ||
[Analyze grammar]

tasya puṇyaprabhāveṇa yāsyāvo dhāma cākṣaram |
sarvakāmasamṛddhaṃ ca śāśvataṃ śrīhareḥ padam || 82 ||
[Analyze grammar]

bahukālaṃ tu tau svargaṃ bhuktvā puṇyaprabhāvataḥ |
yayatustvakṣaraṃ dhāma divyamuktau babhūvatuḥ || 83 ||
[Analyze grammar]

cintāmaṇisamā tveṣā kāmadhenusamā'pi vā |
kalpadrusadṛśī ramābhidhānaikādaśī mama || 84 ||
[Analyze grammar]

ekādaśīvratānāṃ ca pakṣayorubhayorapi |
yathā kṛṣṇā tathā śuklā vibhedaṃ naiva kārayet || 89 ||
[Analyze grammar]

dhenuḥ śvetā yathā kṛṣṇā cobhayoḥ sadṛśaṃ payaḥ |
tathaiva tulyaphaladaṃ smṛtamekādaśīdvayam || 86 ||
[Analyze grammar]

sevitaikādaśī nṝṇāṃ bhuktimuktipradāyinī |
śravaṇātpaṭhanāccāpi vratatulyaphalaṃ bhavet || 87 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇoyasaṃhitāyāṃ prathame kṛtayugasantāne kārtikakṛṣṇaramaikādaśīvratamāhātmyaṃ mucukundaputryāścandrabhāgāyāḥ patyurindrasenasya vratadine maraṇāt svargaṃ tataḥ patnyāḥ svargagatyuttaraṃ dvayormokṣaṃ ityādinirūpaṇanāmā ṣaṣṭyadhikadviśatatamo'dhyāyaḥ || 260 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 260

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: