Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 256 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
nārāyaṇasmaraṇena janmasaṃsārabandhanam |
naśyatyeva janānāṃ vai vande nārāyaṇa tu tam || 1 ||
[Analyze grammar]

kartāraṃ karaṇaṃ kāryaṃ preritāraṃ vibhuṃ prabhum |
sukhadaṃ putradaṃ śāntipradaṃ vande patiṃ harim || 2 ||
[Analyze grammar]

nārāyaṇa hare kṛṣṇa lakṣmīnātha ramāpate |
māṇikyeśa prabhāsvāmin pārvatīśvara te namaḥ || 3 ||
[Analyze grammar]

tvanmukhānme kathālābhe tṛptirnaiva hi jāyate |
vada bhādrapade kṛṣṇe kiṃnāmnyekādaśī matā || 4 ||
[Analyze grammar]

ko devaḥ kiṃ phalaṃ dāne deyaṃ puṣpādikaṃ ca kim |
ko vidhistadvratasyā'sti vistarāt kathaya prabho || 5 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇuṣvaikamanā lakṣmi kathayiṣyāmi vistarāt |
ajānāmnī bhādrakṛṣṇaikādaśī pāpanāśinī || 6 ||
[Analyze grammar]

sundaryā tu sahaivā'rcyastasyāṃ devo janārdanaḥ |
puṣpeṣu pāṭalā deyā tvarghye pūgīphalaṃ matam || 7 ||
[Analyze grammar]

dāne tu mahiṣī deyā naivedye gūḍalaḍḍukāḥ |
yathākālaṃ yathālabhyaṃ tathākāryaṃ viśeṣataḥ || 8 ||
[Analyze grammar]

daśamyāmekabhuktena tathā bhāvyaṃ vratārthinā |
svaptavyaṃ bhūtale rakṣaṇīyaṃ vai brahmaśīlakam || 9 ||
[Analyze grammar]

ekādaśyāṃ prage dhyātvā nārāyaṇajanārdanam |
snātvā pūjāṃ naityakīṃ tu kuryāt ṣoḍaśavastubhiḥ || 10 ||
[Analyze grammar]

maṇḍapaṃ kārayed ramyaṃ bahustambhasuśobhitam |
madhye tu sarvatobhadraṃ maṇḍalaṃ kārayedvratī || 11 ||
[Analyze grammar]

tanmadhye svarṇakalaśaḥ pañcaratnajalānvitaḥ |
savastraphalapatropavītacandanataṇḍulaḥ || 12 ||
[Analyze grammar]

sthāpanīyaśca tatpārśve ghaṇṭāṃ śaṃkhaṃ ca rakṣayet |
pūjayedvidhinā mantraistilasthālī ghaṭe nyaset || 13 ||
[Analyze grammar]

mūrtiṃ tu kānakīṃ janārdanasundarikāyutām |
ajaikādaśikāṃ sthālyāṃ sthāpayed rājatīṃ ca vā || 14 ||
[Analyze grammar]

āvāhanādibhiḥ pañcāmṛtairdravitacandanaiḥ |
pūjayenmardayet devaṃ snāpayettīrthavāribhiḥ || 12 ||
[Analyze grammar]

vastrālaṃkāraśṛṃgārābhūṣāhārādirājibhiḥ |
sugandhidravyavaryaiśca dhūpadīpanivedanaiḥ || 16 ||
[Analyze grammar]

kuṃkumā'gurukastūrītailadravasusaurabhaiḥ |
kajjalaśvetapāṇḍuracūrṇaśekharanaktakaiḥ || 17 ||
[Analyze grammar]

yaṣṭyrupānahasacchatracāmarairyānavāhanaiḥ |
ārārtrikastutinamrabhāvadaṇḍavadādibhiḥ || 18 ||
[Analyze grammar]

puṣpāṃjalijalatāmbūlailālaṃvagacarvaṇaiḥ || 19 ||
[Analyze grammar]

kṣamārthanādibhirdevaṃ pūjayedbahubhāvataḥ || 19 ||
[Analyze grammar]

śayyāṃ svarṇamayīṃ satkomalāstaraṇasaṃyutām |
dadyāddevāya cādarśapārśvakavyajanānvitām || 20 ||
[Analyze grammar]

evaṃ samarcya govindaṃ vratārthaṃ prārthayed vratī |
karomyajāvrataṃ kṛṣṇa nirvighnaṃ pūrṇatāmiyāt || 21 ||
[Analyze grammar]

dānaṃ dadyād vividhaṃ sadratnasārasuvarṇakam |
dadyād gomahiṣīprabhṛtyapi dugdhānvitaṃ śubham || 22 ||
[Analyze grammar]

madhyāhne'pi hariṃ kṛṣṇaṃ pūjayitvā nivedayet |
meśubhaṃ mohanasthālaṃ mauktikāṃścūrṇamodakān || 23 ||
[Analyze grammar]

apūpāṃśca tathā pūpān polikā miṣṭapolikāḥ |
pūrikāḥ puṣpavaṭikā rājikārāddhamityapi || 24 ||
[Analyze grammar]

śākāni vividhānyāranālāni svādavanti ca |
dadhidugdhapramiṣṭaṃ sadrasasārāṇi cārpayet || 25 ||
[Analyze grammar]

dadyātphalāni pānīyaṃ mukhavāsādikaṃ tathā |
sāyaṃ caiva mahatsamyagarcanaṃ kārayedvratī || 26 ||
[Analyze grammar]

āndolayeddhariṃ preṃkhāṃ baddhvā vṛkṣādike'mbare |
rātrau dugdhapracūraṃ vai bhojyaṃ dadyādbalapradam || 27 ||
[Analyze grammar]

ārārtrikaṃ stutiṃ kṣāntyarthanaṃ puṣpāṃjaliṃ tathā |
arpayedanyayogyaṃ yattvapekṣitamatho hareḥ || 28 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kuryānnṛtyagāyanavācanaiḥ |
harekīrtināmabhaktyā kathāśravaṇakhelanaiḥ || 29 ||
[Analyze grammar]

dvādaśyāṃ ca prage snātvā pūjayitvā janārdanam |
bhojayitvā hariṃ dadyād dānāni vividhāni ca || 30 ||
[Analyze grammar]

anyānsamāśritān miṣṭaṃ bhojayitvā sato dvijān |
bālāṃśca pāraṇāṃ paścāt kuryād vratī vratottare || 31 ||
[Analyze grammar]

evaṃ kṛte vrate sarvakāmanā vratinaḥ phalet |
svargaṃ mokṣaṃ ca sāmrājyaṃ yadicchet tadvratī vrajet || 32 ||
[Analyze grammar]

īdṛgvidhaṃ vrataṃ lakṣmi ye kurvanti tu mānavāḥ |
sarvapāpavinirmuktāstridivaṃ yānti śāśvatam || 33 ||
[Analyze grammar]

śṛṇu kathāṃ vratayuktāṃ duḥkhanāśakarīṃ śubhām |
hariścandrasya nṛpateḥ sakalatrasutasya vai || 34 ||
[Analyze grammar]

vādau satyaguṇopetaḥ yuge satye babhūva saḥ |
hariścandrābhidho rājā sāketapurabhūpatiḥ || 35 ||
[Analyze grammar]

sarayūsaritastīre pañcayojanavistṛtām |
sāketanagarīṃ śāsan bhūpo rarakṣa tatprajāḥ || 36 ||
[Analyze grammar]

cakravartī satyasaṃdhaḥ samastāyā bhuvaḥ patiḥ |
atithīnsma pūjayati yatheṣṭaṃ sma dadāti ca || 37 ||
[Analyze grammar]

nā'rthī kaścidgṛhāttasya nivartate na satkṛtaḥ |
arthī yadicchati tattad dadātyeva tu sarvadā || 38 ||
[Analyze grammar]

viprā miṣṭānnabhikṣādyaiḥ kṣatriyā bahumānakaiḥ |
vaiśyāḥ sahāyatālābhaiḥ śūdāścāśramamīlanaiḥ || 39 ||
[Analyze grammar]

devā yajñīyahavyānnaiḥ ṛṣayaścātitheyakaiḥ |
munayo brahmabhaktyādyaiḥ sakāmā vāñchitārthakaiḥ || 40 ||
[Analyze grammar]

nāryo vṛttipāla tādyairbālā vidyādiraṃjanaiḥ |
anye yatheṣṭasamprāptaiḥ pūjyante tena sarvathā || 41 ||
[Analyze grammar]

tuṣṭāḥ sarve gṛhaṃ yānti sukhaṃ jīvanti tatprajāḥ |
nā'sya rājye dhanahīno bhaktihīnaśca mānavaḥ || 42 ||
[Analyze grammar]

pitṛsevāvihīno na pramadāsu ghṛṇākaraḥ |
vedaghoṣo yajñahomaścārthidānapravāhakaḥ || 42 ||
[Analyze grammar]

sarvo dharmo harernāma pañcaka virarāma na |
evaṃ vartayatastasya kīrtirdikṣu vidikṣu ca || 44 ||
[Analyze grammar]

vyāptā babhūva trailokye na satyāccalatīti saḥ |
tadā brahmā hariḥ śaṃbhurviśvāmitrādayaḥ khalu || 45 ||
[Analyze grammar]

parīkṣārthaṃ samāyātāḥ kiyatsatyaṃ nu lambate |
hariścandreṇa sammānaṃ dvijarūpadhareṣu vai || 46 ||
[Analyze grammar]

kṛtaṃ cātithyasevādi sveṣṭavyārtho niveditaḥ |
viśvāmitrastataḥ prāha rājyaṃ sarvamapekṣyate || 47 ||
[Analyze grammar]

dīyatāṃ me mahārāja nirṛṇo'haṃ bhavāmyataḥ |
tathāstviti nṛpaḥ prāha jalaṃ muktvā dadau tataḥ || 48 ||
[Analyze grammar]

rājyaṃ pragṛhya ca pṛthag yayāce dakṣiṇāṃ muniḥ |
dakṣiṇārthaṃ pṛthagadrvyaṃ nāsīt tatpūrtaye nṛpaḥ || 49 ||
[Analyze grammar]

babhūva rājyabhraṣṭo'sau sevākaiṃkaryamāptavān |
vikrītvā vanitā putrau sa cakārātmavikrayam || 50 ||
[Analyze grammar]

pulkasasya tu dāsatvaṃ prāpto rājā sa puṇyabhāg |
śmaśāne satyamālambya mṛtacailāpahārakaḥ || 51 ||
[Analyze grammar]

so'bhavannṛpatipūjyo na satyāccalitaḥ khalu |
evaṃ vai tasya nṛpaterbahavo vatsarā gatāḥ || 52 ||
[Analyze grammar]

vetanaṃ tu dadātyeva viśvāmitrāya dakṣiṇām |
tathāpi dakṣiṇā pūrṇā na jātā ṛṣituṣṭaye || 53 ||
[Analyze grammar]

vastraṃ pātraṃ bhavellabdhaṃ sarvaṃ taddakṣiṇākṛte |
dadātyeva prapūrtyarthaṃ svayaṃ duḥkhaṃ tu vindati || 54 ||
[Analyze grammar]

evaṃ prapūritā karmacārikaiṃkaryavartinā |
dakṣiṇā'pi tatā dāsyaṃ vṛttyarthaṃ prakaroti saḥ || 55 ||
[Analyze grammar]

duḥkhasyā'nto na cāyātastataścintāparo'bhavat |
kiṃ karomi kva gacchāmi duḥkhasyā'ntaḥ kathaṃ bhavet || 56 ||
[Analyze grammar]

patnī vaṇiggṛ'he dāsī putrastvanyatra kiṃkaraḥ |
ahaṃ śmaśānasevī cā'pyaho cāṇḍālakiṃkaraḥ || 57 ||
[Analyze grammar]

kva rājyaṃ kva ca kaiṃkarya cakraṃ māyāmayaṃ nvidam |
tathāpi duḥkhanāśaḥ syāttathā yatnaṃ karomi vai || 58 ||
[Analyze grammar]

iticintayatastasya magnasya duḥkhasāgare |
ājagāma munistatra jñātvā rājānamāturam || 59 ||
[Analyze grammar]

vaiṣṇavaṃ ca prajāśīrvādapātraṃ nyāyavartinam |
gautamākhyaḥ kṛpāluśca paropakṛtikārakaḥ || 60 ||
[Analyze grammar]

āśīrvādān dadau rājñe sukhī bhaveti sarvathā |
nṛpo nanāma taṃ vipraṃ kṛtāṃjalipuṭaḥ sthitaḥ || 61 ||
[Analyze grammar]

kathayāmāsa vṛttāntamātmano duḥkhasaṃbhṛtam |
śrutvā sarvaṃ gautamastu babhūva cātivismitaḥ || 62 ||
[Analyze grammar]

duḥkhanistaraṇopāyaṃ vrataṃ tūpādideśa tam |
māsi bhādrapade rājan kṛṣṇapakṣe'tipāvanī || 63 ||
[Analyze grammar]

ekādaśī tvajānāmnī bhavati duḥkhanāśinī |
asyāḥ kuru vrataṃ rājan duḥkhadhvaṃso bhaviṣyati || 64 ||
[Analyze grammar]

tava patnī vratamasyāḥ karotvapi sukhāvaham |
putraste tvekabhuktaṃ vā vrataṃ kuryāt sukhāptaye || 65 ||
[Analyze grammar]

ityādiṣṭo hariścandraścakārā'jāvrataṃ param |
muniryayau ca tatpatnīṃ putraṃ nirdiśya tadvratam || 66 ||
[Analyze grammar]

jagāma svāśramaṃ rājñī kumāraśca yathoditam |
cakratuśca yathāśakti tvajāvratamaharniśam || 67 ||
[Analyze grammar]

kṛte tasmin vrate rājño duḥkhasyā'nto'bhavatkṣaṇāt |
rājñyāścāpi ca kiṃkaryā duḥkhasyā'nto'bhavatkṣaṇāt || 68 ||
[Analyze grammar]

putro mṛto'bhavattatra vratottaraṃ divā'pi saḥ |
rohito jīvanaṃ prāpa vratasyaiva prabhāvataḥ || 69 ||
[Analyze grammar]

tadduḥkhaṃ bahubhirvarṣairbhoktavyaṃ kṣayatāṃ gatam |
nistīrṇaduḥkho rājā''sīd vratasyā'syāḥ prabhāvataḥ || 70 ||
[Analyze grammar]

patnyā saha samāsaṃgaṃ putrajīvanamityapi |
putreṇa ca samāsaṃgaṃ hariścandrastvavāpa vai || 71 ||
[Analyze grammar]

brahmaviṣṇumaheśāśca viśvāmitrādayastadā |
svasvarūpāḥ samāyātāḥ pratyakṣā duḥkhanuttaye || 72 ||
[Analyze grammar]

te satyasya parīkṣā'dya pūrṇā jāteti cocire |
sarve devāśca devyaśca samāyātāstadutsave || 73 ||
[Analyze grammar]

āśīrvādapradānārthaṃ hariścandrāya bhūbhṛte |
divi dundubhayo neduḥ puṣpavarṣamabhūd divaḥ || 74 ||
[Analyze grammar]

ekādaśyāḥ prabhāveṇa hariścandraḥ saputrakaḥ |
sadāraśca svakaṃ sarvaṃ prāpya rājyamakaṇṭakam || 75 ||
[Analyze grammar]

bhuktvā tu bahuvarṣāṇi kṛtvā bhaktiṃ harestataḥ |
putraṃ rājye sthāpayitvā patnyā saha virāgavān || 76 ||
[Analyze grammar]

svargaṃ lebhe hariścandraḥ sapuraḥ saparicchadaḥ |
anantakālaṃ tad bhuktvā yayau sāketadhāma saḥ || 77 ||
[Analyze grammar]

īdṛgvidhaṃ vrataṃ lakṣmi ye kariṣyanti mānavāḥ |
sarvapāpavinirmuktāḥ sarvaduḥkhavihīnakāḥ || 78 ||
[Analyze grammar]

svargaṃ mokṣaṃ paraṃ sarve yāsyanti paramaṃ padam |
paṭhanācchravaṇād vāpi tvaśvamedhaphalaṃ bhavet || 79 ||
[Analyze grammar]

tasmādasyāḥ kathā śravyā kartavyaṃ śraddhayā vratam |
tadaṃgabhūtadānārcāpūjanaṃ vidhivattathā || 80 ||
[Analyze grammar]

vratakartā tadanyeṣāṃ pāpakṣālanako bhavet |
svargaṃ prāpayitā cāpi yāmyādibhayavārakaḥ || 81 ||
[Analyze grammar]

kimu tarhi svātmakṛte bhuktimuktisamarjane |
samarthaśceti vaktavyaṃ nārāyaṇaprasaṃgataḥ || 82 ||
[Analyze grammar]

asyā vratī punarnaiva jāyate'tastvajā matā |
ajā muktirbhavedasyā vratādasmādajā hi sā || 83 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne bhādrapadakṛṣṇā'jaikādaśīvratamāhātmyaṃ viśvāmitrakṛtā hariścandrasya satyavrataparīkṣā rājyastrīputrahāniḥ gautamapradarśitā'jāvratena duḥkhanivṛttirityādinirūpaṇanāmā ṣaṭpaṃcāśadadhikadviśatatamo'dhyāyaḥ || 256 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 256

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: