Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 254 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 254
śrīlakṣmīruvāca |
śrīkṛṣṇasya hareryogāt sarvaṃ bhavati nirguṇam |
svargadaṃ mokṣadaṃ cāpi caturbāhusvarūpadam || 1 ||
[Analyze grammar]
yatkiṃcitkarma kāmyaṃ vā phalecchāvidhuraṃ ca vā |
kṛṣṇatuṣṭyai kṛtaṃ sarvaṃ golokapradameva tat || 2 ||
[Analyze grammar]
tadvrataṃ sā kriyā ramyā sa dharmastattu pūjanam |
yena tuṣṭo bhavetsvāmī harikṛṣṇaḥ satāṃ patiḥ || 3 ||
[Analyze grammar]
cāturmāsyavrataṃ tadvai yena tuṣyati mādhavaḥ |
yamāśca niyamāste vai yena tuṣṭo hyadhokṣajaḥ || 4 ||
[Analyze grammar]
vada śrāvaṇakṛṣṇe me kiṃnāmnyekādaśī matā |
ko devaḥ ko vidhistasyāḥ kiṃ puṇyaṃ kathaya prabho || 5 ||
[Analyze grammar]
śrīnārāyaṇa uvāca |
śṛṇu lakṣmi ca te vakṣye lokānāṃ hitakāmyayā |
śrāvaṇaikādaśī kṛṣṇā kāmikā nāma nāmataḥ || 6 ||
[Analyze grammar]
acyuto vijayāyuktaḥ sampūjyastatra bhaktitaḥ |
puṣpeṣu pārijātāni bilvamarghye phalaṃ matam || 7 ||
[Analyze grammar]
śatacchidrādi naivedye dānaṃ strīpuṃsuvastrayoḥ |
deyaṃ tu vratinā sarvamacyutapremakārakam || 8 ||
[Analyze grammar]
na gaṃgāyāṃ na ca kāśyāṃ naimiṣe na na puṣkare |
satphalaṃ labhyate yadvai phalaṃ śrīkṛṣṇapūjanāt || 9 ||
[Analyze grammar]
godāvaryāṃ gurau siṃhe vyatīpāte ca daṇḍake |
yatphalaṃ labhyate tasmādadhikaṃ phalamucyate || 10 ||
[Analyze grammar]
sasāgaravanopetāṃ yo dadāti vasundharām |
kāmikāvratavāṃstasmādadhikaṃ phalamaśnute || 11 ||
[Analyze grammar]
dhenuṃ sopaskarāṃ dadyād yastu cobhayatomukhīm |
tato'dhikaṃ phalaṃ tasya jāyate kāmikāvratāt || 12 ||
[Analyze grammar]
śrāvaṇe śrīdharaṃ kṛṣṇaṃ pūjayed yo vratī janaḥ |
tena saṃpūjitā devā gandharvoragapannagāḥ || 13 ||
[Analyze grammar]
saṃsārārṇavamagnānāṃ kāmikāvratamuttamam |
tatpāraprāpakaṃ potaṃ vidyate harinirmitam || 14 ||
[Analyze grammar]
adhyātmavidyāprāpyaṃ ca phalaṃ vai kāmikāvratāt |
sajāgaraṃ vrataṃ kṛtvā durgatiṃ naiva gacchati || 15 ||
[Analyze grammar]
na paśyati yamaṃ raudraṃ kuyoniṃ naiva vindati |
kāmikāvratapuṇyena kaivalyaṃ yogino yayuḥ || 16 ||
[Analyze grammar]
tulasīprabhavaiḥ patrairyo janaḥ pūjayeddharim |
lipyate na sa pāpena padmapatramivāṃbhasā || 17 ||
[Analyze grammar]
suvarṇaṃ bhāramekaṃ ca rajataṃ ca caturguṇam |
arpyate tatphalāvāptistulasīdalapūjanāt || 18 ||
[Analyze grammar]
raktamauktikavaidūryapravālādibhirarcitaḥ |
na tuṣyati tathā kṛṣṇastulasīdalato yathā || 19 ||
[Analyze grammar]
tulasīmaṃjarībhiḥ saṃpūjito yena mādhavaḥ |
anekajanmapāpāni tasya yānti hi saṃkṣayam || 20 ||
[Analyze grammar]
yā dṛṣṭā pāpaśamanī spṛṣṭā dehasya pāvanī |
stutā roganirasanī siktā'ntakanivāriṇī || 21 ||
[Analyze grammar]
ropitā kṛṣṇacaraṇapratyāsattividhāyinī |
arpitā muktiphaladā tattulasyai namo namaḥ || 22 ||
[Analyze grammar]
ityuktvā tulasīṃ dadyād devāya paramātmane |
kṛṣṇāgre dīpako yasya jvalatyekādaśītithau || 23 ||
[Analyze grammar]
pitarastasya tṛpyanti hyamṛtena divi sthitāḥ |
dīpadānaṃ tu śikhare kartavyaṃ vai harerdine || 24 ||
[Analyze grammar]
tasya puṇyasya saṃkhyāṃ tu viṣṇuścāpi na vettyalam |
ghṛtasya tilatailasya dīpī deyo hi mandire || 25 ||
[Analyze grammar]
dātā prayāti dyulokaṃ dīpakoṭiśatojjvalaḥ |
brahmahatyāpaharaṇī mahāpuṇyaphalapradā || 26 ||
[Analyze grammar]
tridivasthānadātrī ca bhrūṇahatyādināśinī |
kartavyaikādaśī kāmapūraṇī śraddhayā priye || 27 ||
[Analyze grammar]
vratakartā pāvano vai bhūtvā bhaktisamanvitaḥ |
viṣṇulokamavāpnoti bhuṃkte sukhaṃ tu śāśvatam || 28 ||
[Analyze grammar]
daśamyāmekabhojī syād bhūśāyī ca bhavenniśi |
brahmacārī bhaveccaiva prātarutthāya ca vratī || 29 ||
[Analyze grammar]
snātvā nityārcanaṃ kṛtvā maṇḍapaṃ kārayecchubham |
dhānyaiśca sarvatobhadraṃ maṇḍalaṃ kārayettataḥ || 30 ||
[Analyze grammar]
acyutasya svarṇamūrtiṃ vijayāsahitasya vai |
pūjayedvidhinā tatrā''vāhanādibhirādarāt || 31 ||
[Analyze grammar]
pañcāmṛtairjalaiścāpi snapayenmārjayettataḥ |
vastrabhūṣādyalaṃkāraśṛṃgāraiśca praśobhitām || 32 ||
[Analyze grammar]
sthāpayitvā tilapātre nyasyetpātraṃ ghaṭopari |
pañcaratnasupallavaphalavārisamanvitam || 33 ||
[Analyze grammar]
bhojayed vividhairbhojyaistāmbūlādi samarpayet |
nīrājayet stutiṃ pradakṣiṇāṃjalī samarpayet || 34 ||
[Analyze grammar]
nirvidhnaṃ me vrataṃ bhūyādityevamarthayeddharim |
madhyāhne'pi sumiṣṭānnaistarpayedacyutaṃ vratī || 35 ||
[Analyze grammar]
sāyaṃ cāpi tathā kuryānmahāpūjādikaṃ vratī |
bhojayetpūjayedāndolayedaṃgāni mardayet || 36 ||
[Analyze grammar]
jāgaraṇaṃ prakuryācca dvādaśyāṃ prātareva tu |
snātvā'rcayitvā dānāni dadyācca vividhāni vai || 37 ||
[Analyze grammar]
sataḥ sādhvīrbhojayecca bālān kuryācca pāraṇām |
sukāmikāvrataṃ tvevaṃ sarvakāmaphalapradam || 38 ||
[Analyze grammar]
dhanārthī dhanamāpnoti putrārthī labhate sutam |
bhāryārthī tvāpnuyād bhāryāṃ svāmikāmā patiṃ labhet || 39 ||
[Analyze grammar]
gṛhakṣetrapaśusmṛddhidhānyārthī labhate tu tat |
kīrtyārogyasusammānarājyasattārthī tallabhet || 40 ||
[Analyze grammar]
dharmārthakāmamokṣārthī vrataṃ kṛtvā'rjayettu tat |
śatrūpadravavighnāttikṣayārthī tatkṣayaṃ vrajet || 41 ||
[Analyze grammar]
evaṃ sarvapradaṃ tvetat kāmikāvratamuttamam |
svargadaṃ satyadaṃ tadvai tathā vairājalokadam || 42 ||
[Analyze grammar]
golokadaṃ vrataṃ caitadakṣarapradamuttamam |
sarvasiddhipradaṃ tvasyā ākhyānaṃ śṛṇu pūrvajam || 43 ||
[Analyze grammar]
śravaṇāḥ pitaraḥ pūrvaṃ dharmarājakulodbhavāḥ |
dharmeṇa yojitāḥ prāṇivṛttāntānayanāya te || 44 ||
[Analyze grammar]
yatra gacchanti jīvānāṃ vṛttāntānayanāya te |
na śṛṇvanti na paśyanti karma sūkṣmāt susūkṣmakam || 45 ||
[Analyze grammar]
na jānanti ca vṛttāntaṃ tvānayeyuḥ kathaṃ tu te |
ajānanto yama te nivedayeyuḥ kathaṃ tadā || 46 ||
[Analyze grammar]
iti cintāparā sarve militvā''huryamaṃ puraḥ |
sūkṣmakarmakṛtāṃ sarvaṃ yathā vidmo vayaṃ tathā || 47 ||
[Analyze grammar]
dharmarāja vidhehyeva jānīmo jīvakarma yat |
vayaṃ dvādaśasaṃkhyākā jīvāścāsaṃkhyakoṭayaḥ || 48 ||
[Analyze grammar]
kathaṃ kutra bhaved vyāptirasmākaṃ siddhimantarā |
tasmāt siddhiṃ pradehi tvaṃ yadvā darśaya tattapaḥ || 49 ||
[Analyze grammar]
yena syāma tavāgre vai sarvā''vedanaśaktayaḥ |
śrutvā yamastu tānprāha sevadhvaṃ kāmikāvratam || 50 ||
[Analyze grammar]
śrāvaṇe kṛṣṇapakṣe sā kāmikaikādaśī matā |
sarvakāmasusaṃsiddhiyātrī tvaiśvaryasamprada || 51 ||
[Analyze grammar]
vidhiṃ śrutvā kāmikāyā vratasya śravaṇāstataḥ |
cakrurvrataṃ kāmikāyā dadurdānāni bhūriśaḥ || 52 ||
[Analyze grammar]
dvādaśyāṃ pāraṇākāle prasanno dharmarājakaḥ |
svayaṃ viprasvarūpeṇā'tithirbhūtvā samāgataḥ || 53 ||
[Analyze grammar]
bhikṣāṃ dehīti sūccārya tasthau tvaṃgaṇabhūtale |
śravaṇairarpitāṃ bhikṣāṃ jagrāha bahubhāvataḥ || 54 ||
[Analyze grammar]
varaṃ vṛṇuta bho kṣatrāḥ prasanno'smi vratena vaḥ |
ityāha tān dharmadevo'cyutasya janakaḥ svayam || 55 ||
[Analyze grammar]
prāhuste śravaṇā taṃ vai jīvānāṃ sūkṣmakarmakam |
yathā jānīma evātra sārvajñyaṃ dehi tadvidham || 56 ||
[Analyze grammar]
dūraśravaṇamevāpi dūradarśanamityapi |
guptakartavyavettṛtvaṃ bahurūpadhṛtiṃ tathā || 57 ||
[Analyze grammar]
sarvadeśādisaṃstheṣu jīveṣu vyāpitāṃ tathā |
sarveṣāṃ sarvathā sarvavettṛtvaśaktimuttamām || 58 ||
[Analyze grammar]
śāśvatīṃ tatsmṛtiṃ cāpi yathārthāṃ dehi yadyathā |
śrutvaivaṃ dharmarājastu samuvāca tu tāṃstadā || 59 ||
[Analyze grammar]
kāmikāyā vrataṃ yuṣmābhiḥ kṛtaṃ tatphalaṃ bahu |
sarvasiddhimayaṃ ceṣṭapradaṃ labdhaṃ yato hyaham || 60 ||
[Analyze grammar]
dadāmi sarvasiddhīśca tathā yūyaṃ bhavantviti |
īśavatsarvadā sarvajīvānāmitivṛttajam || 61 ||
[Analyze grammar]
sarvaṃ jñānaṃ bhavatsveva bhavatviti dadāmyaham |
evaṃ varaṃ paraṃ datvā dharmarājastirodadhe || 62 ||
[Analyze grammar]
śravaṇā dvādaśasaṃkhyāstata āramya sarvadā |
asaṃkhyarūpadhartāro jīvakarma nivedakāḥ || 63 ||
[Analyze grammar]
sarvajñā iva saṃjātāścitraguptāgrataḥ sadā |
nivedayanti vṛttāntaṃ mṛtānāṃ pūrvagāminām || 64 ||
[Analyze grammar]
sarvakāmaphalaṃ prāptāḥ kāmikāyā vratena te |
sarvasiddhipradā tasmātkartavyā kāmikā janaiḥ || 65 ||
[Analyze grammar]
śṛṇu tvanyakathāṃ lakṣmi raterjātāṃ purā yathā |
śaṃkareṇa yadā dagdhaḥ kāmadevo himālaye || 66 ||
[Analyze grammar]
kāmapatnī ratirjātā vidhavā patimantarā |
bahu sā pīḍitā jātā vaidhavyā''rttyatikarṣitā || 67 ||
[Analyze grammar]
śaṃkaraṃ prati gatvā sā prāha nātha kṛpāṃ kuru |
patiṃ vinā tu me prāptaṃ hyamāṃgalyaṃ duḥkhapradam || 68 ||
[Analyze grammar]
tanme vināśayā''rttinyāḥ śaṃbho śaṃ kuru yoṣitaḥ |
śrutvā śaṃbhuśca tāṃ prāha kāmikāyā vrataṃ kuru || 69 ||
[Analyze grammar]
amāṃgalyaṃ sadā te vai dūraṃ yāsyati niścitam |
adeho'pi patiste vai ratisthāne miliṣyati || 70 ||
[Analyze grammar]
avaidhavyamamāṃgalyaṃ sarvaṃ te yāsyati kṣayam |
kṛṣṇaputrastu vai pradyumnanāmā te patistataḥ || 71 ||
[Analyze grammar]
suśarīro'tisaubhāgyavatyā vai prāpsyate tvayā |
śrutvaivaṃ sā kāmikāyā vrataṃ cakre ratirmudā || 72 ||
[Analyze grammar]
vidhivacca dadau sarvadānāni bahubhaktitaḥ |
śaṃbhustu pāraṇākāle bhūtvā bhikṣuka eva ha || 73 ||
[Analyze grammar]
samāyayau subhikṣārthaṃ tayā bhikṣā samarpitā |
bhuktvā prāha tataḥ śaṃbhurvaraṃ yācasva dadmyaham || 74 ||
[Analyze grammar]
kāmikāyā vratenāsmi prasannaḥ śaṃkaraḥ svayam |
śrutvā ratistadā prāha patiṃ kāmaṃ pradehi me || 75 ||
[Analyze grammar]
tathāstviti samuccāryā'dṛśyo'bhūcchaṃkarastataḥ |
ratyā labdhaḥ patiḥ svasyā ratyāḥ kāle pratisthale || 76 ||
[Analyze grammar]
bhūte bhūte sarvayonau pati prāptaḥ sa maithune |
mūrtaḥ pradyumnanāmāpi prāptaḥ kṛṣṇasutastataḥ || 77 ||
[Analyze grammar]
evaṃ vrataprabhāveṇa ratiḥ saubhāgyatāṃ gatā |
brahmāṇḍaprāṇiṣu vyāptiṃ prāptā siddhiṃ tu śāśvatīm || 78 ||
[Analyze grammar]
vrataṃ tvevaṃ kāmikāyāḥ sarvakāmaprasādhakam |
sarvasaṃkalpasiddhidhṛk sarvasmṛddhipradāyakam || 79 ||
[Analyze grammar]
sarvārttināśakaṃ saumyaṃ svargamokṣapradaṃ śubham |
sarvayajñaphaladātṛ yogasiddhikaraṃ tathā || 80 ||
[Analyze grammar]
naṣṭavastupradaṃ cāpi sadaiśvaryapradaṃ mahat |
ratidaṃ kāmadaṃ patnīpradaṃ svāmipradaṃ tathā || 81 ||
[Analyze grammar]
duḥkhaghnaṃ tvārttiśamanaṃ kāmabhogasukhapradam |
vighnanāśakaraṃ vāñchāpūrakaṃ narayoṣitām || 82 ||
[Analyze grammar]
kartavyaṃ sarvathā lakṣmi cā'vaidhavyakaraṃ param |
ratiśaktikāmaśaktisiddhidaṃ kāmyamityapi || 83 ||
[Analyze grammar]
niṣkāmānāṃ tu vaikuṇṭhaprāpakaṃ puṇyabhājanam |
lakṣā'śvamedhayajñānāṃ puṇyadaṃ śravaṇādapi || 858 ||
[Analyze grammar]
itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śrāvaṇakṛṣṇakāmikaikādaśīmāhātmyaṃ śravaṇākhyapitṝṇāṃ sarvasiddhiprāptiḥ rateśca kāmākhyapatiprāptiścetinirūpaṇanāmā catuḥpaṃcāśadadhikadviśatatamo'dhyāyaḥ || 254 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 254
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!