Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 246 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
aho cātiprahṛṣṭaṃ me cittaṃ bhavati keśava |
āmalakyā vrataṃ śrutvā dhātrīmāhātmyamityapi || 1 ||
[Analyze grammar]

caitrasya kṛṣṇapakṣe tu kiṃnāmnyekādaśī matā |
ko devastatra pūjyo'sti kā ca patnī harestathā || 2 ||
[Analyze grammar]

kiṃ phalaṃ ca vidhānaṃ ca dānaṃ pūjāṃ ca me vada |
śrutvā lakṣmīvacaḥ kṛṣṇo nārāyaṇohyuvāca tām || 3 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi caitrasya prathame dale |
ekādaśīṃ pāpamocanikānāmnīṃ mahāphalām || 4 ||
[Analyze grammar]

kāmānāṃ pūraṇī siddhidāyinī dharmavardhinī |
nirjalā tu kṛtā yena prāpnuyādbrahma sa vratī || 5 ||
[Analyze grammar]

daśamyāṃ naktabhojī ca rātrau bhūśayanastathā |
brahmacārī vratī prātaścāniruddhaṃ vicintayet || 6 ||
[Analyze grammar]

suśilāsahitaṃ devaṃ pāpamocanikāyutam |
pūjāyāṃ kundakalikāpuṣpāṇi tvarpayettathā || 7 ||
[Analyze grammar]

naivedye sevikāṃ dadyādarghye badarikāphalam |
tathānyāni phalānyatra miṣṭānnāni bahūnyapi || 8 ||
[Analyze grammar]

dadyāccā'pyaniruddhāya dāne tu tilagaurmatā |
evaṃ prātaḥ samutthāya dhyātvā hariṃ tu mānase || 9 ||
[Analyze grammar]

snātvā ca mānasaṃ cāniruddhasya pūjanaṃ caret |
arpayenmānasānyevopakaraṇāni ṣoḍaśa || 10 ||
[Analyze grammar]

tato vai bāhyapūjāṃ tu kuryādvai kramaśo vratī |
āvāhayedaniruddhaṃ suśīlāsahitaṃ prabhum || 11 ||
[Analyze grammar]

svarṇamūrtau samāhūyā''sanaṃ dadyānmahattamam |
pādyaṃ cārghyaṃ tathā dadyādācamanīyakaṃ jalam || 12 ||
[Analyze grammar]

paṃcāmṛtakṛtaṃ snānaṃ tvabhiṣekaṃ samarpayet |
vastrairaṃgajalānāṃ ca pramārjanamathā''caret || 13 ||
[Analyze grammar]

tato vastre'rpayed dhaute bahumūlye hyubhe śubhe |
anyānyapi susūkṣmāṇi tvarpayet tṛptihetave || 14 ||
[Analyze grammar]

yajñopavītaṃ dadyācca maṇiratnāni cārpayet |
keśaprasādhanadravyadantikātailadarpaṇam || 15 ||
[Analyze grammar]

arpayeddharaye cāpi prakṛṣṭābharaṇāni ca |
kajjalaṃ kuṃkumābīragulālākṣatacandanam || 16 ||
[Analyze grammar]

puṣpāṇi tvarpayeccāpi tulasīdalamityapi |
phalāni cārpayettasmai dhūpadīpanivedanam || 17 ||
[Analyze grammar]

bhojanaṃ vividhaṃ dadyād dugdhaṃ ca śarkarāyutam |
jalaṃ phalaṃ mukhavāsaṃ tāmbūlaṃ gandhacūrṇakam || 18 ||
[Analyze grammar]

dadyāttvattaratailādi sugandhyarthaṃ tu śārṅgiṇe |
ārārtrikaṃ tataḥ kuryānnamaḥ stotraṃ kṣamāpanam || 19 ||
[Analyze grammar]

pradakṣiṇaṃ daṇḍavacca puṣpāṃjaliṃ ca dakṣiṇām |
dadyācca vratakaraṇāyārthayetparameśvaram || 20 ||
[Analyze grammar]

adyaikādaśikā nāmnā pāpamocanakāriṇī |
mayā vratāya manasā vṛtāsti parameśvara || 21 ||
[Analyze grammar]

asyāḥ kṛta vrataṃ mayā nirvighnaṃ syājjanārdana |
prasanno bhava deveśa suśīlādhipa keśava || 22 ||
[Analyze grammar]

iti vai pūjanaṃ cātha samāpya saptadhānyakam |
maṇḍalaṃ sarvatobhadraṃ kārayetsthāpayettataḥ || 23 ||
[Analyze grammar]

ghaṭaṃ kanakajaṃ kimvā tāmrajaṃ pañcapallavaiḥ |
ratnaiḥ pañcavidhaiścāpi jalavastrādibhiryutam || 24 ||
[Analyze grammar]

tasyopari śubhaṃ pātraṃ tilaiḥ saṃbhṛtamarpayet |
tatra mūrtiṃ suśīlāyāścāniruddhasya vai prabhoḥ || 25 ||
[Analyze grammar]

sthāpayitvā'rcayet ṣoḍaśopacārairvratī tataḥ |
nīrājayettu vidhinā namaskārādi cācaret || 26 ||
[Analyze grammar]

paryaṃkaṃ gendukaṃ guptadorakaṃ śayanāya ca |
śiraskaṃ pārśvake cāpi chatraṃ copānahau śubhau || 27 ||
[Analyze grammar]

sthālīṃ sakalaśāṃ cāpi vaṭikāṃ vyajanaṃ tathā |
darpaṇaṃ cāmare yaṣṭiṃ pāduke naktakaṃ śubham || 28 ||
[Analyze grammar]

śāṭīṃ ca pracchadapaṭīṃ kaṃcukīṃ kucalīṃ tathā |
karpaṭikāṃ sacandrāṃ ca ghargharī ceti vai dadet || 29 ||
[Analyze grammar]

ghaṭaṃ yajñopavītaṃ ca śītasalilapūritam |
candanaṃ ca sugandhaṃ cāniruddhāyārpayedvratī || 30 ||
[Analyze grammar]

phalāni cāmlamiṣṭāni laḍḍukān śarkarānvitān |
cārpayedaniruddhāya sarvatobhadramaṇḍale || 31 ||
[Analyze grammar]

ghṛtadīpamakhaṇḍaṃ tu kārayennikaṭe vratī |
evaṃ pūjāṃ tadā kṛtvā svakāryaṃ sa samācaret || 32 ||
[Analyze grammar]

madhyāhne tu vratī snātvā pūjayitvā vidhānataḥ |
naivedyaṃ vividhaṃ miṣṭaṃ jalaṃ ca haraye'rpayet || 33 ||
[Analyze grammar]

phalaṃ tāmbulamelāṃ ca lavaṃgaṃ mukhavāsanam |
phalaṃ pūgīphalaṃ cāpi vratī śrīharaye'rpayet || 34 ||
[Analyze grammar]

sāyaṃ ca kadalīstaṃbhairmaṇḍapaṃ kārayecchubham |
savitānaṃ sakalaśaṃ haritpratrāditoraṇam || 35 ||
[Analyze grammar]

madhye tu vedikāṃ kuryāt dolāṃ ca bandhayettathā |
sthāpayitvā'tra muralīdharaṃ tvāndolayed vratī || 36 ||
[Analyze grammar]

nīrājanaṃ tathā dhūpaṃ dīpaṃ naivedyamarcanam |
jalapānaṃ mukhavāsaṃ kārayet kīrtayedguṇān || 37 ||
[Analyze grammar]

rātrau jāgaraṇaṃ nṛtyagītavāditrasaṃyutam |
kuryātprātaḥ pūjanaṃ ca tathā dānāni dāpayet || 38 ||
[Analyze grammar]

yathāśakti yathāvastu vratāṃgāni prapūrayet |
sarvaṃ vai gurave dadyādevaṃ samāpayed vratam || 39 ||
[Analyze grammar]

sādhūnsādhvīstathā viprāndīnāndhakṛpaṇādikān |
bālāṃśca bhojayedbhaktyā vividhānnāni vai vratī || 40 ||
[Analyze grammar]

tataḥ svīyān bhojayitvā bālikāstvatha pāraṇām |
svayaṃ kuryād vratī bhakto bhuktiṃ muktiṃ sa vai vrajet || 41 ||
[Analyze grammar]

śṛṇvāścaryakathāṃ lakṣmi prāgvṛttāṃ pāpanāśinīm |
purā caitrarathodyāne vanamadhye himālaye || 42 ||
[Analyze grammar]

hariti śādvale divye phalapuṣpabharadrume |
vanadevīśrite deśe hyapsarogaṇasevite || 43 ||
[Analyze grammar]

vasantasamaye'raṇye ṣaṭapadairabhinādite |
kokilākūjite ramye manobhavasupuṣṭide || 44 ||
[Analyze grammar]

gandharvakanyakā vādyaiḥ ramante saha kiṃkaraiḥ |
mahendrādyāśca surapāḥ krīḍanti tridivaukasaḥ || 45 ||
[Analyze grammar]

ṛṣayo munayaḥ sarve tapanti bahulaṃ tapaḥ |
sādhavo yoginaḥ sādhvyaḥ satyo yoginya ityapi || 46 ||
[Analyze grammar]

tapanti brahmalābhārthaṃ yatra śīlavratasthitāḥ |
nāparaṃ sukhadaṃ tasmāccaitrarathād vanasthalam || 47 ||
[Analyze grammar]

trilokavāsinastatra pariśramavinuttaye |
sāyaṃ nityaṃ samāyānti yānti ca svasvakālayān || 48 ||
[Analyze grammar]

mañjughoṣā'psarā tatra ramate vanavāsinī |
munīnāṃ sevanaṃ cāpi premṇā karotyaharniśam || 49 ||
[Analyze grammar]

dāsīva kiṃkarīveyaṃ mokṣecchayā tu sevate |
natu nikṛṣṭamanasā kintu śuddhena cetasā || 50 ||
[Analyze grammar]

sevate sma muniṃ bālaṃ yuvānaṃ vṛddhamityapi |
munipatnīrbālikā vā kiṃkarīva prasevate || 51 ||
[Analyze grammar]

evaṃ nityaṃ munīnāmāśrameṣu bahubhāvataḥ |
vāsaṃ karoti sā mañjughoṣā'thaikadine śubhe || 52 ||
[Analyze grammar]

medhāvinaṃ nāma ṛṣiṃ krośamātravane sthitam |
tapantaṃ brahmacaryasthaṃ yauvanaṃ puṣṭiśālinam || 53 ||
[Analyze grammar]

surūpaṃ sughaṭaṃ svarṇatantusamajaṭānvitam |
prodbhinnaśmaśrusadrekhaṃ raktauṣṭhaṃ vartulānanam || 54 ||
[Analyze grammar]

padmapatranibhanetra sthalapadmaśarīrakam |
prasannatānidhiṃ kāntiparidhivyāptakaṃdharam || 55 ||
[Analyze grammar]

sūkṣmacandranibhanakhaṃ svasyā api surūpiṇam |
śrutvā rājasabhāvena sevanārthaṃ gatā'ntikam || 56 ||
[Analyze grammar]

prathamaṃ tu bhayāttasya sthitā tvāśramasannidhau |
kiñciddūramuṣitvainaṃ prasādayituṃ cakrame || 57 ||
[Analyze grammar]

jagau sā madhuraṃ sādhu mārjayāmāsa cāśramam |
vipañcikāṃ tadā ramyāṃ vādayāmāsa cādarāt || 58 ||
[Analyze grammar]

sevanārthaṃ tu sā kuṭyāṃ jagāma ca tvarānvitā |
śanaiḥ śanaiḥ ṛṣiṃ vīkṣya pasparśa tāpasī yathā || 59 ||
[Analyze grammar]

puṣpasugandhakastūrīkesaracandanārcitā |
sevābuddhyā hāvabhāvān vilāsān samadarśayat || 60 ||
[Analyze grammar]

medhāvinastu nikaṭe śanairnanarta śobhanam |
namaścakāra hastābhyāṃ netrābhyāṃ svīkṛtiṃ dadau || 61 ||
[Analyze grammar]

nyavedayatsubhaktāṃ svāṃ kare jagrāha tamṛṣim |
mānase niścikāyāpi sevālābho bhaviṣyati || 62 ||
[Analyze grammar]

yuvānaṃ surūpatejasvinaṃ prāpyā'tiharṣitā |
cakitā mānase bhāve tvākṛṣṭā yūni sā munau || 63 ||
[Analyze grammar]

rājasī rajasā vyāptā'bhavadāliṃgane muneḥ |
kṛtābhyāse pathi prāyastādṛśīnāṃ vrajenmanaḥ || 64 ||
[Analyze grammar]

tasyāḥ śarīre saṃvāsamakarodvai manobhavaḥ |
evameva jayākāṃkṣī medhāvinyakarot sthalam || 65 ||
[Analyze grammar]

ubhayoḥ kāmanāvyāptau dehau jātau suvikṛtau |
manasī cā'naṃgavegāviṣṭe jāte punaḥ punaḥ || 66 ||
[Analyze grammar]

tadā medhāvinā tatra medhayā tu vicāritam |
nāryāḥ prasaṃgajaḥ kāmaḥ ko'yaṃ māṃ bādhate'dhunā || 67 ||
[Analyze grammar]

kṣamāṃ dhairyaṃ samālambya gacchāmyanyadvanaṃ yataḥ |
rakṣaṇaṃ me tapasaḥ syāt kāmavego'pi yāsyati || 68 ||
[Analyze grammar]

vicāryaivaṃ sa medhāvī śīghraṃ sthānāt sthalāntaram |
yāvadgacchati viprendrastāvatkāmo'pi vegavān || 69 ||
[Analyze grammar]

śivabhaktaṃ vijetuṃ vai vane bahiḥ sumūrtimān |
abhavacca prayantaṃ saṃcakāra sarvatomukham || 70 ||
[Analyze grammar]

kṛtvā bhruvaṃ dhanuṣkoṭi guṇaṃ kṛtvā kaṭākṣakam |
mārgaṇe nayane kṛtvā pakṣmayukte yathākramam || 71 ||
[Analyze grammar]

kucau kṛtvā parakuṭau mohanāyopacakrame |
mañjughoṣā'bhavattasya kāmasyātra varūthinī || 72 ||
[Analyze grammar]

kāmena pañcabāṇāstu ṛṣerupari cāhitāḥ |
camatkṛtaṃ tu prathamaṃ dvitīyaṃ jāgratātmakam || 73 ||
[Analyze grammar]

tṛtīyaṃ rasavāhākhyaṃ caturthaṃ mohanātmakam |
paṃcamaṃ mithunībhāvagamakaṃ sa mumoca ha || 74 ||
[Analyze grammar]

medhāvī tadvaśaṃ nīto yuyuje mañjughoṣayā |
medhāvinaṃ muniṃ dṛṣṭvā sāpi kāmena pīḍitā || 75 ||
[Analyze grammar]

yauvanodbhinnadehena yuyuje ṛṣiṇā tadā |
gāḍhamāliṃgya tau tatra rājete smarayojitau || 76 ||
[Analyze grammar]

sitopavītasaṃyukto dṛṣṭaḥ smara ivāparaḥ |
mañjughoṣāyuto vipro rājate dyauryutaḥ śaśī || 77 ||
[Analyze grammar]

suratasya vaśaṃ yātā mandaṃ mandaṃ jahāsa sā |
raṇadvalayahastābhyāmāślikṣat taṃ muniṃ hṛdi || 78 ||
[Analyze grammar]

premakaṇṭhasvaraṃ sūkṣmaṃ līnaṃ kṛtvā tu mūkavat |
netre pramīlya cauṣṭhābhyāmāsvādayadṛṣermukham || 79 ||
[Analyze grammar]

sparśamagnā''nandamagnā śāntanūpuramekhalā |
sparśaibhāvaistathā netrairvarṣmaṇā sasvaje munim || 80 ||
[Analyze grammar]

vīṇā tu patitā bhūmau patitā svaṃ ca sasvaje |
balādiva latā vṛkṣaṃ vātavegena kampitam || 81 ||
[Analyze grammar]

sopi reme tayā sārdhaṃ kāmabhedairanekaśaḥ |
śivatattvaṃ tu vismṛtya kāmatattvavaśaṃgataḥ || 82 ||
[Analyze grammar]

tapasā sādhite saudhe sodyāne savimānake |
vāhane copakaraṇe bhakṣyabhojyasulehyake || 83 ||
[Analyze grammar]

dhāraṇe'laṃkaraṇe cotsave samānake ṛtau |
vividhe gṛhayogye ca bhogye tatsādhane sati || 84 ||
[Analyze grammar]

niratiśayatāṃ prāpte tṛptiṃ lebhe tayā saha |
punastṛṣṇāṃ punastṛptiṃ punastṛṣṇāṃ jagāma saḥ || 85 ||
[Analyze grammar]

tṛṣṇāyā naiva cāntosti bhuktvā bhuktvā vivardhate |
evaṃ tāruṇyabharayā tṛṣṇayā taruṇo'pi saḥ || 86 ||
[Analyze grammar]

na niśāṃ na dinaṃ sopi ramañjānāti kāmukaḥ |
dīrghaḥ kālo gato ramamāṇasyācāralopataḥ || 87 ||
[Analyze grammar]

navaśatāni varṣāṇāṃ gatānyasya tayā saha |
sā reme muninā tasya niśārdhamiva cā'bhavat || 88 ||
[Analyze grammar]

mañjughoṣā devaloke gamanāyopacakrame |
sannaddhā taṃ pratyuvāca satṛṣṇaṃ munisattamam || 89 ||
[Analyze grammar]

ājñā me dīyatāṃ vipra svarlokagamanāya vai |
medhāvī tu samākarṇya tāmuvāca vimohitaḥ || 90 ||
[Analyze grammar]

yāvatprabhātasandhyā syāt tāvattiṣṭha mamāntike |
śrutvā vicārayāmāsa mañjughoṣā hṛdantare || 051 ||
[Analyze grammar]

aho kāmena vaiklavyaṃ jānātyayaṃ na vatsarān |
niśārdhamātraṃ jānāti kāmamūrchāparājitaḥ || 92 ||
[Analyze grammar]

pratyākhyāne śāpabhītisamudvignā babhūva sā |
punarvai ramayāmāsa tamṛṣiṃ bahuvatsarān || 93 ||
[Analyze grammar]

varṣāṇāṃ pañcapañcāśannava māsān dinatrayam |
sā taṃ punaruvācātha tathā kāle gate munim || 94 ||
[Analyze grammar]

ādeśo dīyatāṃ brahman gantavyaṃ svagṛhaṃ mayā |
medhāvyuvāca kāmāndhaḥ kālabhānavivarjiṃtaḥ || 95 ||
[Analyze grammar]

niśāntasamayastvāste śrūyatāṃ vacanaṃ mama |
kṣaṇaṃ māṃ ramayitvā tvaṃ gantumarhasi śobhane || 96 ||
[Analyze grammar]

tvāṃ vinā me kṣaṇaścāpi yugatulyo bhaviṣyati |
tvayā sārdhaṃ niśāmātraṃ vyatītaṃ tiṣṭha me ciram || 97 ||
[Analyze grammar]

punaḥ śāpaprabhītā sā ramayāmāsa tamṛṣim |
varṣāṇāṃ pañcacatvāriṃśadityadhikabhāvataḥ || 98 ||
[Analyze grammar]

punaḥ prāha muniṃ namrā brahmaṃstṛpto'si vā nahi |
ādeśo dīyatāṃ vipra gantavyaṃ svagṛhaṃ mayā || 99 ||
[Analyze grammar]

medhāvyuvāca tāṃ snigdhāṃ rakṣituṃ svāntike tadā |
prātaḥkālo'dhunā tvāste śrūyatāṃ vacanaṃ mama || 100 ||
[Analyze grammar]

sarvadā tiṣṭha me saudhe māṃ ca ramaya kāmataḥ |
ekā niśā sthitā cātra kā me tṛptirbhaved vada || 101 ||
[Analyze grammar]

sandhyāṃ yāvacca kurve'haṃ tāvattvaṃ vai sthirā bhava |
iti śrutvā munervākyaṃ smitaṃ kṛtvā hyuvāca tam || 102 ||
[Analyze grammar]

kiyatpramāṇā viprendra tava sandhyā gatā'dhunā |
kativatsarakālaste gataśceti vicāryatām || 103 ||
[Analyze grammar]

ekāṃ sandhyāṃ niśāṃ vetsi kā te suptiryugātmikā |
iti tasyā vacaḥ śrutvā prodbhinnāntaralocanaḥ || 104 ||
[Analyze grammar]

tāṃ pṛṣṭvā gatakālasya medhāvī mānamācarat |
navanavatyadhikāni navaśatāni saṃkhyayā || 105 ||
[Analyze grammar]

jātānyeva gatānyeva varṣāṇi priyayā saha |
suviditvaikonadaśaśatānyekaniśāmukhe || 106 ||
[Analyze grammar]

tathāpi tṛṣṇayā vyāpta iti svaṃ dhik cakāra saḥ |
cukrodha tasyai kāmāya svasmai ca yauvanāya ca || 107 ||
[Analyze grammar]

mokṣahāniṃ tapohāniṃ cātmahāniṃ vilokya ca |
netrābhyāṃ vispulliṃgānsa mumocātīva kopataḥ || 108 ||
[Analyze grammar]

tapaḥkṣayakarīṃ nārīṃ mṛtyurūpāṃ ca rākṣasīm |
ātmamuktirodhakartrī kaṣṭāptapuṇyabhakṣiṇīm || 109 ||
[Analyze grammar]

hānidāṃ tāṃ sakmpauṣṭho muniruvāca vegataḥ |
dhik tvāṃ priye durācāre kulaṭe kāmanāpriye || 110 ||
[Analyze grammar]

sevāmiṣeṇa muniṣu svairiṇi puṇyanāśini |
tapolopakari yāmyamārgasaṃsargadāyini || 111 ||
[Analyze grammar]

piśācī bhava duṣṭe tvaṃ kāmacchidrapradāyini |
medhāvī tāṃ śaśāpaivaṃ sāpi namrā hyuvāca tam || 112 ||
[Analyze grammar]

naikasyā me hi doṣo'sti yuvā tvaṃ suvicāraya |
dvayoḥ kārye jaye prāpte sabala paripūjyate || 113 ||
[Analyze grammar]

parājaye tu samprāpte nirbalastatra hanyate |
maivaṃ bhavatu medhāvin hāniste naiva kevalā || 114 ||
[Analyze grammar]

mamāpi svaparityāgastvayā tyaktā sadhikkṛtā |
ātmahānirlokahāniryaśohānistu me tathā || 115 ||
[Analyze grammar]

śāpaṃ dātuṃ samarthā'smi yathā vadasi tattathā |
tathāpi praṇayikānte naivaṃ kāryaṃ striyā kvacit || 116 ||
[Analyze grammar]

kṣamā dattā hi nārībhyo brahmaṇā parameṣṭhinā |
adoṣā api patyustāḥ sahante krauryamavyathāḥ || 117 ||
[Analyze grammar]

prasādaṃ kuru tasmāt tvaṃ śāpasyānugrahaṃ kuru |
satāṃ saṃgaḥ sukhakaraḥ sāptapadīna eva saḥ || 118 ||
[Analyze grammar]

tvayā saha mayā vipra yoṣitā patnīrūpayā |
nītāśca sevayā śaśvat kati sahasravatsarāḥ || 119 ||
[Analyze grammar]

etasmāt kāraṇātsvāmin tyaja krauryaṃ prasīda ca |
iti tathyaṃ priyāvākyaṃ doṣaṃ svīyaṃ ca cintayan || 120 ||
[Analyze grammar]

prahvībhāvaṃ tathā patnyā vilokyovāca tāṃ muniḥ |
śṛṇu me vacanaṃ bhadre śāpānugrahakārakam || 121 ||
[Analyze grammar]

kiṃ karomi tvayā sākaṃ kṣayaṃ nītaṃ mahātapaḥ |
gataṃ tattu gataṃ tveva naṣṭaṃ nāyāti vai punaḥ || 122 ||
[Analyze grammar]

punaḥ saṃpādayiṣyāmi tavāpi śubhamastu vai |
caitrasya kṛṣṇapakṣe tu bhavatyekādaśī śubhā || 12 || || 3 ||
[Analyze grammar]

pāpamocanikā nāma sarvaśāpakṣayaṃkarī |
tasyā vrate kṛte subhru piśācītvaṃ viyāsyati || 124 ||
[Analyze grammar]

śrutvaitanmañjughoṣā sā yayau vanāntaraṃ tadā |
piśācī tu babhūveyaṃ yāvaccaitro na saṃgataḥ || 125 ||
[Analyze grammar]

prāpte caitre mañjrughoṣā vrataṃ jātismarā tadā |
cakāra vidhinā caitrakṛṣṇaikādaśikādine || 126 ||
[Analyze grammar]

pupūja parayā bhaktyā śrīhariṃ mānase hi sā |
rātrau jāgaraṇaṃ kṛtvā prātaḥ kṛtyaṃ vidhāya ca || 127 ||
[Analyze grammar]

piśācītvādvinirmuktā pāpamocanikābalāt |
divyarūpadharā sā vai gatā svarge svake gṛhe || 128 ||
[Analyze grammar]

medhāvyapi tayā tyakto jagāma piturāśramam |
cyavanasya ṛṣerdivyaṃ tapastejo'tiśobhitam || 129 ||
[Analyze grammar]

nistejaskaṃ ciraṃ yāntaṃ vilokya cyavanaḥ pitā |
prāhaitat kiṃ kṛtaṃ putra tvayā puṇyakṣayaḥ kṛtaḥ || 130 ||
[Analyze grammar]

kathaṃ na dṛśyate tejastapobāhulyasaṃbhavam |
medhāvī prāha tātā'sminvane tu tapasā mayā || 131 ||
[Analyze grammar]

prāptā'psarā tayā sārdhaṃ pātakaṃ vai kṛtaṃ bahu |
ramitā bahukālaṃ sā tapo naṣṭaṃ mamā'dbhutam || 132 ||
[Analyze grammar]

prāyaścittaṃ brūhi tāta yena pāpakṣayo bhavet |
pitā prāha tadā putraṃ vrataṃ vacmi nibodha me || 133 ||
[Analyze grammar]

caitrasya tvasite pakṣe nāmnā tu pāpamocanī |
ekādaśī matā hyasyā vrate tu vidhitaḥ kṛte || 134 ||
[Analyze grammar]

pāparāśiḥ kṣayaṃ yāyānmuktiṃ cānte vrajed vratī |
iti śrutvā piturvākyaṃ kṛtaṃ tena vratottamam || 135 ||
[Analyze grammar]

gataṃ pāpaṃ kṣayaṃ tasya tapovṛddhirbabhūva ca |
tejo vyāpto'bhavacchīghraṃ pāpamocanikāvratāt || 136 ||
[Analyze grammar]

yathāpūrvaṃ tapoyukto hyabhūd् babhūva vai tathā |
pāpamocanikāṃ lakṣmi ye kurvanti janā bhuvi || 137 ||
[Analyze grammar]

teṣāṃ pāpaṃ tu yatkiṃcit sarvaṃ vilayatāṃ vrajet |
vājapeyasahasrasya phalaṃ tasyāpi jāyate || 138 ||
[Analyze grammar]

bhuktirmuktirmahāmuktiḥ sarvaṃ caikavratena hi |
prāpyetaitādṛśī śaktā phaladāne tviyaṃ tithiḥ || 139 ||
[Analyze grammar]

brahmahā hemahārī ca surāpo gurutalpagaḥ |
vratasya cāsya karaṇānmukto bhavati tadvratī || 140 ||
[Analyze grammar]

paṭhanācchravaṇāccāpi smaraṇātkīrtanādapi |
bahupuṇyapradaṃ caitad gosahasraphalapradam || 141 ||
[Analyze grammar]

kartavyaṃ sarvathā lakṣmi śāpapāpanivṛttaye |
nātaḥ parataraṃ bhuktimuktidaṃ sacarācare || 142 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne caitrakṛṣṇapāpamocanyekādaśīvratamāhātmyaṃ medhāvinā tapasvinā sahasravatsaraṃ bhuktāyā majjughoṣākhyā'psarāyāḥ ṛṣiśāpātpiśācītvamanugrahād vratakaraṇān muktiśceti nirūpaṇanāmā ṣaṭcatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 246 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 246

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: