Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 245 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
svayaṃ kṛṣṇaḥ paraṃbrahma lokarakṣaṇahetave |
avatāraṃ parigṛhya karotyapi vrataṃ svakam || 1 ||
[Analyze grammar]

lokasaṃgrahakāryāya samācarati vai svayam |
śikṣayati janān sattvamayān cā''caryyamityapi || 2 ||
[Analyze grammar]

vada kṛṣṇa mayā'pyatra bhavateva vrataṃ śubham |
kāryaṃ yasya pratāpena muktiḥ syāddhastagāminī || 3 ||
[Analyze grammar]

janā api vrataṃ kṛtvā paraṃ phalamavāpnuyuḥ |
phālgunasyā'rjune pakṣe yannāmnyekādaśī matā || 4 ||
[Analyze grammar]

vada tāṃ dharmaputra tvaṃ nārāyaṇa pate mama |
ityāpṛṣṭo harirviṣṇurvrataṃ provāca tāṃ priyām || 5 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu kalyāṇade devi sarvasampatkari priye |
yadvratena janānāṃ susmṛddhayo yānti poṣaṇam || 6 ||
[Analyze grammar]

vardhante ca sadā lakṣmyaḥ sampadaśca bhavanti vai |
bahumuktirmahāmuktistasya saṃkalpavartinī || 7 ||
[Analyze grammar]

phālgunasyā'rjune pakṣe bhavetyekādaśī śubhā |
āmalakītināmnā sā viṣṇulokaphalapradā || 8 ||
[Analyze grammar]

vaikuṇṭhe śrīharirlakṣmī papraccha kimapekṣyate |
kimiṣyate tvayā lakṣmi yat tad brūhi dadāmi te || 9 ||
[Analyze grammar]

nā'navāptamavāptavyaṃ tvatkṛte brahmarūpiṇī |
yanmadīyaṃ tu tatsarvaṃ tvadīyaṃ ca tvadātmakam || 10 ||
[Analyze grammar]

tasmādvaraya bhadraṃ te karomi tava kāmanām |
mā saṃkocaṃ vaha lakṣmi yattavāsti mamāsti tat || 11 ||
[Analyze grammar]

lakṣmīrevaṃ hareḥ śrutvā provāca bhagavanmama |
lalāṭabhūṣā preṣṭhā'sti tantikā dehi tāṃ prabho || 12 ||
[Analyze grammar]

haristadānīṃ saṃkalpyā''bhūṣaṇārthaṃ navaṃ śubham |
suvarṇavarṇaṃ sarasaṃ lalāṭe śītalaṃkaram || 13 ||
[Analyze grammar]

svacchaṃ divyaṃ maṇiprakhyaṃ śaśitulyaṃ guṇānvitam |
prakaṭīkṛtavān bhāle bindvātmakaṃ vibhūṣaṇam || 14 ||
[Analyze grammar]

binduḥ sa phalarūpo'bhūnmaṇiśreṣṭhaḥ prabhānvitaḥ |
akṣato vartulaḥ saumyaḥ suvarṇamaṇisadṛśaḥ || 15 ||
[Analyze grammar]

tasmāccānye'pi maṇayo divyā jātāstvanekaśaḥ |
hārastantimayasteṣāṃ kṛto'laṃkāraśobhanaḥ || 16 ||
[Analyze grammar]

sūryakāntanibho dṛśye candrakāntasamo guṇe |
kaustubhena samo hṛdye tantikābhūṣaṇātmakaḥ || 17 ||
[Analyze grammar]

cūḍāmaṇisamo dhārye spṛśye komalapeśalaḥ |
puṇye viṣṇuśilātulyo dhārye candanaśītalaḥ || 18 ||
[Analyze grammar]

sugandhe divyagandhāḍhyaḥ puṣṭau stanyasamastathā |
śāśvataśca mahādivyo harerbhālasya bindujaḥ || 19 ||
[Analyze grammar]

tantikātmakabhūṣākhyo hāro nirmalanūtanaḥ |
saṃskṛto hariṇā caikacatvāriṃśatphalātmakaḥ || 20 ||
[Analyze grammar]

madhye saptaphalānyatra pārśvayośca dvisūtrayoḥ |
aṣṭāviṃśatimaṇyāḍhyaḥ prāntayoḥ ṣaḍphalātmakaḥ || 21 ||
[Analyze grammar]

arpitaśca mahālakṣmyai hariṇā paramātmanā |
samprāpya sūryasadṛśaṃ tejasvinaṃ praśītalam || 22 ||
[Analyze grammar]

sarasaṃ śāśvataṃ hāraṃ jaharṣa prajaharṣa sā |
jighrāti spṛśati cainaṃ vilokayati sādaram || 23 ||
[Analyze grammar]

muhurbhāle dhārayati paśyati sma punaḥ punaḥ |
nūtanaṃ kanakaprakhyaṃ sugandharasasaṃbhṛtam || 24 ||
[Analyze grammar]

lalāṭe śāntidaṃ snigdhasparśaṃ rekhābhiranvitam |
svakṛte eva hariṇā kṛtaṃ vīkṣya mumoda sā || 25 ||
[Analyze grammar]

stauti praśaṃsati haste gṛhṇāti sma muhurmuhuḥ |
sakhībhyaḥ sma darśayati prasannā saṃbabhūva sā || 26 ||
[Analyze grammar]

nārāyaṇo'pi bhagavān āsamantāt phalasya vai |
nairmalyaṃ tu vilokyaiva nāmā'karod yathāguṇam || 27 ||
[Analyze grammar]

āmalakaṃ phalaṃ ceti tantikā''malakaiḥ kṛtā |
bhāle babandha lakṣmīstāṃ śuśubhe sarvato'dhikā || 28 ||
[Analyze grammar]

dyauryathā'nekaśaśikṛtpaṃktibhiḥ śobhate tathā |
śuśubhe tu mahālakṣmī samāsādya sutantikām || 29 ||
[Analyze grammar]

evaṃ jāte mahānande sṛṣṭāvatrāpi vedhasaḥ |
kalpādau prākṛte jāte sarge sthāvarajaṃgame || 30 ||
[Analyze grammar]

lakṣmyā yuto hariḥ sākṣātparamātmā parātparaḥ |
samājagāma bhūmau ca lakṣmīkāntaḥ samādarāt || 31 ||
[Analyze grammar]

lakṣmyā lalāṭadeśācca tantikāyāḥ śubhaṃ phalam |
śrīhariḥ pātayāmāsa pṛthvyāṃ tatsattvasiddhaye || 32 ||
[Analyze grammar]

tasyātphalātsamutpannaḥ phalabhāreṇa nāmitaḥ |
śākhāpraśākhābahulaḥ svayaṃ dhātrītarurmahān || 33 ||
[Analyze grammar]

sarveṣāṃ caiva vṛkṣāṇāmatiśreṣṭhaḥ sa kīrtitaḥ |
svarṇanibhaphalopeto vṛkṣo lakṣmīpriyaḥ śubhaḥ || 34 ||
[Analyze grammar]

yathā nārāyaṇabhālaṃ priyaṃ vṛkṣaḥ priyastathā |
nārāyaṇasvarūpo'yaṃ nārāyaṇena nirmitaḥ || 35 ||
[Analyze grammar]

nārāyaṇyāḥ kṛte so'yaṃ muktido bhuktidastathā |
badarikāśrame so'yaṃ prathamaḥ prakaṭīkṛtaḥ || 36 ||
[Analyze grammar]

tasmācca raivatādrau saḥ samāyātastarurmahān |
ta ete muktidāḥ sarve vṛkṣā āmalakāhvayāḥ || 37 ||
[Analyze grammar]

yasmindine hariṇā'yaṃ vṛkṣastu prakaṭīkṛtaḥ |
so'yaṃ tu divaso'pyāsīdekādaśīsamāhvayaḥ || 38 ||
[Analyze grammar]

tatra tvāmalakīvṛkṣotpatterekādaśī tithiḥ |
āmalakītināmnā vai kṛtā devarṣisattamaiḥ || 39 ||
[Analyze grammar]

devadānavagandharvayakṣarākṣasapannagāḥ |
kinnarā mānavā nāgāḥ ṛṣayo munayo'pare || 40 ||
[Analyze grammar]

vidyādhrāḥ kiṃpuruṣāśca yogino bhūsurāstathā |
yatayo nyāsinaḥ sādhvyo yoginyo brahmacaryagāḥ || 41 ||
[Analyze grammar]

sudivyadṛṣṭayo'pyanye ye'bhavan vedhasā kṛtāḥ |
te sarve'pi yayustvatyāścaryaṃ śrutvā''maladrumam || 42 ||
[Analyze grammar]

sāścaryā āmalakīdruṃ cintayanto yayuśca te |
praśaṃsanto'tibhūṣārhaphalānyāmalakāni ca || 43 ||
[Analyze grammar]

ājagmustatra devādyā yatra dhātrī haripriyā |
tāṃ dṛṣṭvā te ca tatpatnyaḥ paraṃ vismayamāgatāḥ || 44 ||
[Analyze grammar]

viṣṇuḥ prāha svayaṃ tebhyaḥ pravaro vaiṣṇavo hyayam |
āmalakīdrumaścāsya smṛtergodānajaṃ phalam || 45 ||
[Analyze grammar]

sparśanāddviguṇaṃ puṇyaṃ triguṇaṃ bhakṣaṇāttathā |
āmalakāni vai bhāle karṇayorgalahastayoḥ || 46 ||
[Analyze grammar]

yena dhṛtāni teṣāṃ vai vaikuṇṭhe vasatirdhruvā |
āmalakaṃ madutpannaṃ sarvapāpaharaṃ priyam || 87 ||
[Analyze grammar]

vaiṣṇavaṃ viṣṇugamakaṃ bhakṣaṇātpāpaśodhakam |
tasmāt sarvaprayatnena sevyā tvāmalakī janaiḥ || 48 ||
[Analyze grammar]

evaṃ vadati śrīkṛṣṇe devyaḥ prāhurhariṃ tadā |
ābhūṣaṇārthaṃ deveśa dehi phalāni no vibho || 49 ||
[Analyze grammar]

tadā śrīhariṇā tatra phalānyasaṃkhyakāni vai |
saṃkalpya prakaṭīkṛtyā'rpitāni tābhya ityapi || 50 ||
[Analyze grammar]

tābhiḥ kṛtāni tatraivā''bharaṇāni bahūnyatha |
dhṛtāni bhālakaṇṭhādau karakarṇādikeṣvapi || 51 ||
[Analyze grammar]

prajahṛṣuścātitamā yatheṣṭaṃ jagṛhustathā |
atha devādayo'pyenaṃ nārāyaṇaṃ jagadgurum || 52 ||
[Analyze grammar]

prāhurnārāyaṇa viṣṇo śṛṇu no'bhyarthanaṃ prabho |
vṛkṣo'yaṃ rocate'smabhyaṃ dīyatāṃ no'dhivāsanam || 53 ||
[Analyze grammar]

yadvāsena sadā'smākaṃ paraṃ niḥśreyasaṃ bhavet |
hariḥ prāha tadā devān yogyaṃ yuṣmābhirarthitam || 54 ||
[Analyze grammar]

yadyatsthalaṃ nivāsāya rocate tu viśantu tat |
ityāśrutya harervākyaṃ devā rucyanusārataḥ || 55 ||
[Analyze grammar]

praviṣṭā āmalakīdrau vasanti sma ca nityadā |
tasya mūle sthito viṣṇustadūrdhvaṃ tu pitāmahaḥ || 56 ||
[Analyze grammar]

skandhe ca bhagavān rudraḥ śākhāsu munayaḥ sthitāḥ |
devāstvanye praśākhāsu parṇeṣu vasavaḥ sthitāḥ || 57 ||
[Analyze grammar]

puṣpeṣu marutaḥ sarve phaleṣu ca prajeśvarāḥ |
patraśalākāsvarṣayastvaci brahma svayaṃ sthitam || 58 ||
[Analyze grammar]

rase'vasadbrahmarasastṛptī rūpe vyavasthitā |
sugandhe brahmasāyujyaṃ sparśe muktirvyavasthitā || 59 ||
[Analyze grammar]

muktāḥ phalānāṃ tantvādau bīje śrīpatirāsthitaḥ |
sarvadevamayī hyeṣā dhātrī bodhyā jagatprasūḥ || 60 ||
[Analyze grammar]

lakṣmīpradā ramā sevyā sampatpradā'tivallabhā |
tasmātpūjyatamā hyeṣā sarvairbhaktiparāyaṇaiḥ || 61 ||
[Analyze grammar]

phālgune cāmalakyāstu vratavanto hi mānavāḥ |
gaccheyurāmalakyāstu chāyāyāṃ bhajanāya me || 62 ||
[Analyze grammar]

vrataṃ jāgaraṇaṃ tatra kuryād bhaktipuraḥsaram |
dvādaśyāmapi tatraiva gatvā kuryācca pāraṇām || 63 ||
[Analyze grammar]

tatphalaṃ śāśvataṃ proktaṃ matsambandhātsureśvarāḥ |
kārtike phālgune cāpi hyāmalakītaroradhaḥ || 64 ||
[Analyze grammar]

bhojanādi prakurvīta phalaṃ tasya tu śāśvatam |
dhātrīphalaviliptāṃgo dhātrīphalavibhūṣaṇaḥ || 65 ||
[Analyze grammar]

dhātrīphalakṛtāhāro mānavo mokṣamāpnuyāt |
dhātrīchāyāṃ samāśritya yo'rcayeccakradhāriṇam || 66 ||
[Analyze grammar]

puṣpe puṣpe bhavettasya rājasūyaphalaṃ priye |
hariṃ kṛṣṇaṃ samabhyarcya dhātrīvṛkṣatalasthale || 67 ||
[Analyze grammar]

brāhmaṇān bhojayet sādhūn vaikuṇṭhaṃ sa vrajed dhruvam |
dhātrīvṛkṣatale dānaṃ kurvan svargamavāpnuyāt || 68 ||
[Analyze grammar]

dhātrīphalarasāsvādaṃ gṛhṇan nirguṇatāṃ vrajet |
dhātrīphalaṃ prabhuñjan vai divyamuktiṃ vrajedvratī || 69 ||
[Analyze grammar]

dhātrīdhātrīti tannāma gṛṇan yāti mṛtiṃ yadi |
dhātrīva lakṣmīrāyāti nārāyaṇena saṃyutā || 70 ||
[Analyze grammar]

nayatyenaṃ harerdhāma divyaṃ vaikuṇṭhamakṣaram |
dhātrīsamudbhavo yatra dine jātastadīyakam || 71 ||
[Analyze grammar]

vrataṃ caikādaśīrūpaṃ kartavyaṃ muktimicchatā |
dhanadhānyapradaṃ puṇyamātmanastuṣṭikārakam || 72 ||
[Analyze grammar]

alpāyāsaṃ bahuphalaṃ vratānāṃ vratamuttamam |
kṛtena yena manujo viṣṇuloke mahīyate || 73 ||
[Analyze grammar]

phālgune śuklapakṣe tu puṣyeṇa dvādaśī yadi |
bhavet saikādaśī puṇyā mahāpātakanāśini || 74 ||
[Analyze grammar]

kartavyā vratinā saiṣā bhuktimuktipradāyinī |
daśamyāṃ tvekabhuktatvaṃ rātrau bhūśayanaṃ tathā || 75 ||
[Analyze grammar]

brahmacāritvamevāpi rakṣaṇīyaṃ vratārthinā |
ekādaśyāṃ brāhmakāle samutthāyā''ntare nije || 76 ||
[Analyze grammar]

hariṃ smṛtvā tathā dhyātvā snānaṃ tīrthe samācaret |
hareragre samāgatya vrataṃ saṃkalpayet tataḥ || 77 ||
[Analyze grammar]

adya devaprasādena kariṣye nirjalaṃ vratam |
tadvai saṃpūrṇatāṃ yātu mā vighno me bhavetprabho || 78 ||
[Analyze grammar]

ityabhyarthyā''camanaṃ vai kuryāt sandhyādikaṃ caret |
naityakaṃ pūjanaṃ kuryād viṣṇornārāyaṇasya ca || 79 ||
[Analyze grammar]

tato vai maṇḍale sarvatobhadrākhye'nnanirmite |
madhye svarṇakṛtaṃ tāmraṃ ghaṭaṃ vā pañcaratnakam || 80 ||
[Analyze grammar]

vastrapallavasalilatantuphalādiyojitam |
sthāpayecca tilasthālīṃ nyasyettatra suśobhanām || 81 ||
[Analyze grammar]

āmalakyā adhipatiṃ govindaṃ svarṇanirmitam |
candravatyā saha patnyā sthāpayettatra pūjayet || 82 ||
[Analyze grammar]

āvāhanāt samārabhya puṣpāñjalyantakaṃ tadā |
pūjanaṃ tatra kartavyaṃ vratinā divyavastubhiḥ || 83 ||
[Analyze grammar]

ṣoḍaśasūpacāraiśca tathā'nyairupacārakaiḥ |
nīrājanastutibhojyajalatāmbūlavastubhiḥ || 84 ||
[Analyze grammar]

guladāvadikāpuṣpaiḥ kamalādibhirityapi |
pūjayettandulairdevaṃ kuṃkumā'gurucandanaiḥ || 85 ||
[Analyze grammar]

nivedane viśeṣeṇa kaṃsārapūrikādikam |
arpayedatibhaktyā cā''kṣoḍaṃ prapūjane phalam || 86 ||
[Analyze grammar]

tilapātraṃ tathā dadyād dāne svarṇādikaṃ dhanam |
evaṃ prātaḥ samarcāṃ tu kṛtvā bhaktiṃ samācaret || 87 ||
[Analyze grammar]

madhyāhne tu viśeṣeṇa pūjā dhātrīdine matā |
nadyāṃ taḍāge kūpe vā gṛhe vā niyatātmavān || 88 ||
[Analyze grammar]

śarīre mṛttikāṃ datvā tataḥ snānaṃ samācaret |
sarvatīrthāni cāyāntu tatra snānaṃ karomyaham || 89 ||
[Analyze grammar]

evaṃ snātvā tathā śuddhe vastre dhṛtvā'tha puṇḍrakam |
tilakaṃ candrakaṃ kṛtvā gacchedāmalakīdrumam || 90 ||
[Analyze grammar]

sarvopaskarasaṃyuktaḥ pūjopakaraṇairyutaḥ |
dhātrīchāyāṃ samāśritya saṃśodhyāpi samantataḥ || 91 ||
[Analyze grammar]

racayet sarvatobhadramaṇḍalaṃ saptadhānyajam |
madhye tu sthāpayetkuṃbhaṃ svarṇajaṃ tāmrajaṃ ca vā || 92 ||
[Analyze grammar]

pañcaratnasamopetaṃ divyagandhādhivāsitam |
chatropānadvastrayuktaṃ sitacandanacarcitam || 93 ||
[Analyze grammar]

sraṅmālālambitagrīvaṃ sarvadhūpavidhūpitam |
dīpamālākulaṃ ramyaṃ sarvataḥ sumanoharam || 94 ||
[Analyze grammar]

pātre nyasyet tadūrdhve ca divyalājāprapūritam |
tilapātre ca lājāyāḥ sthālyāṃ candrāvatīyutam || 95 ||
[Analyze grammar]

jāmadagnyaṃ hariṃ rāma saparaśuṃ hiraṇmayam |
sthāpayecca tathā dhātrīṃ svarṇamūrtimayī śubhām || 96 ||
[Analyze grammar]

āvāhanaṃ cāsanaṃ ca pādyamarghyaṃ jalena ca |
dadyādācamanaṃ paṃcāmṛtaiḥ saṃsnapayet prabhum || 97 ||
[Analyze grammar]

tatastīrthajalairdevaṃ snāpayenmārjanaṃ caret |
vastre sandhārayedyajñopavītaṃ dāpayenmaṇim || 98 ||
[Analyze grammar]

ābhūṣaṇāni sarvāṇi mukuṭādīni cārpayet |
sugandhacandanādīnyattaratailādi cārpayet || 99 ||
[Analyze grammar]

gulālakuṃkumā'bīrā'gurudravyā'kṣataistathā |
puṣpairnānāvidhairdevaṃ dhūpadīpanivedanaiḥ || 100 ||
[Analyze grammar]

nīrājanena vidhinā jalatāmbūlasatphalaiḥ |
daṇḍavatstutinamanairaparādhakṣamārthanaiḥ || 101 ||
[Analyze grammar]

pradakṣiṇādakṣiṇābhiḥ satpuṣpāṃjalinā tathā |
arcayed devaveśaṃ dhātrīvṛkṣatale śubhe || 102 ||
[Analyze grammar]

dhyāyettu bhagavadrūpaṃ saumyābhaṃ pādayoḥ svayam |
jānvostu viśvarūpaṃ ca sakthnoḥ tejaḥsvarūpakam || 103 ||
[Analyze grammar]

kaṭyāṃ dāmodaraṃ dhyāyetpadmanābhaṃ tathodare |
vakṣasi śrīvatsayutaṃ vāmabāhau tu cakriṇam || 104 ||
[Analyze grammar]

gadinaṃ dakṣiṇe bāhau kaṇṭhe vaikuṇṭhamityapi |
āsye yajñamukhaṃ dhyāyennāsāyāṃ sukhasāgaram || 105 ||
[Analyze grammar]

akṣṇordhyāyedvāsudevaṃ lalāṭe vāmanaṃ tathā |
sarvātmānaṃ brahmarandhre dhyātvā'ṅgāni vicintayet || 106 ||
[Analyze grammar]

namaste devadeveśa jāmadagnya namo'stu te |
mayā kṛtāṃ mahāpūjāṃ dhātrīphalārpaṇānvitām || 107 ||
[Analyze grammar]

gṛhāṇa paramaprītyā bhuktimuktiprado bhava |
ityabhyarcya samāpyaiva tato vai bhojanādikam || 108 ||
[Analyze grammar]

gobhyo dadyāttathā sūkṣmajantubhyo'pi pradāpayet |
dhātrīmūle prasādaśca samarpyo devabhāvataḥ || 109 ||
[Analyze grammar]

jalaṃ deyaṃ dhātrikāyāḥ mūle pitṛpratarpakam |
sūryāya tvaṃjaliṃ dadyāt pitṝnuddiśya bhāvataḥ || 110 ||
[Analyze grammar]

bhūtebhyastu prasādāṃśaṃ dadyād bālebhya eva ca |
śeṣaṃ prasādaṃ tvanayet svagṛhaṃ rakṣayecca tam || 111 ||
[Analyze grammar]

dvādaśyāmupabhuñjīta phalaṃ jalaṃ tu taddine |
vratinā yadi grāhyaṃ syānna vrataghnaṃ hi tadbhavet || 112 ||
[Analyze grammar]

evaṃ kṛtvā tu dānāni maṇisvarṇamayāni hi |
ābhūṣaṇāni vastrāṇi vividhānnāni bhūmayaḥ || 113 ||
[Analyze grammar]

gomahiṣyo gṛhodyānayānavāhanakāni ca |
atiśreṣṭhāni ratnāni miṣṭānnāni bahūnyapi || 114 ||
[Analyze grammar]

dadyāddhātrītale tasya phalaṃ brahmaṇi śāśvatam |
svargaṃ tasyā'kṣayaṃ cāpi niratiśayameva ca || 115 ||
[Analyze grammar]

evaṃvidhaṃ vrataṃ dānaṃ svargamokṣaphalapradam |
sarvānsantoṣya dānena jalenānnena vāsasā || 116 ||
[Analyze grammar]

namaskṛtya hariṃ natvā dattvā dvijāya cetarat |
gṛhaṃ yāyāt parabhaktyā cāparāhṇepi sarvathā || 117 ||
[Analyze grammar]

samayaṃ kīrtanabhaktyā yāpayecca tathā niśi |
pūjanaṃ vidhivat kṛtvā kṛtvā cārārtrikādikam || 118 ||
[Analyze grammar]

naivedyaṃ ca jalaṃ gandhaṃ tāmbūlaṃ prasamarpya ca |
devaṃ tvāndolayetpreṃkhādolādau jāgaraṃ tathā || 119 ||
[Analyze grammar]

kuryānnṛtyaistathā gītairvāditrādyaiḥ kathāmṛtaiḥ |
dharmākhyānaistathā kṛṣṇaśṛṃgārapadagāyanaiḥ || 120 ||
[Analyze grammar]

gṛhe vā mandire yadvā dhātrīvṛkṣatale vratī |
paraśurāmamūrtiṃ ca sthāpayitvā dine niśi || 121 ||
[Analyze grammar]

pūjanaṃ ca vrataṃ jāgaraṇaṃ kuryād drumasthale |
vaiṣṇavāmuktidā''khyānairyāpayeyurniśāmimām || 122 ||
[Analyze grammar]

pradakṣiṇāstataḥ kuryāddhātrīdrau viṣṇunāmabhiḥ |
aṣṭādhikaśataṃ cāpi hyaṣṭāviṃśatimityapi || 123 ||
[Analyze grammar]

dhātrīvṛkṣaṃ hariṃ jñātvā prātaḥ pūjanamācaret |
snātvā nīrājanaṃ kṛtvā pūjayitvā tu bhūsuram || 124 ||
[Analyze grammar]

guruṃ samarcya dānārhaṃ sarvaṃ tasmai nivedayet |
jāmadagnyaṃ ghaṭaṃ svarṇaṃ vastrayugmamupānahau || 125 ||
[Analyze grammar]

jāmadagnyasvarūpāya gurave tvarpayettataḥ |
vadedāmalakīṃ spṛṣṭvā kṛtvā caiva pradakṣiṇām || 126 ||
[Analyze grammar]

jāmadagnyasvarūpeṇa prīyatāṃ mama keśava |
dadyādbhaktajanebhyaśca viṣṇuprasādamuttamam || 127 ||
[Analyze grammar]

āśritebhyo vidhānena datvā tvannaṃ jalaṃ tathā |
viprān bālān bhojayecca sādhūn sādhvīśca bālikāḥ || 128 ||
[Analyze grammar]

tataḥ svayaṃ samaśnīyāt kuṭumbena samāvṛtaḥ |
evaṃkṛtena puṇyaṃ tu śāśvataṃ mokṣadaṃ bhavet || 129 ||
[Analyze grammar]

sarvatīrtheṣu yatpuṇyaṃ sarvadāneṣu yatphalam |
sarvayajñeṣu yatpuṇyaṃ tatphalaṃ labhate vratī || 130 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ parāmuktiṃ prapadyate |
āmalakīvratakarturviṣṇuloko dhruvo mataḥ || 131 ||
[Analyze grammar]

etatte kathitaṃ sarvaṃ vratānāṃ vratamuttamam |
putradaṃ jayadaṃ kāntipradaṃ mokṣapradaṃ tathā || 132 ||
[Analyze grammar]

avyāhatagatisvargapradaṃ siddhipradaṃ drutam |
sarvasaṃkalpaphaladaṃ lakṣmīprasannatāpradam || 133 ||
[Analyze grammar]

yānavāhanasadbhūṣopaskārādipradaṃ śubham |
vratametaddurādharṣaṃ sarvapāpavimocakam || 134 ||
[Analyze grammar]

nāryā lakṣmīsvarūpatvaprada ramātvadāyakam |
narasya tu caturbāhuviṣṇurūpatvasampradam || 135 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne phālgunaśuklā''malakīnāmnyekādaśīvratamāhātmyaṃ lakṣmīlalāṭabhūṣārtham āmalakīprāvirbhāvaḥ pṛthivyāṃ vṛkṣarūpasyaikādaśīvrate pūjanamāhātmyaṃ cetyādinirūpaṇanāmā pañcacatvāriṃśadadhikadviśatatamo'dhyāyaḥ || 245 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 245

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: