Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 237 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śruṇu lakṣmi mahānidrā puṇyakṣayavidhāyinī |
sarvathā parihartavyā vratarātrau divā'pi ca || 1 ||
[Analyze grammar]

nidrāvṛttirmahāghorā tāmasī cittadhūmriṇī |
abhāvapratyayālambanātmikā''lasyakāriṇī || 2 ||
[Analyze grammar]

svāpnadoṣādikartrī ca bhaktisevāvighātinī |
kadāciddoṣabāhulye rājase puṣṭatāṃ gate || 3 ||
[Analyze grammar]

brahmacaryavratabhaṃgapradasrāvādikāriṇī |
vratanāśakarī syāt sā vāyuvīryajavādinā || 4 ||
[Analyze grammar]

tasmājjāgaraṇaṃ kāryaṃ vratasya niśi sarvathā |
bahvāhāre'nnasaṃbhāre prāyaḥ śārīradhātavaḥ || 5 ||
[Analyze grammar]

puṣṭā bhavanti tadyogāt kvaciddhātukṣaye'vaśāt |
brahmacaryavratabhaṃge tūpavāso nirarthakaḥ || 6 ||
[Analyze grammar]

tasmāt tadā phalāhārādikaṃ saṃkṣepato matam |
annāhāraḥ sadāvarjyo vratasya divase janaiḥ || 7 ||
[Analyze grammar]

nidrā tu sarvathā varjyā sattvavṛttivināśinī |
puṇyakṣayapradā sarvadoṣādhārā'titāmasī || 8 ||
[Analyze grammar]

vijetavyā prayatnena bhaktena vratinā khalu |
vratapuṣṭikaraṃ jāgaraṇaṃ kāryaṃ prayatnataḥ || 9 ||
[Analyze grammar]

ekādaśyāṃ janaḥ kṛṣṇaṃ saṃpūjya premato niśi |
vaiṣṇavaiḥ saha sammīlya kuryājjāgaraṇaṃ vrate || 10 ||
[Analyze grammar]

gītavādyābhinṛtyādi saṃhitākathanādinā |
vārtayā bhagavapkīrtyātmikayā sevayā ca vā || 11 ||
[Analyze grammar]

kuryājjāgaraṇaṃ bhakto vratasāphalyahetave |
dhūpaṃ dīpaṃ ca naivedyaṃ puṣpaṃ gandhānulepanam || 12 ||
[Analyze grammar]

phalamarghyaṃ tathā śraddhāṃ bhūṣaṇaṃ premabhāvanam |
vinidraṃ ca vrataṃ sarvaṃ dadyātkuryācca bhaktitaḥ || 13 ||
[Analyze grammar]

sa sarvapāpā'tisaṃśuddho jāyate pārṣado hareḥ |
vrate jāgaraṇe prāpte sotsāhā vaiṣṇavāstadā || 14 ||
[Analyze grammar]

sopavāsaṃ vrataṃ jāgaraṇaṃ kuryuḥ satāṇḍavam |
tadvrataṃ viṣṇusaṃjñaṃ vai kuryurnāmnāṃ ca kīrtanam || 15 ||
[Analyze grammar]

manasā śrīhariṃ dhyātvā muhurnāma vadanti vai |
te tu dhanyatamā loke tārakā mama pārṣadāḥ || 16 ||
[Analyze grammar]

praśvāse ca tathā śvāse harernāma caturguṇam |
prahare nāmaraṭaṇaṃ phaladaṃ koṭisadguṇam || 17 ||
[Analyze grammar]

caturyāme nāmabhaktistvasaṃkhyaphaladā matā |
jāgaraṃ nimiṣārdhaṃ ca kṛtaṃ mūrteśca sannidhau || 18 ||
[Analyze grammar]

tatphalaṃ koṭikoṭyabjaguṇitaṃ syādanuttamam |
kṛṣṇāgre nartanaṃ kuryāt sāścaryaṃ premasaṃbhṛtam || 19 ||
[Analyze grammar]

sotsāhaṃ ca pramādālasyādivarjitameva ca |
pradakṣiṇaṃ tathā kuryāt namaskāraṃ muhurmuhuḥ || 20 ||
[Analyze grammar]

ārārtrikaṃ tathā kuryād yāme yāme punaḥ punaḥ |
cetasā cārdrabhāvena paśyanmūrtiṃ kṣaṇe kṣaṇe || 11 ||
[Analyze grammar]

tālikāvādanaṃ kuryādityevaṃ jāgaraṃ bhavet |
evaṃ bahuguṇairyuktaṃ kuryād yo jāgaraṃ vrate || 22 ||
[Analyze grammar]

vittaśāṭhyaṃ na ca kuryānna lobhaṃ pūjane tathā |
evaṃ yaḥ kurute bhaktyā na punarjāyate bhuvi || 23 ||
[Analyze grammar]

jāgaraṇaṃ prakurvan vai vratī viṣṇau hi līyate |
nāstikatvena cātmānaṃ vrate naiva pratārayet || 24 ||
[Analyze grammar]

nārāyaṇavrate jāgaraṇe tu hyupahāsakṛt |
ṣaṣṭivarṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ || 25 ||
[Analyze grammar]

vedavettā ca yo vipro nartane copahāsyakṛt |
doṣalipto bhavedatra cāṇḍālādadhamo hi saḥ || 26 ||
[Analyze grammar]

kṣaṇaṃ vā praharaṃ vāpi jāgaraṃ nartanānvitam |
karoti yo bhāvayuktaścaturvargaphalaṃ vrajet || 27 ||
[Analyze grammar]

yājako vaidikaścāpi jāgare pravinindakaḥ |
ekaviṃśatikulayuk narakaṃ pratipadyate || 28 ||
[Analyze grammar]

nāstikabhāvasarpeṇa daṃṣṭāḥ svapanti vai vrate |
māyayā mohitā naiva kurvanti jāgaraṃ hi te || 29 ||
[Analyze grammar]

vinaṣṭāste na sandeho mokṣātpracyavitā hi te |
netrahīnā jñānahīnāḥ pumarthavigatā hi te || 30 ||
[Analyze grammar]

jāgare vācake prāpte hareḥ kathāṃ prakārayet |
śrāvayed vividhān divyāṃścamatkārān harermuhuḥ || 31 ||
[Analyze grammar]

vācakasyā'pralābhe tadkīrtanaṃ kārayenmithaḥ |
gāyanaṃ nartanaṃ kuryāt hāsyādi hariyogajam || 32 ||
[Analyze grammar]

utsavo rāsaramaṇaṃ kṛṣṇalīlāṃ pragāpayet |
aśvamedhasahasrasya vājapeyā'yutasya ca || 33 ||
[Analyze grammar]

puṇyaṃ bhavet koṭiguṇaṃ vrate jāgaraṇe kṛte |
vinā jāgaraṇaṃ vrate vratapuṇyakṣayo bhavet || 34 ||
[Analyze grammar]

pitṛpakṣā mātṛpakṣā bhāryāpakṣāstathā yujaḥ |
śataśaścoddharantyeva vrate jāgaraṇe kṛte || 35 ||
[Analyze grammar]

upoṣaṇasya rātrirvā dinaṃ vā nidrayā yadi |
vidhyate tadvrataṃ viddhaṃ cāsuraṃ vratameva tat || 36 ||
[Analyze grammar]

phalaṃ tvāsurabhāvātma śāpātmakaṃ ca tadbhavet |
viṣṇustatra na cāyāti tvāgatyāpi vigacchati || 37 ||
[Analyze grammar]

harirnidrākṛte sthāne śāpaṃ dattvā vigacchati |
kṛte tu jāgare sthāne lakṣmīruddhopi vai hariḥ || 38 ||
[Analyze grammar]

samāgacchati dṛṣṭaḥ san bhakteṣu nṛtyati svayam |
premapūrṇaprabhakteṣu praviṣṭo'tīva hṛṣyati || 39 ||
[Analyze grammar]

yāvad vratāni kurute jāgaraṃ harisannidhau |
tāvad yugāni vratakṛd viṣṇuloke mahīyate || 40 ||
[Analyze grammar]

ekādaśyādivratāhe śaśvannidrālusadgṛhe |
asurā rākṣasā yāmyā nṛtyantyaniṣṭakārakāḥ || 41 ||
[Analyze grammar]

harervratadine gānaṃ pāṭhaṃ japaṃ samācaret |
mūkavannirgame saptajanmasu mūkatā bhavet || 42 ||
[Analyze grammar]

hareragre nartanaṃ yo nācaratyatilajjayā |
paṃgutvaṃ tasya vijñeyaṃ cātra paratra janmani || 43 ||
[Analyze grammar]

gītanṛtyajapajāgaraṇakartustu matpadam |
vāsāya vaiṣṇavaṃ sarvaśreṣṭhaṃ mayā vinirmitam || 44 ||
[Analyze grammar]

kārayeccānyabhaktān yo jāgaraṃ vai harerdine |
animeṣo mama pārṣadāgryo vaset sa dhāmani || 45 ||
[Analyze grammar]

nidrāluṃ jāgrati bhāve yojayedyo harerdine |
vasecciraṃ tu vaikuṇṭhe pitṛkoṭibhiranvitaḥ || 46 ||
[Analyze grammar]

matiṃ dadāti yaḥ kṛṣṇavrate jāgaraṇaṃ prati |
ṣaṣṭivarṣasahasrāṇi śvetadvīpe vaseddhi saḥ || 47 ||
[Analyze grammar]

kāmadoṣakṛtaṃ pāpaṃ janmanyanyatra vāṃ kṛtam |
śrīharerjāgare sarvaṃ niśi nāśaṃ pragacchati || 48 ||
[Analyze grammar]

hareścāgre tathā śālagrāmasyāgre prajāgaram |
kurvanti tu phalaṃ teṣāṃ koṭitīrthakṛtaṃ bhavet || 49 ||
[Analyze grammar]

anyathā sukṛtaṃ sarvaṃ naśyatyeva hi nidrayā |
nindayāpi vrataṃ naśyatyeva phalaṃ kṛto bhavet || 50 ||
[Analyze grammar]

pūruṣārthāḥ sampadaśca putrā kīrtirdhanādikam |
śāśvatāḥ svargalokāya labhyante jāgare vrate || 51 ||
[Analyze grammar]

vinā jāgaraṇaṃ naiva viṣṇoḥ prasannatā bhavet |
yajñāyutaiḥ śāśvato vai loko naivāpyate kvacit || 52 ||
[Analyze grammar]

vrate ca jāgare labdhe labhyate dhāma śāśvatam |
jāgarārthaṃ gacchataḥ syātpade'śvamedhajaṃ phalam || 53 ||
[Analyze grammar]

pādayoḥ pāṃsavaḥ saktāstāvadvarṣasahasrakam |
jāgarī tiṣṭhate divye vaikuṇṭhe ca pare divi || 54 ||
[Analyze grammar]

vratarātrau jāgarārthaṃ gantavyaṃ harimandiram |
pādalagnarajaḥsaṃkhyayugavāso harergṛhe || 55 ||
[Analyze grammar]

ekādaśyāstathā dvādaśyāśca rātrau prajāgaram |
prakartavyaṃ prayatnena jīvā'jñānavidhūtaye || 56 ||
[Analyze grammar]

uttamaṃ ca madhyamaṃ ca kaniṣṭhaṃ ceti vai matam |
tridhā jāgaraṇaṃ tatra cottamaṃ kāryameva tat || 57 ||
[Analyze grammar]

kathāyuktaṃ gānayuktaṃ nṛtyayuktaṃ viśeṣataḥ |
sāttvikībhāvanāyuktaṃ jāgaraṃ tūttamaṃ matam || 58 ||
[Analyze grammar]

gāndharvaharikīrtyādiyutaṃ tālādisaṃyutam |
dīpadhūpādiśobhāḍhyaṃ jāgaraṃ cottamaṃ matam || 59 ||
[Analyze grammar]

bhaktibhāvasamāyuktaṃ nāmoccārasamanvitam |
nairmalyatuṣṭijanakaṃ jāgaraṃ cottamaṃ matam || 60 ||
[Analyze grammar]

lokaraṃjanakotsāhaprotsavādisamanvitam |
naivedyaphalapānādiyutaṃ jāgaramuttamam || 61 ||
[Analyze grammar]

harerārārtrika yatra hareryatra pradakṣiṇam |
hareragre rāśayogastadvai jāgaramuttamam || 62 ||
[Analyze grammar]

śāstrajñānaṃ guroḥ sevā devasevā ca yatra vai |
smaraṇaṃ pādasevā ca jāgaraṃ cottamaṃ hi tat || 63 ||
[Analyze grammar]

sarvabhāvā harau yatra vaiṣṇavāgryāśca yatra vai |
tajjāgaraṃ hi kartavyaṃ pakṣayoḥ śuklakṛṣṇayoḥ || 64 ||
[Analyze grammar]

vratadānatapohomasvādhyāyādibhirityapi |
kiṃ cānyaiḥ puṇyakāryairvā na vrate jāgaraṃ yadi || 65 ||
[Analyze grammar]

pravāse ca vane kṣetre'raṇye grāmāntare'pi ca |
vāṭikāyāṃ samāje vā nadyāṃ śaile'tige raṇe || 66 ||
[Analyze grammar]

khinnā'vasthā'tikāle vā parādhīne mahāpathe |
jāgaraṇaprakartā me vrate so'tīva me priyaḥ || 67 ||
[Analyze grammar]

yasya kasyāpi bhakto vā mama bhakto'pi sarvathā |
vrate'hni sarvathā nidrātyāgaṃ kuryād vrajet phalam || 68 ||
[Analyze grammar]

śaivaḥ sauraśca śāktaśca gaṇeśabhakta ityapi |
mama vibhūtibhakto'pi vrate jāgaraṇaṃ caret || 69 ||
[Analyze grammar]

nidrālustu paśurjñeyaḥ indriyārāma eva saḥ |
vipriyaṃ me kṛtaṃ tena vrate no jāgaraṃ kṛtam || 70 ||
[Analyze grammar]

nidrā ca bhojanaṃ caivendriyāhārān karoti yaḥ |
vrate me sa bhavet tiryagyonau pratikaṇaṃ muhuḥ || 71 ||
[Analyze grammar]

nihatāḥ pitarastena devānāṃ ca vadhaḥ kṛtaḥ |
puṇyarekhā hatā tena saubhāgyaṃ nāśitaṃ tayā || 72 ||
[Analyze grammar]

sampado vipadāṃ pātraṃ kṛtaṃ tenātimāninā |
jāgaraṃ ca vrataṃ yena kṛtaṃ naiva harerdine || 73 ||
[Analyze grammar]

satālīvādanaṃ kurvan gālavādyaṃ ca vādayan |
nṛtyan gāyan kautukaṃ darśayan vai jāgaraṃ caret || 74 ||
[Analyze grammar]

caritrāṇi smārayaiśca raṃjayan vaiṣṇavān janān |
romāṇi premapūrṇāni saṃprahṛṣṭāni darśayan || 75 ||
[Analyze grammar]

ālāpān janayan ramyān miṣṭān bhāvān prakāśayan |
hāvān vyaṃgyān śaktalakṣyān kīrtanārthān vivecayan || 76 ||
[Analyze grammar]

evaṃ vrate prakurvan jāgaraṃ prema pradarśayan |
nimiṣe nimiṣe tasya puṇyaṃ syānnaimiṣaṃ tathā || 77 ||
[Analyze grammar]

tīrthakoṭiphalaṃ tasya yajñakoṭiphalaṃ mahat |
svargakoṭiphalaṃ caiva dānakoṭiphalaṃ mahat || 78 ||
[Analyze grammar]

śāntena manasā dhūpaṃ dīpaṃ nīrājanaṃ tathā |
kuryācca jāgaraṃ rātrau saptadvīpādhipo bhavet || 79 ||
[Analyze grammar]

mahāpāpātipāpāni koṭihatyāsamāni vai |
sajāgare vrate samyag vilayaṃ yānti khaṇḍaśaḥ || 80 ||
[Analyze grammar]

ekataḥ sarvapuṇyāni caikato vratajāgaram |
jāgarasya mahatpuṇyaṃ viśiṣyate'nyapuṇyataḥ || 81 ||
[Analyze grammar]

kāśī dvārāvatī raivatācalaḥ somapāṭṭaṇam |
arbudaścāruṇaścaiva mandaro himaparvataḥ || 82 ||
[Analyze grammar]

sahyādrirnavalakṣaśca vindhyo droṇācalastathā |
mahākālavanaṃ vṛndāvanaṃ cāvantikā tathā || 83 ||
[Analyze grammar]

puṣkaraṃ ca prayāgaṃ ca revā svarṇā yamasvasā |
gayā ca gokulaṃ godāvarī gaṃgā ca bhadrikā || 84 ||
[Analyze grammar]

gaṇḍakī tāmraparṇī ca brahmaputrādayo nadāḥ |
kukumavāpikā māyā kāṃcī śrīpuruṣottamā || 85 ||
[Analyze grammar]

sarve te tīrthavidhinā kṛtā api na te tathā |
phalaṃ yacchanti vai yādṛk phalaṃ haridinavratāt || 86 ||
[Analyze grammar]

sajāgarāt kṛtāt puṇyaṃ sarvapuṇyātigaṃ yataḥ |
tīrthāni parvatā nadyaḥ sāgarāśca vanāni ca || 87 ||
[Analyze grammar]

araṇyāni ca caityāni dvīpāśca pṛthivī tathā |
tattvāni devāḥ ṛṣayo munayaḥ pitaro'gnayaḥ || 88 ||
[Analyze grammar]

gandharvāḥ kinnarāḥ nāgāścāraṇā brāhmasṛṣṭayaḥ |
vaimānikāśca vairājāḥkālābhimānikeśvarāḥ || 89 ||
[Analyze grammar]

ye kecittārakāḥ proktāste sarve lokadhārakāḥ |
ekādaśyā jāgare vai samāgacchanti sarvataḥ || 90 ||
[Analyze grammar]

tato jāgarakartāro devā eva na saṃśayaḥ |
tatra samāgatān devān prasādaiśca sutarpayet || 91 ||
[Analyze grammar]

prāsādikaṃ sunaivedyaṃ rakṣaṇīyaṃ prayatnataḥ |
dvādaśyāṃ pāraṇāyāṃ tad bhakṣaṇīyaṃ vratārthinā || 92 ||
[Analyze grammar]

prātaḥkāle brāhmabhāge snātvā hariṃ prapūjya ca |
samarpayedupavāsaṃ jāgaraṃ vratamityapi || 93 ||
[Analyze grammar]

haraye cārpayet sarvaṃ vrataṃ ca phalamityapi |
prasīda śrīhare me tvaṃ vratenā'nena sarvathā || 94 ||
[Analyze grammar]

ityuccārya jalaṃ dadyāt pṛthivyāṃ harisannidhau |
jñānado muktido bhaktasukhado bhava sarvathā || 95 ||
[Analyze grammar]

ityuktvā ca tato natvā bhojayedvaiṣṇavān vratī |
pāraṇāṃ ca tataḥ kuryād yathāsaṃbhavamagrataḥ || 96 ||
[Analyze grammar]

dānaṃ dadyātsarvatobhadrākhyamaṇḍalamityapi |
sadhānyaṃ gurave dadyād ghaṭādikaṃ samūrtikam || 97 ||
[Analyze grammar]

prātaryadā dvādaśī tu svalpāpi na bhavettadā |
rātrau tu pāraṇāṃ kuryād dvādaśyāmeva sarvathā || 98 ||
[Analyze grammar]

na tatra rātridoṣo'sti niṣedho nāsti pāraṇe |
niśi snānaṃ pāraṇaṃ ca tatra doṣapradaṃ nahi || 99 ||
[Analyze grammar]

tatpūrvāparayāmābhyāṃ dinavat karma kārayet |
yarhi bhavati svalpāpi dvādaśī pāraṇādine || 100 ||
[Analyze grammar]

uṣaḥkāle dvayaṃ kuryāt prātarmadhyāhnikaṃ tadā |
sādhitā dvādaśī yena phalaṃ tasya hyanantakam || 101 ||
[Analyze grammar]

evaṃ vrataṃ kṛtaṃ yena sādhitaṃ sakalaṃ bhavet |
dvādaśīṃ ca vrataṃ kṛtvā sādhayitvā harerdinam || 102 ||
[Analyze grammar]

bahavo vaiṣṇavā divyā gatā vaiṣṇavadhāma yat |
nāsti hareḥ samo devo na tithirdvādaśīsamā || 103 ||
[Analyze grammar]

vrataṃ naikādaśītulyaṃ trayaṃ mokṣapradaṃ yataḥ |
hareryogācca tatsarvaṃ bhavet pūrṇaṃ ca śāśvatam || 104 ||
[Analyze grammar]

bhaktānāṃ vallabhaṃ kuryād bhaktānāṃ vallabho hariḥ |
vratajāgaraṇapūjāprakartā vallabho hareḥ || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne ekādaśīvratajāgaraṇādimahimanirūpaṇanāmā saptatriṃśadadhikadviśatatamo'dhyāyaḥ || 237 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 237

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: