Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 236 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣye tvāṃ pakṣavardhinikā'bhidhām |
ekādaśī priyāṃ me'ti yayā mokṣamavāpnuyāt || 1 ||
[Analyze grammar]

ekādaśī prapūrṇā ca daśamīvedhasaṃyutā |
ekadaśīvedhayuktā dvādaśyarkodaye ca yā || 2 ||
[Analyze grammar]

evaṃkramādamāvāsyā pūrṇimā vā'rkaprākkṣaṇe |
sampūrṇā nāḍikāṣaṣṭiḥ pratipacca tathāvidham || 2 ||
[Analyze grammar]

ekādaśī samārabhya pratipaddivasāvadhi |
sampūrṇā nāḍikāṣaṣṭiryadā tvahnaḥ pramāṇatā || 4 ||
[Analyze grammar]

saikādaśī tadā jñeyā pakṣavardhinikā'bhidhā |
dvādaśī sā samupoṣyā vrataṃ kāryaṃ vidhānataḥ || 5 ||
[Analyze grammar]

aśvamedhā'yutaistulyā sā bhavet pakṣavardhinī |
yāṃ kṛtvā tu mahālakṣmi phalā''nantyamavāpnuyāt || 6 ||
[Analyze grammar]

pūjite cā'rcite viṣṇau vaikuṇṭhaṃ phalamāpyate |
pūjāṃ tatra pravakṣyāmi yayā tuṣyati keśavaḥ || 7 ||
[Analyze grammar]

maṇḍalaṃ sarvatobhadraṃ saptadhānyaiḥ prakārayet |
madhye ghaṭaṃ ca sauvarṇa sajalaṃ sthāpayennavam || 8 ||
[Analyze grammar]

tāmraghaṭaṃ ca yadvā'tra pañcapallavaśobhitam |
pañcaratnasamāyuktaṃ śvetavastrapraveṣṭitam || 9 ||
[Analyze grammar]

candanārcitamevainaṃ puṣpahārābhiveṣṭitam |
ghaṭe tatra mahatpātraṃ sagodhūmaṃ tu tāmrajam || 10 ||
[Analyze grammar]

saphalaṃ sanārikelaṃ samiṣṭānnaṃ suyojayet |
sauvarṇaṃ kārayet kṛṣṇaṃ māsasaṃjñābhidhānakam || 11 ||
[Analyze grammar]

snāpayecca tathā paṃcāmṛtena vidhinā harim |
abhiṣekaṃ tīrthajalaiḥ kārayellepayettataḥ || 12 ||
[Analyze grammar]

kuṃkumā'kṣatakastūrīcandanāttarakarpuraiḥ |
vastrayugmaṃ copavītaṃ kaustubhaṃ bhūṣaṇāni ca || 13 ||
[Analyze grammar]

alaṃkārāḥ pradātavyāḥ puṣpahārādayastathā |
kaṭakāṃgadamukuṭaśṛṃkhalāraśanormikāḥ || 14 ||
[Analyze grammar]

siṃhāsanaṃ pradātavyaṃ chatropānahasaṃyutam |
sugandhadravyamatyugraṃ pradātavyaṃ ca bhāvataḥ || 15 ||
[Analyze grammar]

lakṣmīstatra ca saṃsthāpyā sarvābharaṇabhūṣitā |
sarvālaṃkārasaubhāgyadravyabhūṣaṇabhūṣitā || 16 ||
[Analyze grammar]

pūjanīyā hareḥ pārśve tvekādaśī svarūpiṇī |
pūjayecchrīhariṃ tatra kuṃbhapātropari sthitam || 17 ||
[Analyze grammar]

dhyāyecca padmanābhaṃ vai pādau tatra vicintayet |
viśvamūrtiṃ vicintyaiva jānunī saṃsmarettataḥ || 18 ||
[Analyze grammar]

jñānagamyaṃ ca saṃsmṛtya hyūrū tatra vicintayet |
jñānapradaṃ hariṃ smṛtvā kaṭiṃ cāpi vicintayet || 19 ||
[Analyze grammar]

viśvanāthaṃ hariṃ smṛtvā hyudaraṃ saṃvicintayet |
śrīdharaṃ śrīhariṃ smṛtvā hṛdayaṃ cintayeddhareḥ || 20 ||
[Analyze grammar]

sakaustubhaṃ hariṃ smṛtvā kaṇṭhaṃ samyag vicintayet |
kṣatrāntakāriṇaṃ smṛtvā bāhū samyag vicintayet || 21 ||
[Analyze grammar]

cidākāśaṃ hariṃ smṛtvā lalāṭaṃ cintayettataḥ |
sarvarūpaṃ hariṃ dhyātvā śiraḥ samyag vicintayet || 22 ||
[Analyze grammar]

kṛṣṇanāmnā ca śastrāṇi sarvāṃgāni ca cintayet |
evaṃ dhyātvā tataścārghyaṃ nālikereṇa dāpayet || 23 ||
[Analyze grammar]

saṃsārasāgarāt kṛṣṇa māṃ samuddhara keśava |
pūjāmarghyaṃ gṛhāṇeśa harikṛṣṇa namo'stute || 24 ||
[Analyze grammar]

ṣoḍaśavastuvaryāṇi deyāni paramātmane |
naivedyaṃ vividhaṃ dadyājjalaṃ dadyāttu śītalam || 25 ||
[Analyze grammar]

tāmbūlaṃ susugandhaṃ sudravyaṃ dadyācca bhaktitaḥ |
ghṛtenā'pyatha tailena dīpa kuryācca bhaktitaḥ || 26 ||
[Analyze grammar]

ārārtrikaṃ namaskāraṃ pradakṣiṇaṃ ca saṃstavam |
kṣamāpanaṃ ca yāceta puṣpāñjaliṃ prakalpayet || 27 ||
[Analyze grammar]

hareḥ pūjāṃ śubhāṃ kṛtvā guroḥ pūjāṃ prakārayet |
candanādyarpaṇavastrabhūṣādānādinā tathā || 28 ||
[Analyze grammar]

kañcukoṣṇīṣahārādisugandhādi pradāpayet |
dakṣiṇāṃ cānnadhānyādi tathā mudrādi cārpayet || 29 ||
[Analyze grammar]

bhojanaṃ caiva tāmbūlaṃ datvā''cāryaṃ pratoṣayet |
yathāvittaṃ yathāśakti kāryaṃ utsava uttamaḥ || 30 ||
[Analyze grammar]

sāyaṃ cāpi tathā pūjā kartavyā bhaktibhāvataḥ |
tato jāgaraṇaṃ kuryādgītanṛtyasamanvitam || 31 ||
[Analyze grammar]

prācyākhyānakathāyuktaṃ hāsyāhlādasamāyutam |
śrīṃ pakṣavardhinīnāmnīṃ pūjayet kṛṣṇasannidhau || 32 ||
[Analyze grammar]

tanmāhātmyaṃ saṃśṛṇuyādvratasya phalamāpnuyāt |
paṃcāgnisādhane puṇyaṃ yattu syāttīrthakoṭiṣu || 33 ||
[Analyze grammar]

tatphalaṃ samavāpnoti viṣṇorjāgaraṇājjanaḥ |
upavāse kṛte tatra hatyākoṭikṣayo bhavet || 34 ||
[Analyze grammar]

kartavyā tu viśeṣeṇa vaiṣṇavairjñānayogibhiḥ |
na tīrthāni na cāraṇyakṣetrāṇi kulaparvatāḥ || 35 ||
[Analyze grammar]

tārayanti janān yadvattārayetpakṣavardhinī |
site candre kalāvṛddhistathā'syāṃ puṇyavardhanam || 36 ||
[Analyze grammar]

sūryodaye tamonāśastathā'jñānavināśinī |
pakṣavivardhinī seyaṃ mokṣapakṣavivardhinī || 37 ||
[Analyze grammar]

muktikalāpradā ṣoḍaśādikalāprapoṣikā |
kāśīsamā sadā muktau dvārakāsadṛśī tathā || 38 ||
[Analyze grammar]

kuṃkumavāpikātulyā vāṃchitaṃ pradadātyasau |
bhaktānāṃ tu sadā muktipakṣaṃ vardhayatīva sā || 39 ||
[Analyze grammar]

jñānaṃ dharmaṃ tathā bhaktiṃ vardhayatyeva sarvathā |
yathā śuklā tathā kṛṣṇā vibhedaṃ naiva kārayet || 40 ||
[Analyze grammar]

santārayati kartāraṃ daśapūrvāndaśā'parān |
santārayati vratinaṃ dvādaśyubhayataḥ kṛtā || 41 ||
[Analyze grammar]

vārāṇasyāṃ bhavedvāsaḥ ṣaṣṭivarṣasahasrakam |
yajñadānaṃ kurukṣetre somaparvasahasrakam || 42 ||
[Analyze grammar]

vidhṛtyādisuyogeṣu lakṣadānottamottamam |
sūryacandragrahadānaṃ kurukṣetre kṛtaṃ śatam || 43 ||
[Analyze grammar]

prabhāse vā kṛtaṃ dānaṃ somayāgasahasrakam |
yatilakṣaṃ gṛhe bhuṃkte tatphalaṃ nityameva yat || 44 ||
[Analyze grammar]

kedārajalapānasya janmā'darśanakaṃ phalam |
ekādaśyupavāsasya kalāṃ nārhanti ṣoḍaśīm || 45 ||
[Analyze grammar]

gosahasrapradānādvai sahasraguṇitaṃ phalam |
sādhūnāṃ pūjane proktaṃ tasmād daśaguṇaṃ phalam || 46 ||
[Analyze grammar]

brahmaniṣṭhaprapūjāyāṃ tato daśaguṇaṃ punaḥ |
devārthaṃ bhūmidātuśca kanyādātustatastathā || 47 ||
[Analyze grammar]

tato'pi daśaguṇakaṃ yajñāvabhṛthapāvane |
tato'nantaṃ bhavedekādaśīvratini vai phalam || 48 ||
[Analyze grammar]

upavāse tu yatpuṇyaṃ tato'rdhaṃ naktabhojane |
naktasyā'rdhaṃ bhavedekabhukte vā phalabhojane || 49 ||
[Analyze grammar]

ekabhuktena naktenopavāsena phalena ca |
yatpuṇyaṃ labhate tacca rātrau jāgaraṇe kṛte || 50 ||
[Analyze grammar]

ekādaśyupavāsasya puṇyasaṃkhyā na vidyate |
pratyekāyāśca māhātmyaṃ pravadāmi nibodha me || 51 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne pakṣavardhinyekādaśīvratapūjādinirūpaṇanāmā ṣaṭtriṃśadadhikadviśatatamo'dhyāyaḥ || 236 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 236

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: