Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 235 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
hare kathaya ṣaḍviṃśatyekādaśīvratāni me |
kathaṃ kāryāṇi vidhinā pūjanīyaṃ ca yadyathā || 1 ||
[Analyze grammar]

kāni nāmāni patayaḥ phalaṃ karma vidhistathā |
ekādaśīnāṃ sarvāsāṃ pṛthaktvenopavarṇaya || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ tāsāṃ pāvanīṃ mokṣadāṃ tathā |
mama yogavatīṃ divyāṃ vaikuṇṭhādipradāyinīm || 3 ||
[Analyze grammar]

unmīlanīṃ tathā pakṣavardhinīṃ cāpi me śṛṇu |
jāgaraṇaphalaṃ cāpi mano datvā nibodha me || 4 ||
[Analyze grammar]

ekādaśī hyahorātraṃ prabhāte ghaṭikā bhavet |
unmīlanī tu sā bodhyā hareścātipriyā'sti sā || 5 ||
[Analyze grammar]

trailokye yāni tīrthāni yāni puṇyasthalāni ca |
tapo vedā makhāstraite koṭyaṃśenāpi tāni vai || 6 ||
[Analyze grammar]

unmīlanīpratulyāni bhavantyeva na vai kvacit |
unmīlanīsamaṃ kiñcinna bhūtaṃ na bhaviṣyati || 7 ||
[Analyze grammar]

na kāśī na gayā naiva prayāgaḥ kurubhūmikā |
puṣkaraṃ na saro nārāyaṇaṃ no himavān giriḥ || 8 ||
[Analyze grammar]

raivato na ca vindhyādrirmalayo merurapyatha |
kuṃkumavāpī naimiṣaṃ kālakṣetraṃ vanaṃ na vā || 9 ||
[Analyze grammar]

candrabhāgā na kāverī sarayūśca na gomatī |
godāvarī narmadā na svarṇalekhā na vedikā || 10 ||
[Analyze grammar]

na tāpī nāpi vai bhadrā na ca sindhurna candanā |
śatruṃjitā na cojasvatī vipāśā na gaṇḍakī || 11 ||
[Analyze grammar]

na śoṇo no tuṃgabhadrā tathā nāpi sarasvatī |
anyānyapi ca tīrthāni nonmīlanīsamāni vai || 12 ||
[Analyze grammar]

nonmīlanīsamaṃ puṇyaṃ na devaḥ śrīhareḥ paraḥ |
unmīlanīdinaṃ prāpya yaiḥ kṛtaṃ haripūjanam || 12 ||
[Analyze grammar]

pāpapuñjaṃ vidhūyaiva yānti te dhāma cākṣaram |
yanmāse syādunmīlanyekādaśī tu śubhā tithiḥ || 14 ||
[Analyze grammar]

māsanāmnā svarṇamayo hariḥ kāryastamarcayet |
śraddhayā parayā bhaktyā bahubhiḥ sūpacārakaiḥ || 15 ||
[Analyze grammar]

pavitrajalasaṃyuktaṃ pañcaratnasamanvitam |
gandhapuṣpākṣatairyuktaṃ kuṃbhaṃ sragvastrabhūṣitam || 16 ||
[Analyze grammar]

nārīkelādiphalakaṃ sthāpayenmadhyamaṇḍale |
sarvatobhadrasaṃjñe'tra mūrtiṃ saṃsthāpya pūjayet || 17 ||
[Analyze grammar]

pātraṃ godhūmapūrṇaṃ ca nānāratnasamanvitam |
nānāgandhasamāyuktaṃ mallikāmodavāsitam || 18 ||
[Analyze grammar]

jātīkusumasaṃyuktaṃ sthāpayedvaṭasannidhau |
śvetākṣaistaṇḍulaiścaiva pūritaṃ pātramityapi || 19 ||
[Analyze grammar]

sthāpayettu ghaṭapārśve pūjayecca hariṃ muhuḥ |
pradadyādvastrayugmaṃ ca sottarīyopavītakam || 20 ||
[Analyze grammar]

upānahau cātapatraṃ sthālīṃ jalakamaṇḍalum |
saptadhānyaprapātrāṇi tilān dadyācca bhūriśaḥ || 21 ||
[Analyze grammar]

rūpyaṃ svarṇaṃ pradadyācca kārpāsaṃ pāyasaṃ tathā |
mudrikā ūrmikāścaiva dhenūrdadyācca śobhanā || 22 ||
[Analyze grammar]

alaṃkārān pradadyācca pātrāṇi vividhāni ca |
svarṇaśṛgīṃ raupyakhurīṃ tāmrapṛṣṭhīṃ sajhullikām || 23 ||
[Analyze grammar]

kāṃsyadohāṃ ratnapucchāṃ gāṃ dadyād gurave tadā |
śayyāṃ dadyāt saparyaṃkāṃ gendukopaskarānvitām || 24 ||
[Analyze grammar]

dhūpaṃ dīpaṃ ca naivedyaṃ phalaṃ patrādi cārpayet |
tulasīpatrakamalapuṣpāṇi vividhāni ca || 25 ||
[Analyze grammar]

pūjāyāṃ haraye dadyād dakṣiṇā vividhāstataḥ |
cintayecchrīharermūrti pratyaṃgaṃ ca viśeṣataḥ || 26 ||
[Analyze grammar]

māsanāmnā tu caraṇau viṣṇunāmnā ca jānunī |
śrīśanāmnā praguhyaṃ ca kṛṣṇanāmnā kaṭiṃ smaret || 27 ||
[Analyze grammar]

brahmanāmnā smarennābhimudaraṃ viśvapākhyayā |
hṛd vai jñātrākhyayā kaṇṭhaṃ vaikuṇṭhavāsivācinā || 28 ||
[Analyze grammar]

lalāṭaṃ gurunāmnā ca pareṇa brahmaṇā śiraḥ |
sarvāṃgāni tathā'ntaryāmināmnā saṃsmared budhaḥ || 29 ||
[Analyze grammar]

āyudhāni vibhūṣāśca vastrālaṃkaraṇāni ca |
dhyānaṃ kṛtvā pūjayed vai bhaktyā'rghyādīni cārpayet || 30 ||
[Analyze grammar]

śaṃkhopari phalaṃ kṛtvā gandhapuṣpākṣatānvitam |
sūtreṇa veṣṭanaṃ kṛtvā dadyādarghyaṃ ca bhāvataḥ || 31 ||
[Analyze grammar]

evaṃ vai ṣoḍaśavastupravaryaiḥ pūjayeddharim |
prārthayecca hariṃ natvā samuddhara mahārṇavāt || 32 ||
[Analyze grammar]

samuddhārāya kiñcidvai kṛtaṃ no sukṛtaṃ mayā |
tathāpi tvaṃ mama svāmī samuddhara mahārṇavāt || 33 ||
[Analyze grammar]

unmilinyā vratenātra pūrvajānme samuddhara |
viyoniṃ ca gatānpāpān vimṛtyaṃ gamitāṃstathā || 34 ||
[Analyze grammar]

atītān bhāvinaścānyān samuddhara mahārṇavāt |
pretānsarvānmahāmuktiṃ dehi śrīkṛṣṇa mādhava || 35 ||
[Analyze grammar]

ārtasya mama mūrtau te bhaktiṃ dehi ca śāśvatīm |
evaṃ dhūpaistathā dīpairnaivedyairjalabhojanaiḥ || 36 ||
[Analyze grammar]

stotrairnīrājanairnṛtyaiḥ śrīhariṃ sampratoṣayet |
vastradānaiśca godānairbhojanaiḥ sevanaistathā || 37 ||
[Analyze grammar]

guruṃ santoṣayed bhakto yathā santoṣamāpnuyāt |
tathā tathā vidhātavyaṃ gurau tuṣṭe phalaṃ mahat || 38 ||
[Analyze grammar]

lokānāṃ tāraṇārthāya dhātrā sṛṣṭo gururyataḥ |
ataḥ sarvasvasevādyairguruṃ santoṣayet sadā || 39 ||
[Analyze grammar]

guroḥ pūjā prakartavyā mokṣado'sti gururhariḥ |
ahitaṃ mocayed yo vai suhitaṃ darśayet sadā || 40 ||
[Analyze grammar]

jñānadānena cā'jñānaṃ nāśayet sukhado bhavet |
anādibandhanaṃ chindyāt śāśvataṃ sukhamarpayet || 41 ||
[Analyze grammar]

dharmārthakovidaṃ taṃ vai guruṃ hariṃ sadā''śrayet |
sevayet sarvadā bhaktyā vittaśāṭhyaṃ na cācaret || 42 ||
[Analyze grammar]

guroḥ prasādaḥ prāptavyaḥ paripūrṇaṃ vrataṃ bhavet |
dvādaśyāṃ ca kṛtasnāno bhakto hariṃ prapūjayet || 43 ||
[Analyze grammar]

guruṃ ca bhojayet paścād bahūn viprāṃśca bhojayet |
sādhūn sādhvīrbhojayitvā pāraṇāṃ svaḥ samācaret || 44 ||
[Analyze grammar]

kṛṣṇakathānakaiḥ kālo netavyo vratakāriṇā |
dānaṃ jñānasya dānaṃ vai nānyat tattulyamasti hi || 45 ||
[Analyze grammar]

pradātavyaṃ sadā jñānaṃ nityaṃ śāstrakathādibhiḥ |
viṣṇurjñāne pradātavyo dātā mokṣamavāpnuyāt || 46 ||
[Analyze grammar]

evaṃ yaḥ kurute conmīlanyaikādaśikāvratam |
anantakalpakālaṃ sa vaikuṇṭhe vasati dhruvam || 47 ||
[Analyze grammar]

vaiṣṇavaṃ vratamevaitallakṣmi tubhyaṃ prakīrtitam |
yacchrutvā pāpinaḥ sarve muktimāyānti tatkṣaṇāt || 48 ||
[Analyze grammar]

unmīlanīvratakartā svarge loke mahīyate |
devāśca pitaraścaiva divyāṃ gatimavāpnuyuḥ || 49 ||
[Analyze grammar]

vidyārthī labhate vidyāṃ sarvasmṛddhikarāṃ śubhām |
ekādaśyā vrataṃ viṣṇoḥ pūjanaṃ vaiṣṇavārcanam || 50 ||
[Analyze grammar]

sādhusādhvīsusevā ca durlabhaṃ taccatuṣṭayam |
etasyāḥ śravaṇānmucyedājanmamṛtyubandhanāt || 51 ||
[Analyze grammar]

viṣṇuśca vaiṣṇavāścaiva nā'pakāryāḥ kadācana |
pūjayitvā bhojayitvā tato bhojanamācaret || 52 ||
[Analyze grammar]

śālagrāmaḥ samabhyarcyo vaiṣṇavo'pi viśeṣataḥ |
dhūpamārārtrikaṃ śakhodakaṃ dadyācca viṣṇave || 53 ||
[Analyze grammar]

naivedyaṃ viṣṇave dadyād vaiṣṇavebhyastato'pi ca |
hyekādaśīvratakartā tato bhojanamācaret || 54 ||
[Analyze grammar]

dīpaṃ dadyāttathā gītaṃ nityaṃ kuryācca vandanam |
śyāmāṃ'kuraiḥ pūjanaṃ ca kuryātpremapariplutaḥ || 55 ||
[Analyze grammar]

pṛṣvīdānasamaṃ puṇyaṃ dūrvayā pūjane kṛte |
śyāmāṃkuraiśca dūrvāyāḥ pūjanaṃ cātivallabham || 56 ||
[Analyze grammar]

nāsti loke'tra dūrvāyā aṃkuraiḥ sadṛśaṃ śubham |
taiśca saṃpūjanaṃ kāryaṃ viṣṇusāyujyamicchatā || 57 ||
[Analyze grammar]

dūrvābhiśca yavaiścā'pyakṣataiḥ sampūjayeddharim |
pakṣe pakṣe ca vidhivad dvādaśyāṃ pūjanaṃ prage || 58 ||
[Analyze grammar]

mokṣadaṃ sukhadaṃ caiva tathā''yuṣyapradaṃ śubham |
etadviṣṇuvrataṃ proktaṃ vaiṣṇavānāṃ samṛddhidam || 59 ||
[Analyze grammar]

gṛhasthānāṃ tu sukhadaṃ yatīnāṃ muktidāyakam |
sarvarogādiśamanaṃ dehatrayaviśodhanam || 60 ||
[Analyze grammar]

daśamīvedharahitaṃ mahattūnmīlanīvratam |
sajāgaraṃ prakartavyaṃ bhuktimuktipradaṃ param || 61 ||
[Analyze grammar]

tulasīpatralakṣaiśca pūjayetparameśvaram |
gopīcandanacandraṃ ca tilakaṃ puṇḍramūrdhvagam || 62 ||
[Analyze grammar]

dhārayetpūjanārthāya darśanānmokṣadaṃ hi tat |
astraṃ ca vaiṣṇavaṃ varma dhārayed duḥkhanāśakam || 63 ||
[Analyze grammar]

brahmahā hemahārī ca madyapo māṃsabhakṣakaḥ |
agamyāgo mahāpāpo nindā'nṛtaprabhāṣakaḥ || 64 ||
[Analyze grammar]

te pāpānmuktimāyānti tūrdhvapuṃḍrasya dhāraṇāt |
kaṇṭhe dhātrīphalamālāṃ tulasīmālikāṃ tathā || 65 ||
[Analyze grammar]

dhārayed vaiṣṇavo bhakto pūjādīkṣāṃgarūpiṇīm |
cakraśilāṃ dvārakāyā gaṇḍakyā viṣṇumityapi || 66 ||
[Analyze grammar]

tulasyā pūjayennityaṃ bhuktimuktiphalaṃ bhavet |
savedho vāsaro viṣṇornopoṣitavya eva vai || 67 ||
[Analyze grammar]

savedho vāsaro yasya rājño rājye pravartate |
rājā ca lipyate tena pāpena nārakī bhavet || 68 ||
[Analyze grammar]

vedhaṃ sarvavidhaṃ tyaktvā samupoṣya harerdinam |
kulakoṭisamuddhāro viṣṇudhāmagatirbhavet || 69 ||
[Analyze grammar]

pañcapañcāśaddhaṭikā daśamyudayato'sti cet |
paradinaikādaśī sā viddhaikādaśikocyate || 70 ||
[Analyze grammar]

ekādaśī tvahorātraṃ daśamīghaṭikā'pi cet |
sā tithirna hyupoṣyā vai dvādaśīvratamiṣyate || 71 ||
[Analyze grammar]

ekādaśīdvaye prāpte paropoṣyā na pūrvajā |
dvādaśīdvitaye prāpte pūrvopoṣyā tu dvādaśī || 72 ||
[Analyze grammar]

ekādaśyāḥ kṣaye prāpte hyupoṣyā dvādaśī vrate |
daśamyāśca kṣaye prāpte hyupoṣyā dvādaśī vrate || 73 ||
[Analyze grammar]

daśamī yugale prāpte hyupoṣyaikādaśī tadā |
dvādaśyāśca kṣaye prāpte hyupoṣyaikādaśī bhavet || 74 ||
[Analyze grammar]

iti jñātvā vrataṃ kuryāt hariryāti prasannatām |
vratakartā harerdhāma yāti śrīharivāñchayā || 75 ||
[Analyze grammar]

dvādaśyāṃ ca prabhāte yā'ruṇodayottaraṃ bhavet |
ekāṭaśī ghaṭikā'pi dinonmīlanakālinī || 76 ||
[Analyze grammar]

manuṣyāṇāṃ tathonmīlanārthaprabodhakālinī |
tasmāttasyā unmīlanī nāma proktaṃ mayā priye || 77 ||
[Analyze grammar]

ut ūrdhvaṃ brahmavaikuṇṭhaṃ paraṃ dhāmā'kṣaraṃ tathā |
golokaṃ melayet sonmīlanī saṃkathitā mayā || 78 ||
[Analyze grammar]

ut ūrdhvaṃ vai paraṃbrahma kṛṣṇaṃ nārāyaṇaṃ harim |
melayedyā vratācārāt sonmīlanī samucyate || 79 ||
[Analyze grammar]

ajñānaṃ pāparūpaṃ ca bhayaṃ mṛtyuṃ vidārya yā |
ūrdhvaṃ lokaṃ prakāśaṃ ca melayet sārthakā hi sā || 80 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne unmīlanīnāmaikādaśīvratapūjādinirūpaṇanāmā pañcatriṃśadadhikadviśatatamo'dhyāyaḥ || 235 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 235

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: