Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 234 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathāṃ caikādaśyā utpattibodhikām |
pūrve kṛtayuge jātāṃ nārāyaṇavibhāvitām || 1 ||
[Analyze grammar]

tatra satye yuge jātastālajaṃghakule mahān |
atyadbhuto mahāraudro nāḍījaṃghāhvayo'suraḥ || 2 ||
[Analyze grammar]

tasya putrau murajaṃgho'bhavad devabhayaṃkaraḥ |
tapastaptvā'bdasāhasraṃ paraṃ balamavāpa saḥ || 3 ||
[Analyze grammar]

indro'pi nirjitastena sarve devāśca nirjitāḥ |
svargānniṣkāsitā devā vicerurbhūmimaṇḍale || 4 ||
[Analyze grammar]

bhītāḥ svāsthyavihīnāste yayuryatra purandaraḥ |
purandaro'pi dukhāḍhyo yayau yatra janārdanaḥ || 5 ||
[Analyze grammar]

śaṃkaraśca tathā brahmā yayuścānye sureśvarāḥ |
jalamadhye śayānaṃ śrīnārāyaṇaṃ pratuṣṭuvuḥ || 6 ||
[Analyze grammar]

namaste devadeveśa śaraṇāgatavatsala |
dānavānāṃ ca daityānāmasurāṇāṃ vimardaka || 7 ||
[Analyze grammar]

śaraṇaṃ tvaṃ sadā''rtānāṃ duḥkhahāḥ śaraṇārthinām |
rakṣā'smān karuṇāsindho daityādbalasamedhitāt || 8 ||
[Analyze grammar]

tvaṃ gatistvaṃ paraṃ saukhyaṃ bhaktānāṃ paramāyanam |
tvaṃ mātā rakṣakaḥ svāmī tvaṃ pitā pālakaḥ prabhuḥ || 9 ||
[Analyze grammar]

tvaṃ sadvācyaṃ kāraṇaṃ vai cotpattiḥ sṛṣṭirityapi |
tvamevā''pūrakastatra tvameva rūpavān haraḥ || 10 ||
[Analyze grammar]

saṃhārakārako devastvameva bhojanapradaḥ |
svāhā svadhā vaṣaṭkārastvamevāgnistvamomiti || 11 ||
[Analyze grammar]

aniruddhaśca pradyumnaḥ saṃkarṣaṇastvameva hi |
brahmaviṣṇumaheśānāstvameva devakoṭayaḥ || 12 ||
[Analyze grammar]

sūryaścandrastvamevāsi vyomā'nilā'nalā''bbhuvaḥ |
tato'vāntarasṛṣṭiśca tvameva puruṣottama || 13 ||
[Analyze grammar]

varadātā rakṣakaśca varasaṃhārakṛd bhavān |
sthāvaraṃ jaṃgamaṃ sarvaṃ bhavatyeva pratiṣṭhitam || 14 ||
[Analyze grammar]

daityadānavarakṣobhirnirjitāḥ surapuṃgavāḥ |
yadā bhavantyasukhāste śaraṇaṃ yānti te tadā || 15 ||
[Analyze grammar]

vayaṃ sarve svargabhraṣṭā dānavādibhirarditāḥ |
aṭāmo'raṇyabhūbhāge rakṣāmicchāma īśvara || 16 ||
[Analyze grammar]

rakṣā'smān sarvathā deva dānavānmurasaṃjñakāt |
śrutvā nārāyaṇasteṣāṃ papraccha bhaktavatsalaḥ || 17 ||
[Analyze grammar]

kīdṛśo dānavaḥ so'sti kiṃnāmā kiṃbalaṃ sthitiḥ |
sarvaṃ brūta surendrā yacchrutvā nāśāya cintaye || 18 ||
[Analyze grammar]

indraḥ prāha tadā devaṃ viṣṇuṃ nārāyaṇaṃ prabhum |
brahmaṇo vaṃśajaḥ so'sti kaśyapād danujo'bhavat || 19 ||
[Analyze grammar]

tālajaṃgho mahākrūrastasya nāḍīprajaṃghakaḥ |
suto'bhavanmahāpāpastasyāsti putra eva saḥ || 20 ||
[Analyze grammar]

murajaṃgha iti nāmnā kṛtavāṃstapa ugrakam |
varṣāṇāṃ vai sahasraṃ yannirāhāro'bhavattadā || 21 ||
[Analyze grammar]

śatavarṣaṃ bhuve pādāṃguṣṭhe sthitvā'tapat tapaḥ |
śatavarṣaṃ jalaśāyī ghoraṃ tapaścakāra saḥ || 22 ||
[Analyze grammar]

śatavarṣaṃ vāyubhakṣī sūryadraṣṭā śataṃ samāḥ |
śatavarṣaṃ bāṣpabhojī tapastaptvā'tidāruṇam || 23 ||
[Analyze grammar]

paṃcaśataṃ ca varṣāṇāṃ samādhāvatapattapaḥ |
tasya dehopari tatra valmīkaḥ kācakānvitaḥ || 24 ||
[Analyze grammar]

vṛkṣavallīsamākrānto hyabhavacchṛṃgasadṛśaḥ |
tato dhūmo viniṣkrānto divaṃ yāto'tidāruṇaḥ || 25 ||
[Analyze grammar]

tanmūrdhno'bhūnmahānagniryena jajvāla dyauratha |
bhūśca satyādilokāśca devāstresuśca mānavāḥ || 26 ||
[Analyze grammar]

yayurvai śaraṇaṃ sarve brahmāṇaṃ prapitāmaham |
sveṣāṃ nāpātipātitvaṃ jagadurduḥkhasāgaram || 27 ||
[Analyze grammar]

ko'yaṃ vahniḥ kathaṃ jātaḥ sarvaṃ prajvālayatyaho |
rakṣa rakṣa prajānātha śāntiṃ kuru jagatprabho || 28 ||
[Analyze grammar]

śrutvaivaṃ tadvaco brahmā sasuro mārgaṇāya tat |
yayau vahnidhūmalekhāsṛtyā mūlaṃ bhuvi sthitam || 29 ||
[Analyze grammar]

dṛṣṭvā vṛkṣādikān tatra mumoha sṛṣṭikṛttadā |
aho kaścinna vai cātra dṛśyate tāpaso janaḥ || 30 ||
[Analyze grammar]

kathaṃ kasmānmayā cātra mārgaṇīyo bhaveddhi saḥ |
iti vicārya brahmā vai niṣasāda mahītale || 31 ||
[Analyze grammar]

viṣṇustadā mahāśaṃkhanādaṃ cakāra vai muhuḥ |
tathāpi na murastatra prabubodha tadā surāḥ || 32 ||
[Analyze grammar]

hatāśāḥ saṃsthitāḥ sarve pramlānāntarakāmanāḥ |
tadā 3 viṣṇunā tatra samādhiḥ saṃyamaḥ kṛtaḥ || 33 ||
[Analyze grammar]

praveśaśca kṛtastatra muradaityasya varṣmaṇi |
śuṣkakāṣṭhasamaṃ śuṣkanāḍīmāṃsāsthipiṇḍakam || 34 ||
[Analyze grammar]

sādraṃ ca sakriyaṃ kṛtvā varṣma cā'plāvayat tvajaḥ |
kamaṇḍalorjalenā'bhyasiñcan mūrdhni yadā punaḥ || 35 ||
[Analyze grammar]

tadā pallavatāṃ yāte varṣmaṇi muradānave |
netre pronmīlite jāte dṛṣṭvā sa dānavaḥ surān || 36 ||
[Analyze grammar]

natvā prāha kathaṃ yātāstapobhaṃgavidhitsayā |
yāta dūraṃ na me kāryaṃ devaiḥ kiñciddhi vidyate || 37 ||
[Analyze grammar]

brahmā prāha tadā daityaṃ prasannāstapasā tava |
vayaṃ prāptā varaṃ dātuṃ yatheṣṭaṃ brūhi putraka || 38 ||
[Analyze grammar]

muraḥ prāha na me mṛtyustava sṛṣṭyā kathaṃcana |
viṣṇunā vā hareṇāpi bhavediti pradehi me || 39 ||
[Analyze grammar]

tathā'stviti varaṃ datvā yayurbrahmādayastataḥ |
muro'pi protthito hṛṣṭo yayau svasthānameva saḥ || 40 ||
[Analyze grammar]

merau candrāvatīṃ ramyāṃ rājadhānīṃ kulāgatām |
pālayāmāsa vidhinā dānavairadhivāsitām || 41 ||
[Analyze grammar]

devāśca nirjitāstena svargāccāpi nirākṛtāḥ |
indrasthānaṃ samāhṛtya dānavaścendrakaḥ kṛtaḥ || 42 ||
[Analyze grammar]

vahnisthānaṃ svakaṃ kṛtvā vahiścānyo vinirmitaḥ |
sūryacandrau kṛtau cānyau grahanakṣatrasaṃyutau || 43 ||
[Analyze grammar]

dikprapālāḥ kṛtāścānye dānavāḥ svīyavarṇajāḥ |
lokapālāḥ kṛtāścānye devān jitvā mureṇa vai || 44 ||
[Analyze grammar]

kārāgrahe devagaṇā nigaḍeṣu nipātitāḥ |
devalokaḥ kṛtaścānyo dānavaiḥ pariśobhitaḥ || 46 ||
[Analyze grammar]

sarvaṃ tvanyat kṛtaṃ tena pūrvaṃ vai parivartitam |
yāvannāyāti lakṣmyarthaṃ tāvattaṃ prajahi prabho || 46 ||
[Analyze grammar]

yāvaccirāyate devo hānistāvatpale pale |
tasmācchīghraṃ samutthāya tannāśāya manaḥ kuru || 47 ||
[Analyze grammar]

śrutvaitadindravacanaṃ hariḥ śeṣāyanaḥ svayam |
samutthāya ca vidhvaṃse murasyā'vāpa niścayam || 48 ||
[Analyze grammar]

hariśca śaṃkaro brahmā tathā devā maharṣayaḥ |
gatā yatrā'bhavatpuryāṃ candrāvatyāṃ mahāsuraḥ || 49 ||
[Analyze grammar]

upakaṃṭhe bahiḥ sthitvā śaṃkhaṃ dadhmau haristadā |
yuddhasambodhaśabdaṃ sa śrutvā''yayau purādbahiḥ || 50 ||
[Analyze grammar]

sasainyo yuddhadānāya cakāra raṇamulbaṇam |
naikarūpadharo vīro muro'straśastrakoṭibhiḥ || 51 ||
[Analyze grammar]

mantrairmāyābalaiścaindrajālikaiḥ rūpakoṭibhiḥ |
saṃgrāmamakarodghoraṃ devasaṃhārakārakam || 52 ||
[Analyze grammar]

kṣatā hatā vinaṣṭāśca devā rūpāntarātmakāḥ |
bhagnāśca mūrchitā naṣṭā viprāṇāścetanojjhitāḥ || 53 ||
[Analyze grammar]

asaṃkhyātasahasrairāyudhairasurapuṃgavaiḥ |
hanyamānāḥ surāḥ sarve dudruvuśca diśo daśa || 54 ||
[Analyze grammar]

viṣṇuṃ dṛṣṭvā murastaṃ ca tiṣṭha tiṣṭheti cā'bravīt |
gadāṃ gurvīṃ prāhiṇot mukundastāṃ vyapothayat || 55 ||
[Analyze grammar]

svīyayā gadayā śīghraṃ prāhiṇoccakramulbaṇam |
varadānaprabhāveṇa cakraṃ vikhaṇḍitaṃ mure || 56 ||
[Analyze grammar]

viṣṇustvāścaryamāpanna krodhasaṃraktanetrakaḥ |
dvitīyaṃ cakramādāya mumoca sainyakoṭiṣu || 57 ||
[Analyze grammar]

dānavā daityamūrdhanyāḥ chinnaśirasa eva te |
patitāśca mṛtāścānye mūrchitā vyasavo'bhavan || 58 ||
[Analyze grammar]

medinī tatra daityādimedamāsādya sārthakā |
samabhūd raṇabhūmiḥ sā dānavāraṇyasuptikā || 99 ||
[Analyze grammar]

na vai talamabhūd riktaṃ kabandhena vinā kvacit |
murastato mahākhedamavāpa sainyanāśataḥ || 60 ||
[Analyze grammar]

ekākī vyacaran śastrairyuyudhe viṣṇunā tadā |
viṣṇorāyudhadhuryāṇāṃ vināśastena śatruṇā || 61 ||
[Analyze grammar]

kṛtaṃścāstrāṇi sarvāṇi pragrastāni tadā punaḥ |
astraśastravihīnaśca viṣṇurjāto yadā tadā || 62 ||
[Analyze grammar]

mumudire daityagaṇāḥ praharṣuścātidānavāḥ |
surā vai mlānatāṃ prāptāḥ sāśakāśca prajīvane || 63 ||
[Analyze grammar]

atha viṣṇuṃ viśastraṃ vai jñātvā nītyā murastadā |
bāhuyuddhaṃ samakarod viṣṇunā dāruṇaṃ tataḥ || 64 ||
[Analyze grammar]

māyayā muradaityena viṣṇorbāhuḥ pradharṣitaḥ |
bāhubandhaḥ kṛtastena jaḍībhūtā bhujāḥ khalu || 65 ||
[Analyze grammar]

catvāro'pyabhavaṃstatra devā vai duḥkhino'bhavat |
hāheti karuṇa cākruśyā''saṃstrastā gatāśayāḥ || 66 ||
[Analyze grammar]

murasyā''sīttadā samyag vijayo devakardane |
cakāra rājyaṃ ruciraṃ vijitvā satyalokajam || 67 ||
[Analyze grammar]

caturdaśabhuvanānāṃ samrāḍabhūnmurastataḥ |
viṣṇustrasto gato badrikāśramaṃ himaśailagam || 68 ||
[Analyze grammar]

himālaye guhā siṃhavatī nāmnī mahattarā |
vartate yojanānāṃ vai catvāro dīrghavistarā || 69 ||
[Analyze grammar]

dvāramekaṃ ca yasyāste tasyāṃ gatvā mahāprabhuḥ |
suptau bhayaṃ darśayan vai lokānāṃ hitakāmyayā || 70 ||
[Analyze grammar]

dānavatsaṃ mārgayan vai kadācittatra gahvare |
jñātvā viṣṇuṃ prasuptaṃ sa praviveśa guhāntaram || 71 ||
[Analyze grammar]

prasuptaṃ śrīhariṃ dṛṣṭvā dānavendro jagāda tam |
aho trailokyapūjya tvaṃ kathamāśrayase guhām || 72 ||
[Analyze grammar]

tvadāśritānāṃ rakṣāṃ cāpatkāle kiṃ karoṣi na |
uttiṣṭha viṣṇo bhadraṃ te prottiṣṭha yuddhamācara || 73 ||
[Analyze grammar]

tvādṛśānāṃ śṛgālānāṃ svapanaṃ kiṃ nisargajam |
nayāmi yamabhavanaṃ yadvā tvaṃ māṃ samāśraya || 74 ||
[Analyze grammar]

kuru dāsyaṃ sadā me tvaṃ dehi vaikuṇṭhameva me |
yadvā yuddhaṃ kuru viṣṇo śāṭhyaṃ mā samaye cara || 75 ||
[Analyze grammar]

ityevaṃ vadatastasya murasya nāśanāya vai |
hariḥ saṃcintayāmāsa supta eva tadantare || 76 ||
[Analyze grammar]

mahālakṣmīṃ prasasmāra dānavāntakarāya vai |
smṛtvā brahmapradattaṃ ca varaṃ murasya pūrvajam || 77 ||
[Analyze grammar]

vedhaḥsṛṣṭikṛtānnāśo mā bhūditi vicintya ca |
lakṣmyaṃśātmakasāmarthyaṃ svaikādaśendriyātmakam || 78 ||
[Analyze grammar]

divyaṃ tapaḥsvarūpaṃ tat prāviścakāra vai hariḥ |
tacca mūrtamabhūttatra kanyārūpaṃ susundaram || 79 ||
[Analyze grammar]

kanyakā sā'titejobhiḥ projjvalā svarṇasannibhā |
candrakāntisamavyāptaḍhīptisandohaśītalā || 80 ||
[Analyze grammar]

sarvākṛtisamāyogyā harirūpā'tisundarī |
divyapraharaṇairyuktā prodbhinnanavasustanī || 81 ||
[Analyze grammar]

kiñcidanaṃgarūpābhibhūtā dṛṣṭimanoharā |
saubhāgyadravyabhūṣābhivastrakuntalaśobhanā || 82 ||
[Analyze grammar]

vidyuttejaḥsamākrāntā''karṇāntadīrghalocanā |
mahābalasamāviṣṭā mohinīva vapuṣmatī || 82 ||
[Analyze grammar]

svarṇābhūṣaṇaśobhāḍhyā sugandhamukhamārutā |
susvarā sarvalāvaṇyaprasannamukhapaṃkajā || 84 ||
[Analyze grammar]

campakābhakarapādatalo'ṅguliprabhāvatī |
komalā komalāṃgī ca sarvaśobhādhivāsinī || 85 ||
[Analyze grammar]

cakṣurharā manoharā cātmaharā'tikarṣaṇī |
samudbhūtā mahāramyākṛtirhāsyaṃ karoti ca || 86 ||
[Analyze grammar]

dṛṣṭā mureṇa tatraiva tejomadhye virājitā |
muraśca mohamāsādya parirabdhuṃ pracakrame || 87 ||
[Analyze grammar]

kanyā prāha mahādaitya sujño'si dharmavānasi |
vinā vaivāhikaṃ kṛtyaṃ tvadarthaṃ nāhamutsahe || 88 ||
[Analyze grammar]

vijitya māṃ gṛhāṇādya paṇo'yaṃ mama dānava |
yuddhe jitvā gṛhāṇemāṃ dāsībhūtāṃ manasvinīm || 89 ||
[Analyze grammar]

murastasyāḥ samākarṇya vismṛtya viṣṇumeva ca |
sajjo'bhūd yuddhavṛttāya śastrā'strādibhiranvitaḥ || 90 ||
[Analyze grammar]

kanyayā raṇasaṃgrāme pravartite mahāsure |
kartitaḥ kaṇṭhadeśādvai mastakaṃ bhasmitaṃ tadā || 91 ||
[Analyze grammar]

dehaścūrṇīkṛtastasya gadayā pallatādibhiḥ |
muraśca nihatastasya yoddhāro'pi hatāstayā || 92 ||
[Analyze grammar]

mahākolāhalaṃ śrutvā viṣṇurnidrāṃ vihāya ca |
abudhyata mṛtaṃ dṛṣṭvā muraṃ vismayamāgataḥ || 93 ||
[Analyze grammar]

aho'nayā kanyayā vai hato mahābalo'suraḥ |
mayā yo na jitaḥ pūrvaṃ jito hato'nayā hi saḥ || 94 ||
[Analyze grammar]

mahālakṣmīrmahāśaktirmahāmāyā nviyaṃ khalu |
samarthā duḥkhanāśāya devānāṃ hitakāriṇī || 95 ||
[Analyze grammar]

upakāraḥ kṛtaḥ sarvo devānāṃ mama cāpi vai |
nihato dānavo duṣṭo devāsurabhayaṃkaraḥ || 96 ||
[Analyze grammar]

iti prasannatāṃ prāpya tadā papraccha kanyakām |
kā tvaṃ kathaṃ hato daitya kiṃ te manasi vartate || 97 ||
[Analyze grammar]

kanyā prāha hariṃ viṣṇorahamekādaśī matā |
sarvaśatrukṣayakartrī sarvapāpavināśinī || 98 ||
[Analyze grammar]

sarvatejomayī cāsmi sarvapumarthadāyinī |
tavāsmi vigrahājjātā tavendriyabalodbhavā || 99 ||
[Analyze grammar]

tava caitanyasaṃpṛktā tavāsmi putrikā prabho |
prasuptaṃ pitaraṃ daityo hantumatra samāgataḥ || 100 ||
[Analyze grammar]

cicchaktiścā'suraṃ vīkṣyā'hamudbhūtendriyādibhiḥ |
ekādaśendriyatejomayī cāhaṃ bhavāmi te || 101 ||
[Analyze grammar]

tasmādekādaśīnāmnā sarvapuṇyapradā hare |
asurasya vināśāya samudbhūtā'smi mādhava || 102 ||
[Analyze grammar]

vināśito mayā daityo devānāṃ duḥkhado mahān |
iti śrutvā sutāvākyaṃ hariḥ prāha ca tāṃ sutām || 103 ||
[Analyze grammar]

varaṃ varaya kalyāṇi kṛtaṃ kāryaṃ mahanmama |
prasanno'smi ca bhadraṃ te sarvaṃ dāsye manogatam || 104 ||
[Analyze grammar]

nā'deyaṃ vidyate devi tvayā devāḥ surakṣitāḥ |
dharmaḥ saṃsthāpanāṃ prāpto vrataṃ daivaṃ ca lakṣitam || 105 ||
[Analyze grammar]

kalyāṇamārgaḥ satataṃ janānāṃ kāritastvayā |
tasmāt svasya ca yāvadvai sarvaṃ deyaṃ hi te kṛte || 106 ||
[Analyze grammar]

śrutvaitadbhagavadvākyamekādaśī jagāda yat |
ahamekādaśī nāmnā hyadhiṣṭhātrī vratātmikā || 107 ||
[Analyze grammar]

ekādaśīdinasyā'smi sa dino māmako mataḥ |
śuklaḥ kṛṣṇaśca me divyo divaso vratameva saḥ || 108 ||
[Analyze grammar]

mahāpuṇyaḥ pavitro'yaṃ sarvapuṇyeṣu puṇyakṛt |
ato maddivasaḥ pālyo vratopoṣaṇajāgaraiḥ || 109 ||
[Analyze grammar]

indriyāṇāṃ tadā''hārā varjanīyāḥ prayatnataḥ |
mānavo maddine yo'tra hyupavāsaṃ karoti saḥ || 110 ||
[Analyze grammar]

aśvamedhasamaṃ puṇyaṃ prāpnotyeva na saṃśayaḥ |
ekabhaktena naktenopavāsena phalena vā || 111 ||
[Analyze grammar]

jalenāpi vrataṃ kuryāt sa yāyānmādhavālayam |
rātrau jāgaraṇaṃ kuryāddhareste ca prapūjanam || 112 ||
[Analyze grammar]

puṣpairdhūpaiśca dīpaiśca vividhaiśca suvastubhiḥ |
pūjanaṃ kārayenme te hyudyāpanaṃ samācaret || 113 ||
[Analyze grammar]

evaṃ vrataprakartā te dhāma yāyānparākṣaram |
garbhavāsaṃ na cāpnuyānniṣpāpaḥ syācca sarvathā || 114 ||
[Analyze grammar]

mamā'hani tu bhaktānāṃ nairmalyaṃ jāyatāṃ sadā |
bhaktiśca vardhatāṃ deve tathā śraddhā ca madvrate || 115 ||
[Analyze grammar]

mā kṣudhā pīḍayedbhaktaṃ vratinaṃ pramadājanam |
ityevaṃ varadānāni me deyāni yadi prabho || 116 ||
[Analyze grammar]

dātavyāni hare mahyaṃ tathā'nyanme śṛṇu prabho |
hariḥ pitā harirmātā bāndhavo'pi hariḥ sadā || 117 ||
[Analyze grammar]

harirbhartā hariḥ kartā poṣṭā hartā hariḥ svayam |
tasmād rūpāntaraiḥ kṛṣṇa patirme bhava sarvadā || 118 ||
[Analyze grammar]

ahaṃ ṣaḍviśatirūpā patnī te syāṃ tathā kuru |
yenā'saṃskāradoṣo me vinaśyet saṃvivāhataḥ || 119 ||
[Analyze grammar]

pātivratyaparā nityaṃ seviṣye tvāṃ patiṃ priyam |
varaṃ dehi tathā nātha saubhāgyaṃ me pravardhaya || 120 ||
[Analyze grammar]

śrutvā prāha harirbhadre bhavatād vāñcchitaṃ tava |
vrataṃ bhavatāt puṇyaṃ te rūpāṇyapi bhavantu te || 121 ||
[Analyze grammar]

patirbhavāmi te rūpāntaraiḥ śreyaḥpradā bhava |
dharmārtha kāmamokṣāṇāṃ sampradā bhava sarvathā || 122 ||
[Analyze grammar]

ekādaśīvratapūtā yāntu me vaiṣṇavaṃ padam |
aihikaṃ satphalaṃ prāpya cānte mokṣamavāpnuyuḥ || 123 ||
[Analyze grammar]

iti te varadānāni vitarāmi mama priye |
omityuktvā svayaṃ caikādaśī vai bahudhā'bhavat || 124 ||
[Analyze grammar]

haristadā svamūrteśca ṣaḍviṃśatisvarūpakaiḥ |
jagrāha vidhivat patnīrūpāmekādaśīṃ tadā || 125 ||
[Analyze grammar]

putrīrūpaṃ vilīyaiva patnīrūpaiśca vartate |
varṣe dvādaśamāsānāṃ dve'dhikasyāpi vai tathā || 126 ||
[Analyze grammar]

militvaikādaśikāḥ ṣaḍviṃśatisaṃkhyakā matāḥ |
ekādaśī tvahorātraṃ daśamī ghaṭikā'pi cet || 127 ||
[Analyze grammar]

sā tithiḥ parihartavyā hyupoṣyā dvādaśī śubhā |
ekādaśī tu sampūrṇā dvādaśī vṛddhigāminī || 128 ||
[Analyze grammar]

tasyāṃ śataguṇaṃ puṇyaṃ trayodaśyāṃ tu pāraṇā |
evaṃ vrataṃ janaḥ kuryāt phalabhāṅ mokṣabhāgbhavet || 129 ||
[Analyze grammar]

na gaṃgā na gayā naiva kāśī puṣkarameva vā |
na cāpi vaiṣṇavaṃ kṣetraṃ tulyaṃ haridinena vai || 130 ||
[Analyze grammar]

iti kṛtvā praśaṃsāṃ ca patnīṃ nītvā yayau hariḥ |
yatra candrāvatī rājadhānī murakṛtāsti vai || 131 ||
[Analyze grammar]

tatra nigaḍabandhasthān devān vyamocayaddhariḥ |
svargaṃ devātmasātkṛtvā vaikuṇṭhaṃ prayayau prabhuḥ || 132 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi vratamāhātmyamuttamam |
ekādaśyāstrispṛśāyāḥ kimanyacchrotumicchasi || 133 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne muradānavayuddhanimittakaikādaśyutpattivratādivaradānanirūpaṇanāmā catustriṃśadadhikadviśatatamo'dhyāyaḥ || 234 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 234

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: