Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 233 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
nārāyaṇa mahāviṣṇo kṛṣṇa śrīkamalāpate |
dvārakāmṛttasaṃśrāvānmamā''nandaḥ prajāyate || 1 ||
[Analyze grammar]

kṛtakṛtyā kṛtā cā''dya kṛpālunā tvayā prabho |
trispṛśāyāstu māhātmyaṃ svarūpaṃ vāpi me vada || 2 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi trispṛśāyāṃ māhātmyaṃ kathayāmi te |
yatsamaṃ na vrataṃ cānyat phaladaṃ mokṣadaṃ tathā || 3 ||
[Analyze grammar]

yatphalaṃ tu samāśrutya mucyate karmabandhanāt |
mokṣaṃ yāti vratādeśād vratāt hṛṣyati mādhavaḥ || 4 ||
[Analyze grammar]

tadahaṃ te pravakṣyāmi sarvasaṃkalpapūrakam |
pratyakṣamarcitaḥ kṛṣṇaḥ kṛtaṃ yena vrataṃ hi tat || 5 ||
[Analyze grammar]

trispṛśāyā nāmavaktā puraścaraṇapuṇyabhāk |
na vedairna purā''khyānairna yajñaistīrtharāśibhiḥ || 6 ||
[Analyze grammar]

anyairasaṃkhyakṛcchraiśca pūjitairdevatādibhiḥ |
muktiḥ syātpadmaje tasya trispṛśā nārjitā yadi || 7 ||
[Analyze grammar]

brahmaṇā'bhisamāpṛṣṭaścāhaṃ saṃproktavāṃstadā |
viṣayārttijanavrātatāraṇāya mahāpathaḥ || 8 ||
[Analyze grammar]

trispṛśāvratamevokto nānyaḥ panthāḥ pramuktidaḥ |
indriyavājimattānāṃ sthairyaṃ na tapasā vinā || 9 ||
[Analyze grammar]

tapastrisparśagā hyekādaśī proktā mayā tadā |
viṣayā'raṇyamagnāśca kariṣyanti yadi vratam || 10 ||
[Analyze grammar]

trispṛśāyāstadā teṣāṃ muktiḥ śāśvatakālikī |
seyaṃ mokṣapradā kāryā kṛtā bahusaduttamaiḥ || 11 ||
[Analyze grammar]

kārtike śuklapakṣe sā yarhi bhavati yogataḥ |
somayajñā'yutapuṇyapradā sā muktidottare || 12 ||
[Analyze grammar]

hatyākoṭimahāpāpanāśayitrī mahābalā |
brahmahatyādipāpāni trispṛśāvratasaṃśrayāt || 13 ||
[Analyze grammar]

yānti pravilayaṃ sadyaḥ pāpeṣvanyeṣu kā kathā |
na prayāge puṣkare vā badaryāṃ kāśikāsthale || 14 ||
[Analyze grammar]

gomatyāṃ naiva revāyāṃ raivate nendradyumnake |
kuṃkumavāpyāṃ kedāre rāmeśvare na māthure || 15 ||
[Analyze grammar]

muktirbhavenmahālakṣmi trispṛśā yadi no kṛtā |
prāṇatyāgātprayāge vā kāśyāṃ kuśapure tathā || 16 ||
[Analyze grammar]

gomatyāṃ snānakaraṇāt yā muktiḥ śāśvatī matā |
sā gṛhe jāyate muktistrispṛśāyā upoṣaṇāt || 17 ||
[Analyze grammar]

ajñānāṃ muktidā proktā strīśūdrāṇāṃ viśeṣataḥ |
vijñānadā sadā puṇyā pavitrā paramārthadā || 18 ||
[Analyze grammar]

kalyāṇajananī sadyo dharmārthakāmamokṣadā |
jīvanī viṣṇubhaktānāṃ nārīṇāṃ tu viśeṣataḥ || 19 ||
[Analyze grammar]

sarveṣāṃ pāvanī puṇyā jananī vedamātṛvat |
pāvanī kamalātulyā rakṣikā ramayā samā || 20 ||
[Analyze grammar]

sāṃkhyayogaphalādhikyaphalavyāptaphalapradā |
tīrthakoṭiśatairyuktā jāhnavīṃ snānakāmyayā || 21 ||
[Analyze grammar]

gomatyāṃ yāti kṛṣṇasya sannidhau śuddhihetave |
tīrthakoṭisahasrāṇi tiṣṭhanti gomatī sthale || 22 ||
[Analyze grammar]

sāpi vrataṃ trispṛśāyāḥ karoti pāpaśuddhaye |
brahmahatyā surāpānaṃ govadhaḥ pramadāvadhaḥ || 23 ||
[Analyze grammar]

brahmadevasvaharaṇaṃ mātāpitrośca tāḍanam |
gurudroho haredrohastathā cā'bhakṣyabhakṣaṇam || 24 ||
[Analyze grammar]

agamyāgamanaṃ hiṃsta nindanaṃ ca satāṃ sadā |
anyāni krūrakarmāṇi yāni pāpāni cāpyatha || 25 ||
[Analyze grammar]

vyapohatyeva sā lakṣmi trispṛśā pāvanottamā |
sarasvatyadhikā yā vai tīrthā'rbudā'tipūjitā || 26 ||
[Analyze grammar]

koṭiyajñādhikā homadānapuṇyādhikā ca yā |
japakoṭyadhikā puṇyā puruṣārthā'dhikā tathā || 27 ||
[Analyze grammar]

sāṃkhyayogādhikā cātmajñānamūrdhanyapūjitā |
trispṛśā vratarūpā vai kāryā mokṣapradāyinī || 28 ||
[Analyze grammar]

ekādaśī sūryayoge paścācca dvādaśī tathā |
trayodaśī niśāśeṣe trispṛśaikādaśī tu sā || 29 ||
[Analyze grammar]

aruṇodayavelāyāṃ sūryodayasya prāg yadi |
daśamī vartate cet sa daśamīvedha ucyate || 30 ||
[Analyze grammar]

daśamīvedhajaṃ doṣaṃ na kṣamāmi mama priye |
daśamīvedhasahitā na hyapoṣyā kvaciddhi sā || 31 ||
[Analyze grammar]

yathā rajasvalādoṣād duṣyatyapi ca tatpatiḥ |
tathaiva daśamīviddhaikādaśī doṣadāyinī || 32 ||
[Analyze grammar]

daśamyekādaśī bhadrā dinaikye tu yadā bhavet |
tadāpi trispṛśā sā tvāsurī varjyā prayatnataḥ || 33 ||
[Analyze grammar]

daśamīmiśritaṃ yena kṛtaṃ caikādaśīvratam |
bhuktaṃ hālāhalaṃ tena kṛtaṃ pāpaṃ na tadvratam || 34 ||
[Analyze grammar]

janmakoṭikṛtaṃ puṇyaṃ santānaṃ yāti saṃkṣayam |
patati svakulaṃ svargād yāti vai rauravaṃ tataḥ || 35 ||
[Analyze grammar]

tasmād vai daśamīyuktaṃ maddinaṃ varjyameva yat |
vṛddhau tyājyā vedhavatī kartavyā dvādaśīyutā || 36 ||
[Analyze grammar]

mohinyai daśamīvedhe vāso datto'sti vedhasā |
mahatpāpaṃ tato bodhyaṃ daśamīvedhayugvate || 37 ||
[Analyze grammar]

vṛddhau kṣaye ca vā tadvat sandehe samupasthite |
mamā''jñayā sadā kāryā dvādaśī vallabhā mama || 38 ||
[Analyze grammar]

śṛṇu lakṣmi pravakṣyāmi trispṛśāvratasadvidhiḥ |
palena vā palārdhena tadardhenāpi padmaje || 39 ||
[Analyze grammar]

pratimā mama sauvarṇī kāraṇīyā yathāvasu |
tāmrapātre tilapūrṇe ghaṭo ratnajalādiyuk || 40 ||
[Analyze grammar]

patrapuṣpaśvetavastrakarpūrādiyutastathā |
sthāpyo vai sarvatobhadramaṇḍale dhānyanirmite || 41 ||
[Analyze grammar]

ghaṭe sthālyāṃ kāñcanī sā mūrtiḥ sthāpyā mama priye |
lakṣmīḥ sthāpyā mama pārśve tataḥ pūjāṃ samācaret || 42 ||
[Analyze grammar]

āvāhanaṃ cāsanaṃ ca pādyaṃ cārghyaṃ samarpayet |
tata ācamanīyaṃ ca jalasnānaṃ samarpayet || 43 ||
[Analyze grammar]

dugdhasnānaṃ dadhisnānaṃ ghṛtasnānaṃ taduttaram |
kārayeccharkarāsnānaṃ madhusnānaṃ samarpayet || 44 ||
[Analyze grammar]

abhiṣekaṃ jalaistairthaiḥ kārayenmārjayet paṭaiḥ |
dhautraṃ ca śāṭikāṃ cāṃgarakṣakaṃ kaṃcukīṃ tathā || 45 ||
[Analyze grammar]

uttarīyaṃ tathā śāṭīṃ yajñopavītamityapi |
dadyānmaṃgalasūtraṃ ca kaustubhaṃ tantikāmapi || 46 ||
[Analyze grammar]

keśaprasādhanaṃ kuryāt tailapuṣpādi dhārayet |
kabarīṃ sādhayet cūḍāṃ gandhayed granthayettathā || 47 ||
[Analyze grammar]

kajjalaṃ netrayordadyād bhāle puṇḍraṃ sacandrakam |
candanaṃ kasturīyuktaṃ karpūrāḍhyaṃ samarcayet || 48 ||
[Analyze grammar]

nāsānatthīṃ cibukaṃ ca ṭibakīṃ gaṇḍake'rpayet |
kuṇḍale cairane karṇabhūṣaṇe śṛṃkhale tathā || 49 ||
[Analyze grammar]

sindūraṃ kuṃkumaṃ dadyādoṣṭhayoḥ raṃgaraṃjanam |
kuryād dadyāt tulasyāśca hārānpauṣpānsugucchakān || 50 ||
[Analyze grammar]

svarṇaratnamaṇihārān śṛṃkhalāḥ kaṭakāṃstathā |
ūrmikā raśanāṃ dadyāt kiṃkiṇyāḍhyasunūpurān || 51 ||
[Analyze grammar]

pāduke naktake yaṣṭyau dadyādattarakesarān |
mukuṭaṃ śekharān karṇapūrān saṃdhārayettathā || 52 ||
[Analyze grammar]

vyajanaṃ pāduke dadyād rājayogyasvalaṃkṛtīn |
tulasīmālike dadyāllakṣmīnārāyaṇāya me || 53 ||
[Analyze grammar]

gulālā'bīraraktani cā'kṣatān kusumāni ca |
dhūpaṃ dīpaṃ ca naivedyaṃ dadyāt śrīviṣṇave janaḥ || 54 ||
[Analyze grammar]

naivedyāni manojñāni miṣṭānnāni bahūnyapi |
phalāni sumadhurāṇi dadyādvai śītalaṃ jalam || 55 ||
[Analyze grammar]

sugandhaṃ śāntidaṃ ceṣṭaṃ jalapānaṃ samarpayet |
tāmbūlaṃ bahudravyāḍhyaṃ dadyānmukhasya śuddhaye || 56 ||
[Analyze grammar]

dadyācca mudrikāṃ svarṇāṃ dakṣiṇāṃ keśavāya vai |
tadyattvapekṣitaṃ tatra pūjāyāṃ tat samarpayet || 57 ||
[Analyze grammar]

nīrājanaṃ navā''vattaṃ pañcavartiprakāśitam |
kuryāt tataḥ śubhravastrāmārjanaṃ triḥ punaḥ punaḥ || 58 ||
[Analyze grammar]

ānanāgre tataḥ kuryācchaṃkhabhrāmaṇamityatha |
jalaṃ tvārdrāmbaraṃ mūrdhna uttārayet subhāvataḥ || 59 ||
[Analyze grammar]

daṇḍavacca stutiṃ kuryāt pradakṣiṇaṃ punaḥ punaḥ |
namaskārān bahūn kuryāt kṣamāyācanamityapi || 60 ||
[Analyze grammar]

puṣpāñjaliṃ vikīryaiva prārthayetparameśvaram |
netre sammīlya tanmūrtiṃ dhyāyet tiṣṭhaṃstadagrataḥ || 61 ||
[Analyze grammar]

dāmodarāya vai pādau jānunī mādhavāya ca |
guhyaṃ kāmasvarūpāya kaṭiṃ vāmanamūrtaye || 62 ||
[Analyze grammar]

padmanābhāya nābhiṃ vai jaṭharaṃ viśvahetave |
hṛdayaṃ jñānadehāya kaṇṭhaṃ vaikuṇṭhavāsine || 63 ||
[Analyze grammar]

sahasrabāhave bāhū cakṣuṣī yogamūrtaye |
sahasraśīrṣā śirasi sarvāṃgaṃ svāmine tathā || 64 ||
[Analyze grammar]

dhyāyāmi vyastarūpaṃ vai samastaṃ cāntare mama |
dhyānagamyo mahārāja pāpaṃ nāśayasi drutam || 65 ||
[Analyze grammar]

smṛto harasi pāpāni duḥsvapnaṃ durvicintitam |
durnimittaṃ bhayaṃ yāmyaṃ duḥkhaṃ durgatisaṃbhavam || 66 ||
[Analyze grammar]

anyacca yadbhaved daihyaṃ caihikaṃ pāralaukikam |
rakṣa tasmācca sarvasmādaparādhācca duḥkhadāt || 67 ||
[Analyze grammar]

sadā bhaktistvayi cāstu lakṣmīnārāyaṇa prabho |
dehi tvaccaraṇe dāsyaṃ naya vaikuṇṭhameva mām || 68 ||
[Analyze grammar]

trispṛśāyāḥ svayaṃ dhātā svāmī nārāyaṇaḥ patiḥ |
bhavāneva harirmahyaṃ mokṣaṃ dadātu mādhavaḥ || 69 ||
[Analyze grammar]

iti stutvā tato nṛtyaṃ gītavāditrasaṃyutam |
susvaraṃ susamadṛśyaṃ kuryād devasya sannidhau || 70 ||
[Analyze grammar]

evaṃ prātaḥ prabhuṃ kṛṣṇaṃ pūjayitvā suvarṇajām |
mūrtimekādaśīrūpāṃ lakṣmīrūpāṃ vidhānataḥ || 71 ||
[Analyze grammar]

namaskṛtya tato gacchet kathāyāṃ satsamāgame |
kīrtanena tathā bhaktyā bhajanena japena ca || 72 ||
[Analyze grammar]

śravaṇena smaraṇena sevanenāpi sarvathā |
arcanenā'thavā samyagvandanena dinaṃ nayet || 73 ||
[Analyze grammar]

nirāhāro jalāhāro naktabhuk caikabhojanaḥ |
śakto'śakto vrataṃ kuryāt sveṣṭasampatphalapradam || 74 ||
[Analyze grammar]

madhyāhnasamaye dadyāt tāmbūlaṃ bhojanaṃ phalam |
jalaṃ dadyāttathā śayyāṃ mañcagendukapārśvakām || 75 ||
[Analyze grammar]

sāyaṃ jalaṃ punardadyādārārtrikaṃ vidhānataḥ |
pūjanaṃ ṣoḍaśavastuvaryaiḥ kuryācca bhāvataḥ || 76 ||
[Analyze grammar]

evaṃ guruṃ ca sampūjya kuryājjāgaraṇaṃ niśi |
gītanṛtyasamācārakīrtanādyabhisaṃyutam || 77 ||
[Analyze grammar]

tato niśānte haraye dattvā cārghaṃ vidhānataḥ |
snānādikāṃ kriyāṃ kṛtvā sādhūn viprān subhojayet || 78 ||
[Analyze grammar]

sādhvīśca bhojayed bālān dadyāddānāni dakṣiṇāḥ |
evaṃ ca dvādaśībhāge trayodaśyāmathāpi vā || 79 ||
[Analyze grammar]

pāraṇārthaṃ prasādaṃ vai bhuṃjīta bhaktasaṃyutaḥ |
maṇḍalaṃ sarvatobhadraṃ ghaṭaṃ cāpi hariṃ tathā || 80 ||
[Analyze grammar]

visarjayed vidhānena phalaṃ mokṣamavāpnuyāt |
trispṛśāyā vratākhyānaṃ śrutvā'sya tatphalaṃ milet || 81 ||
[Analyze grammar]

aśvamedhasahasrāṇi vājapeyaśatāni ca |
kṛtānyeva kṛtaṃ yena trispṛśāsamupoṣaṇam || 82 ||
[Analyze grammar]

trispṛśāvratakṛdaṣṭottaraṃ śataṃ kulāni vai |
mātāpitṛprapakṣāṇi tārayatyeva sarvathā || 83 ||
[Analyze grammar]

taiḥ sarvaiḥ saha saṃyukto viṣṇuloke mahīyate |
tīrthakoṭikṣetrakoṭiphalabhāk trispṛśāvratī || 84 ||
[Analyze grammar]

narā nāryaḥ sarvavarṇā muktimāyānti tadvratāḥ |
brahmaṇā sā kṛtā pūrvaṃ paścānmaharṣibhiḥ kṛtā || 85 ||
[Analyze grammar]

seyaṃ kāryā sadā bhaktaiḥ sakāmaiḥ kāmavarjitaiḥ |
gaṃgāvagāhane varṣakoṭibhiryatphalaṃ bhavet || 86 ||
[Analyze grammar]

tato'pyadhikaṃ satpuṇyaṃ trispṛśāvratino bhavet |
yatphalaṃ kurukṣetre syātsūryagrahaṇakoṭibhiḥ || 87 ||
[Analyze grammar]

hemabhāraśatadāne pratyahaṃ tatra yat phalam |
koṭigodānajaṃ puṇyaṃ trispṛśāvratino bhavet || 88 ||
[Analyze grammar]

pāpakoṭisahasrāṇi hatyākoṭiśatāni ca |
vinaśyantyupavāsenaikādaśyāstrispṛśervrate || 89 ||
[Analyze grammar]

prakāśayati yaścedaṃ vrataṃ so'pyarjayet phalam |
trispṛśā durlabhā loke prāpyate naiva mānavaiḥ || 90 ||
[Analyze grammar]

pitaro'jñātakarmāṇaḥ pretatvaṃ ye gatā api |
kulajastrispṛśāṃ kṛtvā tārayettānadhogatān || 91 ||
[Analyze grammar]

kimu vaktavyamevā'tra trispṛśā muktidāyinī |
sampatpradāyinī cātra paratra mokṣadā hi sā || 92 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne trispṛśaikādaśīvrataphalapūjanādikathananāmā trayastriṃśadadhikadviśatatamo'dhyāyaḥ || 233 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 233

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: