Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 232 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
viśeṣeṇa mahālakṣmi siṃharāśisthite gurau |
dvārakātīrthakartṝṇāṃ dahyanti pāparāśayaḥ || 1 ||
[Analyze grammar]

prativarṣaṃ prakurvanti dvārakāgamanaṃ tu ye |
teṣāṃ pādarajaḥ spṛṣṭvā muktiṃ prayānti mānavāḥ || 2 ||
[Analyze grammar]

dilīpena vaśiṣṭhāya pṛṣṭhaṃ pūrvaṃ vadāmi tat |
anyakṣetre kṛtaṃ pāpaṃ naśyati tīrthasevanāt || 3 ||
[Analyze grammar]

tīrthakṣetrajapāpānāṃ vajralepatvamucyate |
vajralepāyato'ghasya kvā'pyasti mokṣaṇaṃ na vā || 4 ||
[Analyze grammar]

yatra pāpapraroho na tatkṣetraṃ kathyatāṃ mune |
śrutvā tad divyacakṣuṣko vaśiṣṭhaḥ prāha bhūpatim || 5 ||
[Analyze grammar]

māyānando yatiḥ kaścid tridaṇḍī kāśikāsthitaḥ |
yuvatyāṃ khalu mātaṃgyāṃ surūpāyāṃ vimohitaḥ || 6 ||
[Analyze grammar]

rājasena ca bhāvena cākṛṣṭo madyamāṃsakam |
yuyuje bhojane kāmagarveṇa matimohitaḥ || 7 ||
[Analyze grammar]

cāṇḍālatāṃ vahan rātrau cauryaṃ karoti lobhataḥ |
pāpāni vardhitānyasya mātaṃgyāḥ saṃgatermuhuḥ || 8 ||
[Analyze grammar]

kāśyāṃ kālavaśātso'pi mṛtastiryagvṛko'bhavat |
tato vyāghro markaṭaḥ śvā śṛgālaḥ śūkaro'bhavat || 9 ||
[Analyze grammar]

pāpaṃ janmasahasraistannā'naśyadatha coṣare |
nirjane rākṣaso jātismaro'bhūtkāśikābalāt || 10 ||
[Analyze grammar]

aṭannaraṇyaśailāṃśca vindhyādriṃ prāpa rākṣasaḥ |
tatrā'bhūt tasya sāścaryaṃ mokṣaṇaṃ pāpayonitaḥ || 11 ||
[Analyze grammar]

dvārāvatyāṃ mahāyātrāṃ kṛtvā ca kṛṣṇadarśanam |
snātvā ca gomatīnīre pītvā kṛṣṇāmṛtaṃ jalam || 12 ||
[Analyze grammar]

kaścid vipro gayāvāsī gacchan gṛhaṃ pathi sthitaḥ |
vindhyādrau vṛkṣasustambe viśrāntyarthaṃ kṣaṇaṃ sadā || 13 ||
[Analyze grammar]

tamūrdhvatilakaṃ vipraṃ bhaktaṃ tulasīmālikam |
gomatīnīrasaṃpūtaṃ tatra dadarśa rākṣasaḥ || 14 ||
[Analyze grammar]

tasya darśanamātreṇa vajralepo'ghasañcayaḥ |
bhāviduḥkhaprado'pyasya bhasmasādabhavat kṣaṇāt || 15 ||
[Analyze grammar]

reje puṇyaprakāśena kṛṣṇapānthikadarśanāt |
tato'bhimukhamabhyetya dvārakākṛṣṇapānthikam || 16 ||
[Analyze grammar]

natvā stutvā ca taṃ prāha tavā'dya darśanānmama |
vajralepo'ghasaṃbhāro dagdho mukto'smi sarvathā || 17 ||
[Analyze grammar]

tataḥ pāntho'vrajat svasya gṛhaṃ cāpyatha rākṣasaḥ |
samprāpto dvārakāṃ tatra jñātvā tīrthabalaṃ mahat || 18 ||
[Analyze grammar]

gomatyāṃ svatanuṃ tyaktvā prāptaśca vaiṣṇavaṃ padam |
na prarohanti pāpāni yasyā yātrāludarśanāt || 19 ||
[Analyze grammar]

dvārāvatyāstadā sākṣād yoge vācyaṃ nu kiṃ phalam |
vajralepā'tilepānāṃ pāpānāṃ dāhakaṃ mahat || 20 ||
[Analyze grammar]

sarvakṣetrapramūrdhanyaṃ kṣetraṃ golokajaṃ param |
dvārakākṣetramevāsti kṛṣṇena sthāpitaṃ bhuvi || 21 ||
[Analyze grammar]

śrutvā cāpi dilīpopi tīrthārthaṃ dvārakāṃ yayau |
kṛṣṇaṃ ca gomatīṃ dṛṣṭvā parāṃ siddhimupāyayau || 22 ||
[Analyze grammar]

dvārakāyāṃ sthitāścaturbhujāḥ narāśca yoṣitaḥ |
golokasthā bhavantyeva tānpaśyanti divaukasaḥ || 23 ||
[Analyze grammar]

api kīṭapataṃgādyā jaḍāśca sthāvarāstathā |
dvārakāvāsamāpannā divyā golokamūrtayaḥ || 24 ||
[Analyze grammar]

gatirdvāravatīsthānāṃ durlabhā cordhvaretasām |
dvārakāyāṃ hutaṃ japtaṃ dattaṃ snātaṃ tapaḥ kṛtam || 25 ||
[Analyze grammar]

sarvaṃ koṭiguṇaṃ lakṣmi hyanantaṃ kṛṣṇasannidhau |
dvārakāyāṃ sthitāḥ sarve narā nāryaścaturbhujāḥ || 26 ||
[Analyze grammar]

dvārakāyāṃ na vai pāpaṃ prarohati harerbalāt |
supuṇyāḥ pāṃsavo yasyāḥ pāpināṃ muktikārakāḥ || 27 ||
[Analyze grammar]

kuśāvartāt samārabhya yāvacca sāgarānvitā |
gomatī bhavati tatra siṃharāśigate gurau || 28 ||
[Analyze grammar]

snānaṃ tu dviṣaṣṭigodāvarīsnānādhikaṃ phalet |
dvārakāṃ gomatīṃ gopīsaraḥ śrīṃkṛṣṇameva ca || 29 ||
[Analyze grammar]

smaranti pratyahaṃ ye tu sahasrayojanasthitāḥ |
te'pi dvārāvatītīrthapūrṇaphalaprabhāginaḥ || 30 ||
[Analyze grammar]

mitradhugbhrātṛhā goghnaḥ paradārarataśca yaḥ |
mātṛhā pitṛhābhrūṇabrahmahā gurutalpagaḥ || 31 ||
[Analyze grammar]

sarvapāpaiḥ pramucyante dvārakākṛṣṇadarśanāt |
viśeṣeṇa tu vaiśākhyāṃ jayantyāṃ viṣṇuvāsare || 32 ||
[Analyze grammar]

māghe ca phālgune caiva caitre cāpi viśeṣataḥ |
paurṇamāsyāmamāyāṃ caikādaśyāṃ saṃgame tathā || 33 ||
[Analyze grammar]

dvādaśyāṃ ca pratipakṣaṃ rohiṇyāṃ śravaṇe tathā |
puṣye punarvasau caiva vyatīpāte dinakṣaye || 34 ||
[Analyze grammar]

sapuṣyatithinakṣatre grahaṇe candrasūryayoḥ |
śrīkṛṣṇadarśanaṃ dvārāvatyāmanantapuṇyadam || 35 ||
[Analyze grammar]

yasyāṃ satraṃ prapāṃ saudhaṃ prāsādaṃ maṭhameva vā |
yatisādhuvāsaśālāṃ sādhvīśālāṃ ca mandiram || 36 ||
[Analyze grammar]

vāpīṃ kūpaṃ taḍāgaṃ ca jīrṇoddhāraṃ ca jīvikām |
mūrterviṣṇoḥ pratiṣṭhāṃ ca rājabhogādikaṃ tathā || 37 ||
[Analyze grammar]

kārayitvā naro nārī bhuktvā bhogān divi sthitān |
vairājān vaikuṇṭhabhogān prāpnuyāt kṛṣṇasāmyatām || 38 ||
[Analyze grammar]

sthāpayed dvāravatyāṃ yo mūrtiṃ dāruśilāmayīm |
sārvabhaumatvamāptvaiva śrīviṣṇoḥ sāmyatāṃ vrajet || 39 ||
[Analyze grammar]

dvārikātīrthasaṃyātāḥ kulamekottaraṃ śatam |
tārayantyeva gotrāṇāṃ saptānāṃ kṛṣṇayogataḥ || 40 ||
[Analyze grammar]

ekaikasminpade datte purīṃ dvārāvatīṃ prati |
puṇyaṃ kratusahasrāṇāṃ kalau bhavati dehinām || 41 ||
[Analyze grammar]

pāṣāṇaścakracihno'pi dṛṣṭo yena sa muktibhāg |
sudarśanaścaikacakro lakṣmīnārāyaṇāvubhau || 42 ||
[Analyze grammar]

tribhiścaivā'cyutaścaindraścatuḥcakro janārdanaḥ |
pañcabhirvāsudevaḥ saḥ ṣaḍbhiḥ pradyumna eva saḥ || 43 ||
[Analyze grammar]

saptabhirbaladevaḥ sa cāṣṭabhiḥ puruṣottamaḥ |
sarvātmā navacakraśca daśacakro daśaprabhuḥ || 44 ||
[Analyze grammar]

ekādaśairmahāviṣṇudvādaśātmā tu mokṣadaḥ |
ataūrdhvamananto'sau bhuktimuktipradāyakaḥ || 45 ||
[Analyze grammar]

vṛṣotsarge prakurvanti vaiśākhyāṃ caiva kārtike |
dvārakāyāṃ piśācatvaṃ muktvā muktāḥ pitāmahāḥ || 46 ||
[Analyze grammar]

kulakoṭisahasrāṇi kulakoṭiśatāni ca |
vasanti tatpadaṃ viṣṇostrispṛśākṛṣṇadarśanāt || 47 ||
[Analyze grammar]

sukarmasthā vikarmasthā yānti śrīkṛṣṇamandire |
saptaṣaṣṭiṣu tīrtheṣu snānāt kiṃ vai mama priye || 48 ||
[Analyze grammar]

samprāpte mānuṣe dehe dvārakāṃ na gato yadi |
dvārakāsthā janā divyāḥ śocantyenaṃ vṛthājanim || 49 ||
[Analyze grammar]

iti te kathitaṃ lakṣmi mama kṣetrasya sarvathā |
māhātmyaṃ śravaṇād yasya muktiḥ karagatā matā || 50 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dvārakāmāhātmye kāśīsthamāyānandayatervajralepapāpanāśakadvārakāyātrālumahimakathanādināmā dvātriṃśadadhikadviśatatamo'dhyāyaḥ || 232 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 232

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: