Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 223 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

| śrīnārāyaṇa uvāca |
tato gacchenmahālakṣmi tīrthaṃ viṣṇupadodbhavam |
yatra gaṃgā samutpannā viṣṇupādāśrayā ca yā || 1 ||
[Analyze grammar]

ekadā khalu durvāsā yātrārthaṃ samupāgataḥ |
tacchrutvā sahasotthāya bhagavān ramayā yutaḥ || 2 ||
[Analyze grammar]

yayau cātithyavidhyarthaṃ durvāsasaṃ prati prabhuḥ |
gṛhiṇī na gṛhe yasya satpātragamanaṃ ca na || 3 ||
[Analyze grammar]

tasya devā na gṛhṇanti pitaraścodakaṃ tathā |
iti kṛtvā yayatustau śrīśca kṛṣṇaśca harṣitau || 4 ||
[Analyze grammar]

rathamāruhya śrīkṛṣṇo rukmiṇyā sahito yayau |
samudrasya taṭe śrāntaṃ snātaṃ jvalanamojasā || 5 ||
[Analyze grammar]

praṇamya bhagavān bhaktyā papracchā'nāmayaṃ tathā |
muniruvāca kuśalaṃ kva vāsaḥ kṛṣṇa te'dhunā || 6 ||
[Analyze grammar]

kati dārā dhanānyeva kaccitte kuśalaṃ sadā |
kṛṣṇa prāha bhavadāśīrvādairvai kuśalaṃ mama || 7 ||
[Analyze grammar]

darśanācca viśeṣeṇa pāvitaṃ me kulaṃ tvayā |
samudreṇa pradattā me bhūmistu daśayojanā || 8 ||
[Analyze grammar]

daśayojane bhūbhāge purī hemamayī mayā |
kāritā tatra prāsādā navalakṣāṇi kāritāḥ || 9 ||
[Analyze grammar]

tasyāṃ vasāmi saṃhṛṣṭo nirbhayaste prasādataḥ |
durvāsāḥ prāha śrutvā tat saṃkhyāṃ vadasva me tava || 10 ||
[Analyze grammar]

yāvatyaśca mahiṣyo vai putrāḥ parijanāstathā |
śrīkṛṣṇaḥ prāha bhagavan kṛpayā te mama gṛhe || 11 ||
[Analyze grammar]

santi ṣoḍaśasāhasraṃ bhāryāścāṣṭādhikaṃ śatam |
ekaikasyāṃ daśa putrāḥ kanyā caikā prajā mama || 12 ||
[Analyze grammar]

ṣaṭ paṃcāśat jñātayo me santi parijanāstathā |
iyaṃ mukhyā mama patnī rukmiṇī yā ramā smṛtā || 13 ||
[Analyze grammar]

bhavān muniprapūjyo'sti samāgacchatu me gṛham |
śirasā''dhāya pādāstu tato yāmi pavitratām || 14 ||
[Analyze grammar]

durvāsāḥ prāha bho kṛṣṇa sadā'kṣamo bhavāmyaham |
kṣaṇe ruṣṭo bhavāmyeva kiṃ māṃ nayasi keśava || 15 ||
[Analyze grammar]

naya māṃ yadi madvākyaṃ karoṣi sahabhāryayā |
yadi māṃ netukāmo'si sabhāryastvaṃ rathaṃ vaha || 16 ||
[Analyze grammar]

śrutvā kṛṣṇaḥ prasanno'bhūt rukmiṇyā sahitastadā |
rathadhuryo'bhavacchīghraṃ pāvitohamiti bruvan || 17 ||
[Analyze grammar]

tadā ca ṛṣivaryaḥ saṃyujya kṛṣṇaṃ ca rukmiṇīm |
rathe sthitvā''gṛhya rajjuṃ yāhi yāhītyabhāṣata || 18 ||
[Analyze grammar]

devaiśca kusumaiḥ kṛṣṇa pūjyamāno jagāma ha |
vāhyamāne rathe tābhyāṃ rukmiṇī tṛṣitābhavat || 19 ||
[Analyze grammar]

prāha kāntaṃ jalaṃ dehi tṛṣā māṃ bādhate'dhunā |
tacchrutvā pṛthivī kṛṣṇastatāḍa pādalattayā || 20 ||
[Analyze grammar]

bhūmirbhinnā tato gaṃgā nirgatā śītalā tadā |
sugandhasalilā śvetā jalarūpā babhau śubhā || 21 ||
[Analyze grammar]

apṛṣṭvā ca muniṃ payau rukmiṇī jāhnavī jalam |
dṛṣṭvā ṛṣiścukopā''śu śaśāpa parameśvarīm || 22 ||
[Analyze grammar]

māmapṛṣṭvā pītavatī jalaṃ tasmācca tatphalam |
kṛṣṇaviyogarūpaṃ tvaṃ prāpnuhīti bruvan rathāt || 23 ||
[Analyze grammar]

samuttīryā'tiraktākṣo bhūmāvevā'dhyatiṣṭhata |
śrīkṛṣṇastaṃ vinayena tuṣṭāva ramayāyutaḥ || 24 ||
[Analyze grammar]

ṛṣivarya yathārthaṃ te vākyaṃ bhavatu sarvathā |
rukmiṇī madviyuktā'stu vane'tra jalarūpiṇī || 25 ||
[Analyze grammar]

gaṃgayā saha nityaṃ vai gaṃgārūpeṇa tiṣṭhatu |
yatra jalaṃ vinirbhidya bhūmiṃ prakaṭatāṃ gatam || 26 ||
[Analyze grammar]

tajjalaṃ rukmiṇī rūpaṃ tīrthaṃ samastu śāśvatam |
atraiva rukmiṇīvāso mandire'stu sadā vane || 27 ||
[Analyze grammar]

mokṣaścāpi tairthikānāṃ cāstu ramāprasādanāt |
durvāsāśca tadā prāha kṛṣṇa prātarniśāmukhe || 28 ||
[Analyze grammar]

rukmiṇyāstava yogo'stu nityaṃ karomyanugraham |
ityuktvā prayayau tasmātsthalānmunistadā'trijaḥ || 29 ||
[Analyze grammar]

rukmiṇī saṃsthitā tatrodyānaprāsādapuṃgave |
jalarūpā dvitīyena rūpeṇāpi pratiṣṭhitā || 30 ||
[Analyze grammar]

tīrthaṃ tajjalarūpaṃ vai viṣṇupādodakaṃ smṛtam |
mukhyarūpeṇa mahiṣī sadā kṛṣṇasya sevane || 31 ||
[Analyze grammar]

sadā tiṣṭhatu prāsāde ityapyanugrahaṃ vyadhāt |
durvāsā varadānaṃ tadgatvā pūjāmavāpya ca || 32 ||
[Analyze grammar]

yayau kailāsamevā'smātsthānāt kṛṣṇo gṛhaṃ yayau |
rukmiṇī ca trirūpā'bhūt kṛṣṇāpādodake jalam || 33 ||
[Analyze grammar]

tatrodyānasthasaudhe sā mūrtirūpā dvitīyakā |
tṛtīyā ca mahārājñī śrīkṛṣṇe nityayoginī || 34 ||
[Analyze grammar]

ityevaṃ rukmiṇītīrthaṃ kṛṣṇapādodakaṃ hi tat |
gaṃgārūpaṃ samajani snāturmokṣapradaṃ śubham || 35 ||
[Analyze grammar]

śrāddhakartuśca pitṝṇāmakṣayyapuṇyadaṃ tathā |
akṣayyatṛptidaṃ cāpi tathā golokadhāmadam || 36 ||
[Analyze grammar]

dānaṃ homaṃ japaṃ dhyānaṃ pūjāṃ cārghaṃ karoti yaḥ |
tatsarvamakṣayapuṇyapradaṃ bhavati tatsthale || 37 ||
[Analyze grammar]

yatra sākṣācchriyā yuktaḥ kṛṣṇo vasati sarvadā |
tatra kiṃ vai bhavennyūnaṃ golokāttīrthavāsinām || 38 ||
[Analyze grammar]

tīrthakṛto'pi na nyūnaṃ golokātprāpyate phalam |
bhojanaṃ vividhaṃ dadyād dakṣiṇāṃ svarṇarājatīm || 39 ||
[Analyze grammar]

dīnāndhakṛpaṇebhyaśca dānaṃ deyaṃ vidhānataḥ |
upānahau pradātavye jalakuṃbhaḥ savastrakaḥ || 40 ||
[Analyze grammar]

dadhyodanaṃ pradātavyaṃ dhānyāni vividhāni ca |
raktavastraṃ tathā śāṭī kaṃcukī ghargharī tathā || 41 ||
[Analyze grammar]

rukmiṇyai saṃpradātavyā bhūṣāḥ śṛṃgārakāṇi ca |
pūjayed viprayugalaṃ viṣṇurme prīyatāmiti || 42 ||
[Analyze grammar]

evaṃ tīrthe kṛte tatra pitarastrikulodbhavāḥ |
tṛptā yānti harerlokaṃ prasannaḥ śrīyuto hariḥ || 43 ||
[Analyze grammar]

iha kāmān sadā bhuktvā bhuktvā svargādivaibhavān |
ante yānti harerdhāma rukmiṇītīrthapāvanāḥ || 44 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne durvāsorathavahanakarmaṇi vyāpṛtāyāḥ rukmiṇyāstṛṣānivṛttyarthaṃ śrīkṛṣṇacaraṇaghātaniḥsṛta gaṃgājalākhyarukmiṇītīrtha rukmiṇītrisvarūpatā ceti nirūpaṇanāmā trayoviṃśatyadhikadviśatatamo'dhyāyaḥ || 223 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 223

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: