Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 218 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
atha purīṃ samādraṣṭuṃ brahmā patnyā sahā''yayau |
bhavo bhavānyā sahito'nanto dharmaśca bhāskaraḥ || 1 ||
[Analyze grammar]

hutāśaśca kuberaśca varuṇaḥ pavano yamaḥ |
rudrāścaikādaśa candro mahendro vasavastathā || 2 ||
[Analyze grammar]

ādityāḥ kinnarā daityā gandharvā āyayustadā |
vimānasthairvaṭamūle sthitaḥ kṛṣṇaśca vanditaḥ || 3 ||
[Analyze grammar]

stutastairdvārikā dṛṣṭā ramyā cātimanoharā |
muktāmāṇikyahīrakaratnarājivirājitā || 4 ||
[Analyze grammar]

paritaścaturasrā ca daśayojanavistṛtā |
sāptabhiḥ parikhābhiśca gaṃbhīrābhiḥ suveṣṭitā || 5 ||
[Analyze grammar]

prākārairnavabhiryuktā jalakrīḍāsarovaraiḥ |
vividhairjalapadmaiśca kalhāraiḥ kamalaistathā || 6 ||
[Analyze grammar]

sarvatobhadravṛkṣaiśca puṣpodyānaiḥ samantataḥ |
śobhitā phullapuṣpaiścā'nilaiśca surabhīkṛtā || 7 ||
[Analyze grammar]

mandacandanavṛkṣaiśca tulasīdrubhirañcitā |
āmoditā sugandhibhiḥ pavanairmandaśītalaiḥ || 8 ||
[Analyze grammar]

nārikelataruṣaṇḍaiḥ pūgābhiratiśobhitā |
lakṣādhiguṇaguvākadrumaiścāpi vibhūṣitā || 9 ||
[Analyze grammar]

tato'pi ca caturguṇacūtavṛkṣaiḥ sumaṇḍitā |
prakāśitā paritaśca tāvadbhiḥ panasadrumaiḥ || 10 ||
[Analyze grammar]

tathā tāladrumairyuktā'śvatthabadarikādibhiḥ |
vaṭairāmrātakairbilvairjambūkadambavaṃśakaiḥ || 11 ||
[Analyze grammar]

śālmalītintiḍīnāgaraṃgairjambīradāḍimaiḥ |
campakairbakulairnāgeśvarairarjunakharjuraiḥ || 12 ||
[Analyze grammar]

ikṣubhiḥ kāṃcanairharītakīdhātrībhirindubhiḥ |
śālaiḥ priyālairhintālaiḥ śiśiraiḥ saptaparṇakaiḥ || 13 ||
[Analyze grammar]

vallībhiḥ parito vyāptā svarṇakalaśamaṇḍitā |
navalakṣaiḥ ramyasaudhaiḥ ramyoccamandirairyutā || 14 ||
[Analyze grammar]

ratnendrasāranirmāṇamuktāmāṇikyabhūṣitā |
māṇikyahīrakaratnasvarṇakalaśamandirā || 15 ||
[Analyze grammar]

maṇinirmitasopānakapāṭabhittikāyutā |
harinmaṇikṛtastambhaśvetasphaṭikasattalā || 16 ||
[Analyze grammar]

citravicitrasusūkṣmavastracāmaradarpaṇā |
padmarāgapariklṛptaprāṃgaṇā śvetasadgṛhā || 17 ||
[Analyze grammar]

indranīlamaṇivyāptarathyāvīthīsamanvitā |
ratnakhacitamadhyādirājamārgādiśobhitā || 18 ||
[Analyze grammar]

grīṣmamadhyāhnasūryābhā jvalitā ratnatejasā |
gavākṣalakṣasaṃyuktamahatsaudhādipaṃktikā || 19 ||
[Analyze grammar]

hastiśālā vājiśālā haṃsagaruḍajālikā |
dṛṣṭaivaṃ dvārikā ramyā devaiḥ sarvaiḥ samāgataiḥ || 20 ||
[Analyze grammar]

ānartaḥ śuśubhe deśaḥ śatayojanabhūtale |
dvārikayā militaśca dviguṇavat sa lakṣyate || 21 ||
[Analyze grammar]

atha kṛṣṇaḥ prasasmāra vasudevaṃ ca devakīm |
ugrasenaṃ yādavāṃśca pāṇḍavāṃśca samātṛkān || 22 ||
[Analyze grammar]

nandaṃ yaśodāṃ gopālān gandharvān kinnarān munīn |
āyayuḥ saṃsmṛtāḥ sarve kṛṣṇakṛṣṇetivādinaḥ || 23 ||
[Analyze grammar]

kṛṣṇapratāpād divyāste divyavyomagatiprabhāḥ |
vidyādharyaśca kinnaryo nartakyo gāyikāstathā || 24 ||
[Analyze grammar]

gāyakā vādyabhāṇḍāśca bhaṭṭā gaṇakabhikṣukāḥ |
anekadeśavāsīyā bhūpā vaidyāśca bhūsurāḥ || 25 ||
[Analyze grammar]

nyāsino yatayo vānaprasthāśca brahmacāriṇaḥ |
avadhūtāstathā siddhā āyayurmunayastathā || 26 ||
[Analyze grammar]

sanandaḥ sanakaḥ sanātanaḥ sanatkumārakaḥ |
sanatsujātaśca voḍhā pañcaśikhastathā''suriḥ || 27 ||
[Analyze grammar]

brahmacaryavratapālā āyayurlakṣaśo janāḥ |
daśasāhasraśiṣyāḍhyo durvāsāstatra cāyayau || 28 ||
[Analyze grammar]

patnīvrato mahābrahmasvarūpo bhagavānsvayam |
lakṣaśiṣyasahitaścāyayau kṛṣṇaniketanam || 29 ||
[Analyze grammar]

lakṣaśiṣyaiḥ kaśyapaśca vālmokaśca sahasrayuk |
lakṣaśiṣyairgautamaśca koṭidevairbṛhaspatiḥ || 30 ||
[Analyze grammar]

śukro'pi koṭiśiṣyaiśca bharadvājaḥ salakṣakaḥ |
aṃgiro'yutaśiṣyaiśca vasiṣṭho'yutaśiṣyakaḥ || 31 ||
[Analyze grammar]

pracetāḥ śataśiṣyaiśca pulastyaśca sahasrayuk |
agastyo'yutaśiṣyaśca pulahaśca sahasrayuk || 32 ||
[Analyze grammar]

śataśiṣyaḥ kratuścā'trirbhṛguścāpi tathā'nugaḥ |
tathā sahasraśiṣyaśca marīcistatra cāyayau || 33 ||
[Analyze grammar]

pañcaśatānugaḥ śatānandaśca pāṇinistathā |
sahasraśiṣyairyuktaśca ṛṣyaśṛṃgo vibhāṇḍakaḥ || 34 ||
[Analyze grammar]

kātyāyanastathā yājñavalkyaḥ sahasravān yayau |
sahasraśiṣyakairvyāso gargaḥ śiṣyaiḥ śatādhikaiḥ || 35 ||
[Analyze grammar]

gālavaśca śatenāpi saubharirviṃśatirjanaiḥ |
lomaśo daśalakṣaiśca mārkaṇḍeyastrilakṣakaiḥ || 36 ||
[Analyze grammar]

sāndīpanirdevalaśca svaśiṣyaiśca śataiḥ śataiḥ |
boḍhuḥ pañcaśikhaścaitau ṣaṣṭiśiṣyapraśiṣyakaiḥ || 37 ||
[Analyze grammar]

naro nārāyaṇaścaitau tāpasairbahusaṃkhyakaiḥ |
viśvāmitrastathā vatsaḥ yayau śiṣyasahasrakaiḥ || 38 ||
[Analyze grammar]

jaratkārurāstīkaśca parśurāmaśca dakṣakaḥ |
saṃvarto jaiminiścāpi pailaścāpi nijānugaiḥ || 39 ||
[Analyze grammar]

upamanyuḥ śukadevaḥ kaco gauramukhastathā |
lālāyanādyāścāpyanye'śvatthāmā droṇa ityapi || 40 ||
[Analyze grammar]

kṛpo bhīṣmaśca karṇaśca tathā'nye yugadevatāḥ |
sudivyau kambharāgopālākhyau śiṣyaiḥ samāyayuḥ || 41 ||
[Analyze grammar]

sādhyā viśve marutaśca yakṣāśca vāstukarmaṇi |
cāraṇāḥ pitaro rudrā mātṛkā dikprapālakāḥ || 42 ||
[Analyze grammar]

catuḥkhanijadehyādyāḥ pātālādigatāstathā |
grahanakṣatratārāśca kṛṣṇavāstau samāyayuḥ || 43 ||
[Analyze grammar]

vasavo nidhayaścaiva pare saptarṣayastathā |
prajāpatayo manavo vālakhilyāḥ samagrata || 44 ||
[Analyze grammar]

dharmā'dharmakulotthāśca vasantādyāḥ ṣaḍartavaḥ |
kāmādyāścāpsarasaśca paryo devyaśca dāsikā || 45 ||
[Analyze grammar]

sādhavo yatayaḥ sādhvyaḥ sanyāsinyo virāgikāḥ |
sāṃkhyayoginya eveyuḥ kṛṣṇo vāstuṃ karoti vai || 46 ||
[Analyze grammar]

avadhūtyastathā caṇḍyo durgā māyā ramādikāḥ |
lakṣmyo jayāvijayādyāḥ sakhyo māṇikyakanyakāḥ || 47 ||
[Analyze grammar]

prabhā ca pārvatī gāyatrī sāvitrī sarasvatī |
gopyo gopā golokasthāstathā vaikuṇṭhavāsinaḥ || 48 ||
[Analyze grammar]

kumāryaśca kumārāśca brahmacāriṇya ityapi |
śaktayaḥ smṛddhayaḥ siddhimūrtayaścāyayustadā || 49 ||
[Analyze grammar]

tattvāni vedaśāstrāṇi vidyāśca vividhāḥ śubhāḥ |
guṇā aiśvaryasāmarthyamuktamuktānya āyayuḥ || 50 ||
[Analyze grammar]

catvāra āśramā varṇā dīnā anāthadehinaḥ |
lokā'lokā āyayurvai kṛṣṇo vāstuṃ karoti yat || 51 ||
[Analyze grammar]

śṛṇu lakṣmi yatra sarvatīrthatīrtheśvareśvarāḥ |
samāyayuśca sā bhūmirvarṇanīyā mayā kimu || 52 ||
[Analyze grammar]

sarvatīrthaparā śreṣṭhā dvārikā bahupuṇyadā |
yasyāṃ praveśamātreṇa janmamṛtyuvināśanam || 53 ||
[Analyze grammar]

dānaṃ śrāddhaṃ devapūjā'nantaguṇaphalapradam |
tīrthānāṃ tīrtharūpaṃ tat kiṃ tīrthaṃ dvārakāparam || 54 ||
[Analyze grammar]

ugraseno mahārājaḥ sadā kṛṣṇājñayā'vasat |
svālayaṃ dvārakāmadhye mahendrabhavanātparam || 55 ||
[Analyze grammar]

sahasrairdvārapālaiśca dvāraṃ dadarśa rakṣitam |
abhyantaraṃ ca śibiraṃ dvārebhyaḥ ṣaḍbhya eva ca || 56 ||
[Analyze grammar]

mandirāṇāṃ śatakaiścaratnaphalaśaśālinām |
mattāyutagajendrāṇāṃ turagāṇāṃ tathā'yutam || 57 ||
[Analyze grammar]

uṣṭrāṇāmayutaṃ cāpi rathānāmayutaṃ tathā |
ardhalakṣaṃ sārathīnāṃ dadarśa rājapuṃgavaḥ || 58 ||
[Analyze grammar]

dadarśābhyantare ramye devaughamunisaṃsthitām |
sudharmākhyāṃ sabhāṃ divyāṃ svarṇasiṃhāsanānvitām || 59 ||
[Analyze grammar]

śuddhāṃśukaiḥ pariṣkṛtāṃ ratnatejaḥsamujjvalām |
praviveśa sabhāṃ ramyāṃ śuśrāva śaṃkhasaddhvanim || 60 ||
[Analyze grammar]

ninādaṃ ca dundubhīnāṃ munīnāṃ vedaghoṣaṇām |
śrutvā sabhāṃ praviśantaṃ hyugrasenaṃ harirbalaḥ || 61 ||
[Analyze grammar]

brahmā śivastathā viṣṇuḥ śeṣaśca devapuṃgavāḥ |
samuttasthuḥ surāḥ sarve munayo mānavāstathā || 62 ||
[Analyze grammar]

ratnasiṃhāsane ramye samuvāsa nṛpeśvaraḥ |
ugrasenaśca devānāṃ harergargasya cā''jñayā || 63 ||
[Analyze grammar]

saptatīrthodakapūrṇakuṃbhena tatra nāradaḥ |
cakāra vedamantraiśca nṛpasyāpyabhiṣecanam || 64 ||
[Analyze grammar]

tasmai vastrayugaṃ dattaṃ varuṇena mahātmanā |
mālyaṃ ca pārijātānāṃ candanaṃ ratnabhūṣaṇam || 65 ||
[Analyze grammar]

ratnachatrādikaṃ tasmai baladevo dadau pṛthak |
dadau kamaṇḍaluṃ brahmā triśūlaṃ ca maheśvaraḥ || 66 ||
[Analyze grammar]

pārvatī ratnamālyaṃ ca mukuṭaṃ kṛṣṇa eva saḥ |
svarṇabhūṣāśca rājendrāḥ prajāścopāyanāni ca || 617 ||
[Analyze grammar]

anye caturdaśalokavāsāśca yautakaṃ daduḥ |
vasudevo dadau tasmai śvetaṃ tu cāmaradvayam || 68 ||
[Analyze grammar]

nando dadau kāmadhenuṃ yaśodā ratnamālikām |
dadhāra chatramakrūro bhaktyā śrīkṛṣṇadeśanāt || 69 ||
[Analyze grammar]

ratnasiṃhāsane ramye rājā dadarśa darpaṇam |
śuśrāva puṇyavācaśca bhaṭṭabhikṣukavedinām || 70 ||
[Analyze grammar]

daduḥ śubhāśiṣastasmai devāśca munayo dvijāḥ |
brāhmaṇobhyo bhikṣukebhyo dadau ratnāni koṭiśaḥ || 71 ||
[Analyze grammar]

vastrānnabhojanapānasvarṇapātrāṇi bhūriśaḥ |
sarvebhyo dānapātrebhyo dadau dānāni mādhavaḥ || 32 ||
[Analyze grammar]

vāstuyajñaṃ hariḥ kṛṣṇaścakāra sarvamaṃgalaḥ |
bhojayāmāsa sarvāṃścā'nnāni tadrucirāṇi vai || 73 ||
[Analyze grammar]

sabhāyāṃ śrīkṛṣṇadevaṃ nemurlokanivāsinaḥ |
prāhuśca bhagavan ramyā dvārikā'timanoharā || 74 ||
[Analyze grammar]

tava bāhuparitrāṇā pāvanī pāpanāśinī |
purī naitādṛśī cātra brahmāṇḍe'nyā hi vartate || 75 ||
[Analyze grammar]

asmākaṃ yāni bhaumāni vismṛtānyeva darśanāt |
naitādṛśaṃ paraṃ divyaṃ sthānaṃ kvāpi vilokyate || 76 ||
[Analyze grammar]

ityevaṃ sā praśaṃsitā nagarī dvārakā suraiḥ |
atha kṛṣṇa upadāśca tebhyo dātuṃ pracakrame || 77 ||
[Analyze grammar]

tadā brahmādayo devā īśvarā lokapālakāḥ |
ṛṣayo munayo devyo devajātaya eva yāḥ || 78 ||
[Analyze grammar]

samudrāḥ sarito divyāḥ parvatāḥ kṣetrabhūmayaḥ |
araṇyāni ca dhāmāni pūryo vanāni cāpagāḥ || 79 ||
[Analyze grammar]

sarāṃsi ca taḍāgāśca śikharāṇi ca kandarāḥ |
devālayāstathā khātā akhātāḥ pāvanastarāḥ || 80 ||
[Analyze grammar]

mūrtimanto hariṃ natvā prārthayāmāsurādarāt |
bhagavanparameśāna tavāśiṣaḥ śubhāvahāḥ || 81 ||
[Analyze grammar]

śreyomokṣapradāḥ sarvā upadā nātiricyate |
upadāstu cārthayāmo yadi te rocate prabho || 82 ||
[Analyze grammar]

divyarūpaiḥ sadā'smābhiḥ stheyaṃ cātra pade tava |
tava yogānmahānando bhaviṣyatyeva naḥ sadā || 83 ||
[Analyze grammar]

pāvanāśca bhaviṣyāmastīrthasaṃghāstavaspṛśeḥ |
dvārakāyāṃ sadā'smāṃstvaṃ rakṣaya śrīhare prabho || 84 ||
[Analyze grammar]

kṛpāṃ kuru kṛpānātha vatsyāmo'tra pade tava |
anyatrā'smāsu pāpiṣṭhāḥ pāpāni kṣālayanti vai || 85 ||
[Analyze grammar]

datvā no yānti te sarve vayaṃ pāpena cāvṛtāḥ |
tava pāde patiṣyāmaḥ kṣālayiṣyāma eva ca || 86 ||
[Analyze grammar]

pāpāni ca bhaviṣyāmo pāvanāni pade tava |
tasmātprabho sadā''vāsa dehi cātra pure tava || 87 ||
[Analyze grammar]

yatra kvāpi prasīmnyatra vane tīre bahistathā |
paritaḥ pārśvataścāpi nivatsyāmaḥ sukhaṃ sadā || 88 ||
[Analyze grammar]

darśanaṃ te kariṣyāmo'mṛtaṃ pāsyāma eva te |
pādaprakṣālanapūtaṃ vahiṣyāmaḥ śiraḥsu ca || 89 ||
[Analyze grammar]

sārthakyaṃ janmanāmatra yāsyāmastava pādayoḥ |
ityarthanāṃ hariḥ śrutvā prāha sarvān prabhūn tadā || 90 ||
[Analyze grammar]

sarve vasantu sukhino dvārikāyāṃ yathāyatham |
nārado'yaṃ mama bhaktaḥ sthalīḥ sandarśayiṣyati || 91 ||
[Analyze grammar]

tīrthāni tāni yuṣmākaṃ bhaviṣyanti ca nāmabhiḥ |
tatra tatra sthale stheyaṃ mayā saha nirantaram || 92 ||
[Analyze grammar]

ityājñāṃ samanuprāpya śrīkṛṣṇasya parātmanaḥ |
sarvadevādhitīrthāni nyūṣurānartabhūstare || 93 ||
[Analyze grammar]

pūrve nagaraparyantaṃ dakṣiṇe raivatācalam |
uttarenārāyaṇākhyasaro'vadhi bhūvatsalam || 94 ||
[Analyze grammar]

sarvaṃ tīrthamayaṃ devamayaṃ pade pade'bhavat |
tataḥ kṛṣṇaśca tān sarvānāhūya kṛtavāsakān || 15 ||
[Analyze grammar]

bhāvataḥ pūjanaṃ kṛtvā bhojayāmāsa sadrasān |
sadannāni sumunyannottamāni peyavāri ca || 96 ||
[Analyze grammar]

pūjāṃ cakāra sarveṣāṃ munīnāṃ ca yathāyatham |
maṇiratnaṃ pravālaṃ ca suvarṇaṃ paramaṃ dhanam || 97 ||
[Analyze grammar]

muktāmāṇikyahīrādi hyāgatebhyo dadau mudā |
gajaratnaṃ dhenuratnaṃ ghoṭakāṃśca manoharān || 98 ||
[Analyze grammar]

āsanāni ca pātrāṇi bhūṣaṇāni maṇīṃstathā |
dhānyānyapi ca sasyāni vastrāṇi ca dadau bahūn || 99 ||
[Analyze grammar]

yānāni vāhanānyeva vimānāni ca mādhavaḥ |
dāpayāmāsa sāmagrīrgṛhayogyāśca keśavaḥ || 100 ||
[Analyze grammar]

dundubhīnvādayāmāsa kārayāmāsa maṃgalam |
sarvāṃśca bhojayāmāsa vāsayāmāsa sarvataḥ || 101 ||
[Analyze grammar]

atha tīrthāni cāhūya bhagavānāha tattvataḥ |
kalau samāgate pāpā bhaviṣyanti ca mānavāḥ || 102 ||
[Analyze grammar]

dvārikā divyanagarī teṣāmuddhārahetave |
sarvatīrthādhivāseyaṃ mayā vai sthāpitā bhuvi || 103 ||
[Analyze grammar]

kalikalmaṣakṛṣṇā ye janāścātra jale sthale |
tīrthavidhiṃ kariṣyanti yāsyanti dhāma te mama || 104 ||
[Analyze grammar]

janmamṛtyujarāvyādhiharaṃ harṣakaraṃ param |
śokasantāpaharaṇaṃ karmamūlanikṛntanam || 105 ||
[Analyze grammar]

dvārikāsthaṃ paraṃbrahma bhagavantaṃ ca māṃ harim |
dhyāyaṃ dhyāyaṃ ca māṃ bhaktiṃ labdhvā yāntu paraṃ padam || 106 ||
[Analyze grammar]

yadā kaliḥ samāyāti dharmamūlanikṛntanaḥ |
strīpuṃsorniyamau nāsti jātīnāṃ niyamo'pi na || 107 ||
[Analyze grammar]

vipre sandhyādikaṃ nāsti cihnaṃ yajñopavītakam |
yajñasūtraṃ ca tilakaṃ śeṣaṃ luptaṃ bhaviṣyati || 108 ||
[Analyze grammar]

divā vyavāyaniratā viratā dharmakarmaṇi |
bhaviṣyanti tathā caurā narā nāryo gṛhe gṛhe || 109 ||
[Analyze grammar]

yajñānāṃ ca vratānāṃ ca tapasāṃ lopa eva ca |
svacchandagāminīnārīvaśe patiḥ sadā bhavet || 110 ||
[Analyze grammar]

tāḍayed bhartsayed vā strī patiṃ nārī pradhānabhūḥ |
kalau ca yoṣitaḥ sarvā jārasevāsu tatparāḥ || 111 ||
[Analyze grammar]

śataputrasamasnehastāsāṃ jāre bhaviṣyati |
dadāti pataye bhakṣyaṃ yathābhṛtyāya kopataḥ || 112 ||
[Analyze grammar]

sasmitā sāmṛtadṛṣṭyā jāraṃ paśyati kāmataḥ |
viṣadṛṣṭyā krūradṛṣṭyā patiṃ paśyati roṣataḥ || 113 ||
[Analyze grammar]

satataṃ gauravaṃ tasyā snehaṃ jāre ca tādṛśe |
patyau karaprahāraṃ ca nityaṃ nityaṃ karoti vai || 114 ||
[Analyze grammar]

miṣṭānnaṃ śraddhayā bhaktyā jārāya pradadāti ca |
veṣayuktā ca satataṃ jārasevanatatparā || 115 ||
[Analyze grammar]

prāṇā bandhurgatiścātmā kalau jāraśca yoṣitaḥ |
luptā cātithisevā ca praluptaṃ viṣṇusevanam || 116 ||
[Analyze grammar]

pitṛdevārcanaṃ luptaṃ bhaviṣyati kalau yuge |
viṣṇuvaiṣṇavayordveṣakartāro mānavāḥ kalau || 117 ||
[Analyze grammar]

bhaviṣyanti vāmadharmagrahitāro janāstadā |
śālagrāmaṃ ca tulasīṃ kuśaṃ gaṃgodakaṃ tathā || 118 ||
[Analyze grammar]

na spṛśenmānavo dhūrto mlecchācāraparāyaṇaḥ |
kaleḥ pañcasahasrordhvaṃ madarcā tu vilupyati || 119 ||
[Analyze grammar]

catuḥsahasrakālordhvaṃ gaṃgā yamī sarasvatī |
tīrthāni viṣṇubhaktāśca vinaṃkṣyanti bhuvastale || 120 ||
[Analyze grammar]

etadante kalau sarve pagsparavimiśritāḥ |
ekavarṇā bhaviṣyanti cāṇḍālā balinaḥ śaṭhāḥ || 121 ||
[Analyze grammar]

pitroḥ sevā guroḥ sevā sevā ca devaviprayoḥ |
vivarjyate janaiḥ sarvaiścātithīnāṃ tathaiva ca || 122 ||
[Analyze grammar]

sasyahīnā bhavet pṛthvī vṛṣṭihīnā vasundharā |
phalahīnāstathā vṛkṣā jalahīnāstathā''pagāḥ || 1223 ||
[Analyze grammar]

vedahīno brāhaṇaśca balahīnaśca bhūpatiḥ |
jātihīnā janāḥ sarve mlecchā bhūpatayastathā || 124 ||
[Analyze grammar]

bhṛtyavat tāḍayet tātaṃ putraḥ śiṣyastathā gurum |
kāntaṃ ca tāḍayet kāntā lubdhakukkuṭavad gṛhī || 125 ||
[Analyze grammar]

dharmo layaṃ yadā yāto bhaviṣyati tadā janāḥ |
hṛdyeṣu mṛṣākalpā bhaviṣyanti kalau yuge || 126 ||
[Analyze grammar]

svārtha eva susambandho bhaviṣyati navo navaḥ |
pratārakāḥ kalipuṣṭā bhaviṣyanti gurūttamāḥ || 127 ||
[Analyze grammar]

adhamebhyopyadhamāśca nīcakarmāṇa eva ca |
harerbhaktiṃ vinā naiva tariṣyanti kalau khalāḥ || 128 ||
[Analyze grammar]

teṣāmuddharaṇārthāya dvārakā sarvapāvanī |
sarvatīrthamayī bhūmiḥ kāleyatāraṇakṣamā || 129 ||
[Analyze grammar]

yatra nāsti kalerleśastādṛśī sthāpitā bhuvi |
tatra snānaṃ darśanaṃ ca vrataṃ cārcanamarthanam || 130 ||
[Analyze grammar]

bhajanaṃ jalapānaṃ ca rajaḥsnānaṃ ca kīrtanam |
kariṣyanti janā bhāvāt te yāsyanti paraṃ padam || 131 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne divyadvārikāvarṇanaṃ śrīkṛṣṇatmatā'saṃkhyasuramunyādyāgamanatatpūjanatannivasana tattīrthamāhātmyakalitāraṇapratāpāścetyādinirūpaṇanāmā'ṣṭādaśādhikadviśatatamo'dhyāyaḥ || 218 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 218

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: